Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Aśvins
Show parallels Show headlines
Use dependency labeler
Chapter id: 10017
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā / (1.1) Par.?
yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ // (1.2) Par.?
trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ / (2.1) Par.?
traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā // (2.2) Par.?
samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam / (3.1) Par.?
trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam // (3.2) Par.?
trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam / (4.1) Par.?
trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam // (4.2) Par.?
trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ / (5.1) Par.?
triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham // (5.2) Par.?
trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ / (6.1) Par.?
omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī // (6.2) Par.?
trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam / (7.1) Par.?
tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam // (7.2) Par.?
trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam / (8.1) Par.?
tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam // (8.2) Par.?
kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ / (9.1) Par.?
kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ // (9.2) Par.?
ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ / (10.1) Par.?
yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati // (10.2) Par.?
ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā / (11.1) Par.?
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā // (11.2) Par.?
ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram / (12.1) Par.?
śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau // (12.2) Par.?
Duration=0.18982410430908 secs.