Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sukhaduḥkhaviparyāso yadā samupapadyate / (1.2) Par.?
nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam // (1.3) Par.?
svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati / (2.1) Par.?
jarāmaraṇarogebhyaḥ priyam ātmānam uddharet // (2.2) Par.?
rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ / (3.1) Par.?
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // (3.2) Par.?
vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ / (4.1) Par.?
avaśasya vināśāya śarīram apakṛṣyate // (4.2) Par.?
sravanti na nivartante srotāṃsi saritām iva / (5.1) Par.?
āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ // (5.2) Par.?
vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ / (6.1) Par.?
jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate // (6.2) Par.?
sukhaduḥkhāni bhūtānām ajaro jarayann asau / (7.1) Par.?
ādityo hyastam abhyeti punaḥ punar udeti ca // (7.2) Par.?
adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān / (8.1) Par.?
iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ // (8.2) Par.?
yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt / (9.1) Par.?
yadi syānna parādhīnaṃ puruṣasya kriyāphalam // (9.2) Par.?
saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ / (10.1) Par.?
dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ // (10.2) Par.?
apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ / (11.1) Par.?
āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ // (11.2) Par.?
bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ / (12.1) Par.?
vañcanāyāṃ ca lokasya sa sukheṣveva jīryate // (12.2) Par.?
aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati / (13.1) Par.?
kaścit karmānusṛtyānyo na prāpyam adhigacchati // (13.2) Par.?
aparādhaṃ samācakṣva puruṣasya svabhāvataḥ / (14.1) Par.?
śukram anyatra sambhūtaṃ punar anyatra gacchati // (14.2) Par.?
tasya yonau prasaktasya garbho bhavati vā na vā / (15.1) Par.?
āmrapuṣpopamā yasya nivṛttir upalabhyate // (15.2) Par.?
keṣāṃcit putrakāmānām anusaṃtānam icchatām / (16.1) Par.?
siddhau prayatamānānāṃ naivāṇḍam upajāyate // (16.2) Par.?
garbhāccodvijamānānāṃ kruddhād āśīviṣād iva / (17.1) Par.?
āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ // (17.2) Par.?
devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ / (18.1) Par.?
daśa māsān paridhṛtā jāyante kulapāṃsanāḥ // (18.2) Par.?
apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān / (19.1) Par.?
vipulān abhijāyante labdhāstair eva maṅgalaiḥ // (19.2) Par.?
anyonyaṃ samabhipretya maithunasya samāgame / (20.1) Par.?
upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate // (20.2) Par.?
śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam / (21.1) Par.?
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam // (21.2) Par.?
nirdagdhaṃ paradehena paradehaṃ calācalam / (22.1) Par.?
vinaśyantaṃ vināśānte nāvi nāvam ivāhitam // (22.2) Par.?
saṃgatyā jaṭhare nyastaṃ retobindum acetanam / (23.1) Par.?
kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi // (23.2) Par.?
annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ / (24.1) Par.?
tasminn evodare garbhaḥ kiṃ nānnam iva jīryate // (24.2) Par.?
garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ / (25.1) Par.?
dhāraṇe vā visarge vā na kartur vidyate vaśaḥ // (25.2) Par.?
sravanti hyudarād garbhā jāyamānāstathāpare / (26.1) Par.?
āgamena sahānyeṣāṃ vināśa upapadyate // (26.2) Par.?
etasmād yonisaṃbandhād yo jīvan parimucyate / (27.1) Par.?
prajāṃ ca labhate kāṃcit punar dvaṃdveṣu majjati // (27.2) Par.?
śatasya sahajātasya saptamīṃ daśamīṃ daśām / (28.1) Par.?
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ // (28.2) Par.?
nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ / (29.1) Par.?
vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva // (29.2) Par.?
vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam / (30.1) Par.?
vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ // (30.2) Par.?
te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ / (31.1) Par.?
vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ // (31.2) Par.?
te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca / (32.1) Par.?
dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ // (32.2) Par.?
ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ / (33.1) Par.?
śvāpadāni daridrāṃśca prāyo nārtā bhavanti te // (33.2) Par.?
ghorān api durādharṣānnṛpatīn ugratejasaḥ / (34.1) Par.?
ākramya roga ādatte paśūn paśupaco yathā // (34.2) Par.?
iti lokam anākrandaṃ mohaśokapariplutam / (35.1) Par.?
srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā // (35.2) Par.?
na dhanena na rājyena nogreṇa tapasā tathā / (36.1) Par.?
svabhāvā vyativartante ye niyuktāḥ śarīriṣu // (36.2) Par.?
na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ / (37.1) Par.?
nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati // (37.2) Par.?
uparyupari lokasya sarvo bhavitum icchati / (38.1) Par.?
yatate ca yathāśakti na ca tad vartate tathā // (38.2) Par.?
aiśvaryamadamattāṃśca mattānmadyamadena ca / (39.1) Par.?
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // (39.2) Par.?
kleśāḥ pratinivartante keṣāṃcid asamīkṣitāḥ / (40.1) Par.?
svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate // (40.2) Par.?
mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu / (41.1) Par.?
vahanti śibikām anye yāntyanye śibikāgatāḥ // (41.2) Par.?
sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ / (42.1) Par.?
manujāśca śatastrīkāḥ śataśo vidhavāḥ striyaḥ // (42.2) Par.?
dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ / (43.1) Par.?
idam anyat paraṃ paśya mātra mohaṃ kariṣyasi // (43.2) Par.?
tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / (44.1) Par.?
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja // (44.2) Par.?
etat te paramaṃ guhyam ākhyātam ṛṣisattama / (45.1) Par.?
yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ // (45.2) Par.?
bhīṣma uvāca / (46.1) Par.?
nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān / (46.2) Par.?
saṃcintya manasā dhīro niścayaṃ nādhyagacchata // (46.3) Par.?
putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ / (47.1) Par.?
kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam // (47.2) Par.?
tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ / (48.1) Par.?
parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim // (48.2) Par.?
kathaṃ tvaham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim / (49.1) Par.?
nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare // (49.2) Par.?
paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ / (50.1) Par.?
sarvasaṅgān parityajya niścitāṃ manaso gatim // (50.2) Par.?
tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati / (51.1) Par.?
akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ // (51.2) Par.?
na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ / (52.1) Par.?
avabandho hi muktasya karmabhir nopapadyate // (52.2) Par.?
tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram / (53.1) Par.?
vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram // (53.2) Par.?
na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā / (54.1) Par.?
kampitaḥ patate bhūmiṃ punaścaivādhirohati / (54.2) Par.?
kṣīyate hi sadā somaḥ punaścaivābhipūryate // (54.3) Par.?
ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ / (55.1) Par.?
sarvatasteja ādatte nityam akṣayamaṇḍalaḥ // (55.2) Par.?
ato me rocate gantum ādityaṃ dīptatejasam / (56.1) Par.?
atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā // (56.2) Par.?
sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram / (57.1) Par.?
ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham // (57.2) Par.?
āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam / (58.1) Par.?
devadānavagandharvān piśācoragarākṣasān // (58.2) Par.?
lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ / (59.1) Par.?
paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ // (59.2) Par.?
athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam / (60.1) Par.?
tasmād anujñāṃ samprāpya jagāma pitaraṃ prati // (60.2) Par.?
so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim / (61.1) Par.?
śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavānmuniḥ // (61.2) Par.?
śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam / (62.1) Par.?
bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham // (62.2) Par.?
nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ / (63.1) Par.?
mokṣam evānusaṃcintya gamanāya mano dadhe / (63.2) Par.?
pitaraṃ samparityajya jagāma dvijasattamaḥ // (63.3) Par.?
Duration=0.19676089286804 secs.