Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam / (1.2) Par.?
saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // (1.3) Par.?
pauraveṇātha vayasā yayātirnahuṣātmajaḥ / (2.1) Par.?
prītiyukto naraśreṣṭhaścacāra viṣayānpriyān // (2.2) Par.?
yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham / (3.1) Par.?
dharmāviruddhānrājendro yathārhati sa eva hi // (3.2) Par.?
devān atarpayad yajñaiḥ śrāddhairapi pitāmahān / (4.1) Par.?
dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān // (4.2) Par.?
atithīnannapānaiśca viśaśca pratipālanaiḥ / (5.1) Par.?
ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca // (5.2) Par.?
dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan / (6.1) Par.?
yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ // (6.2) Par.?
sa rājā siṃhavikrānto yuvā viṣayagocaraḥ / (7.1) Par.?
avirodhena dharmasya cacāra sukhamuttamam // (7.2) Par.?
sa samprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ / (8.1) Par.?
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // (8.2) Par.?
paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān / (9.1) Par.?
pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha // (9.2) Par.?
na jātu kāmaḥ kāmānāmupabhogena śāmyati / (10.1) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // (10.2) Par.?
yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / (11.1) Par.?
nālamekasya tatsarvamiti matvā śamaṃ vrajet // (11.2) Par.?
yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama / (12.1) Par.?
sevitā viṣayāḥ putra yauvanena mayā tava // (12.2) Par.?
pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam / (13.1) Par.?
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ // (13.2) Par.?
śaunaka uvāca / (14.1) Par.?
pratipede jarāṃ rājā yayātirnāhuṣastadā / (14.2) Par.?
yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ // (14.3) Par.?
abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam / (15.1) Par.?
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // (15.2) Par.?
kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho / (16.1) Par.?
jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi // (16.2) Par.?
jyeṣṭho yadustava sutasturvasustadanantaram / (17.1) Par.?
śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca // (17.2) Par.?
kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati / (18.1) Par.?
etatsaṃbodhayāmastvāṃ svadharmamanupālaya // (18.2) Par.?
yayātiruvāca / (19.1) Par.?
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ / (19.2) Par.?
jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana // (19.3) Par.?
mama jyeṣṭhena yadunā niyogo nānupālitaḥ / (20.1) Par.?
pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ // (20.2) Par.?
mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ / (21.1) Par.?
sa putraḥ putravadyaśca vartate pitṛmātṛṣu // (21.2) Par.?
yadunāhamavajñātastathā turvasunāpi vā / (22.1) Par.?
druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam // (22.2) Par.?
pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ / (23.1) Par.?
kanīyānmama dāyādo jarā yena dhṛtā mama // (23.2) Par.?
mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā / (24.1) Par.?
śukreṇa ca varo dattaḥ kāvyenośanasā svayam // (24.2) Par.?
putro yastvānuvarteta sa rājā pṛthivīpatiḥ / (25.1) Par.?
bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām // (25.2) Par.?
prakṛtaya ūcuḥ / (26.1) Par.?
yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā / (26.2) Par.?
sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ // (26.3) Par.?
arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava / (27.1) Par.?
varadānena śukrasya na śakyaṃ vaktumuttaram // (27.2) Par.?
śaunaka uvāca / (28.1) Par.?
paurajānapadais tuṣṭairityukto nāhuṣastadā / (28.2) Par.?
abhiṣicya tataḥ pūruṃ rājye svasutamātmajam // (28.3) Par.?
dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ / (29.1) Par.?
purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha // (29.2) Par.?
yadostu yādavā jātās turvasoryavanāḥ sutāḥ / (30.1) Par.?
druhyoścaiva sutā bhojā anostu mlecchajātayaḥ // (30.2) Par.?
pūrostu pauravo vaṃśo yatra jāto'si pārthiva / (31.1) Par.?
idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam // (31.2) Par.?
Duration=0.19444394111633 secs.