Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto navegāndhāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ / (3.1) Par.?
na retaso na vātasya na chardyāḥ kṣavathorna ca // (3.2) Par.?
nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ / (4.1) Par.?
na bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca // (4.2) Par.?
etān dhārayato jātān vegān rogā bhavanti ye / (5.1) Par.?
mūtra
pṛthakpṛthakcikitsārthaṃ tānme nigadataḥ śṛṇu // (5.2) Par.?
bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā / (6.1) Par.?
vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe // (6.2) Par.?
svedāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam / (7.1) Par.?
mūtre pratihate kuryāttrividhaṃ bastikarma ca // (7.2) Par.?
pakvāśayaśiraḥśūlaṃ vātavarco'pravartanam / (8.1) Par.?
piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite // (8.2) Par.?
svedābhyaṅgāvagāhāśca vartayo bastikarma ca / (9.1) Par.?
hitaṃ pratihate varcasyannapānaṃ pramāthi ca // (9.2) Par.?
meḍhre vṛṣaṇayoḥ śūlamaṅgamardo hṛdi vyathā / (10.1) Par.?
bhavet pratihate śukre vibaddhaṃ mūtrameva ca // (10.2) Par.?
tatrābhyaṅgo'vagāhaśca madirā caraṇāyudhāḥ / (11.1) Par.?
śāliḥ payo nirūhaśca śastaṃ maithunameva ca // (11.2) Par.?
saṅgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ / (12.1) Par.?
jaṭhare vātajāścānye rogāḥ syurvātanigrahāt // (12.2) Par.?
snehasvedavidhistatra vartayo bhojanāni ca / (13.1) Par.?
pānāni bastayaścaiva śastaṃ vātānulomanam // (13.2) Par.?
kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ / (14.1) Par.?
kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ // (14.2) Par.?
bhuktvā pracchardanaṃ dhūmo laṅghanaṃ raktamokṣaṇam / (15.1) Par.?
rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate // (15.2) Par.?
kṣavathu
manyāstambhaḥ śiraḥśūlamarditārdhāvabhedakau / (16.1) Par.?
indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syādvidhāraṇāt // (16.2) Par.?
tatrordhvajatruke'bhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ / (17.1) Par.?
hitaṃ vātaghnamādyaṃ ca ghṛtaṃ cauttarabhaktikam // (17.2) Par.?
hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ / (18.1) Par.?
udgāranigrahāttatra hikkāyāstulyam auṣadham // (18.2) Par.?
jṛmbhā
vināmākṣepasaṃkocāḥ suptiḥ kampaḥ pravepanam / (19.1) Par.?
jṛmbhāyā nigrahāttatra sarvaṃ vātaghnamauṣadham // (19.2) Par.?
kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ / (20.1) Par.?
kṣudveganigrahāttatra snigdhoṣṇaṃ laghu bhojanam // (20.2) Par.?
pipāsā
kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā / (21.1) Par.?
pipāsānigrahāttatra śītaṃ tarpaṇamiṣyate // (21.2) Par.?
bāṣpa
pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ / (22.1) Par.?
bāṣpanigrahaṇāttatra svapno madyaṃ priyāḥ kathāḥ // (22.2) Par.?
jṛmbhāṅgamardastandrā ca śirorogo 'kṣigauravam / (23.1) Par.?
nidrāvidhāraṇāttatra svapnaḥ saṃvāhanāni ca // (23.2) Par.?
gulmahṛdrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt / (24.1) Par.?
jāyante tatra viśrāmo vātaghnyaśca kriyā hitāḥ // (24.2) Par.?
veganigrahajā rogā ya ete parikīrtitāḥ / (25.1) Par.?
icchaṃsteṣāmanutpattiṃ vegānetānna dhārayet // (25.2) Par.?
imāṃstu dhārayedvegān hitārthī pretya ceha ca / (26.1) Par.?
sāhasānām aśastānāṃ manovākkāyakarmaṇām // (26.2) Par.?
lobhaśokabhayakrodhamānavegān vidhārayet / (27.1) Par.?
nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān // (27.2) Par.?
puruṣasyātimātrasya sūcakasyānṛtasya ca / (28.1) Par.?
vākyasyākālayuktasya dhārayedvegamutthitam // (28.2) Par.?
dehapravṛttiryā kācidvidyate parapīḍayā / (29.1) Par.?
strībhogasteyahiṃsādyā tasyā vegānvidhārayet // (29.2) Par.?
puṇyaśabdo vipāpatvān manovākkāyakarmaṇām / (30.1) Par.?
dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca // (30.2) Par.?
śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī / (31.1) Par.?
dehavyāyāmasaṃkhyātā mātrayā tāṃ samācaret // (31.2) Par.?
lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā / (32.1) Par.?
doṣakṣayo 'gnivṛddhiśca vyāyāmādupajāyate // (32.2) Par.?
śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ / (33.1) Par.?
ativyāyāmataḥ kāso jvaraśchardiśca jāyate / (33.2) Par.?
hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam // (33.3) Par.?
vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān / (34.1) Par.?
nocitānapi seveta buddhimānatimātrayā // (34.2) Par.?
etānevaṃvidhāṃścānyān yo 'timātraṃ niṣevate / (35.1) Par.?
gajaṃ siṃha ivākarṣan sahasā sa vinaśyate / (35.2) Par.?
te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye // (35.3) Par.?
ucitādahitāddhīmān kramaśo viramennaraḥ / (36.1) Par.?
hitaṃ krameṇa seveta kramaścātropadiśyate // (36.2) Par.?
prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet / (37.1) Par.?
ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā // (37.2) Par.?
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ / (38.1) Par.?
santo yāntyapunarbhāvamaprakampyā bhavanti ca // (38.2) Par.?
samapittānilakaphāḥ kecidgarbhādi mānavāḥ / (39.1) Par.?
dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā // (39.2) Par.?
teṣāmanāturāḥ pūrve vātalādyāḥ sadāturāḥ / (40.1) Par.?
doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate // (40.2) Par.?
viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ / (41.1) Par.?
samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate // (41.2) Par.?
dve adhaḥ sapta śirasi khāni svedamukhāni ca / (42.1) Par.?
malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ // (42.2) Par.?
malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam / (43.1) Par.?
malāyanānāṃ budhyeta saṅgotsargādatīva ca // (43.2) Par.?
tān doṣaliṅgairādiśya vyādhīn sādhyānupācaret / (44.1) Par.?
vyādhihetupratidvaṃdvair mātrākālau vicārayan // (44.2) Par.?
viṣamasvasthavṛttānāmete rogāstathāpare / (45.1) Par.?
jāyante 'nāturas tasmāt svasthavṛttaparo bhavet // (45.2) Par.?
mādhavaprathame māsi nabhasyaprathame punaḥ / (46.1) Par.?
sahasyaprathame caiva hārayeddoṣasaṃcayam // (46.2) Par.?
snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ / (47.1) Par.?
bastikarma tataḥ kuryānnasyakarma ca buddhimān // (47.2) Par.?
yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet / (48.1) Par.?
rasāyanāni siddhāni vṛṣyayogāṃśca kālavit // (48.2) Par.?
rogāstathā na jāyante prakṛtistheṣu dhātuṣu / (49.1) Par.?
dhātavaścābhivardhante jarā māndyamupaiti ca // (49.2) Par.?
vidhireṣa vikārāṇām anutpattau nidarśitaḥ / (50.1) Par.?
nijānāmitareṣāṃ tu pṛthagevopadekṣyate // (50.2) Par.?
ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ / (51.1) Par.?
nṛṇāmāgantavo rogāḥ prajñā teṣvaparādhyati // (51.2) Par.?
īrṣyāśokabhayakrodhamānadveṣādayaśca ye / (52.1) Par.?
manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ // (52.2) Par.?
tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ / (53.1) Par.?
deśakālātmavijñānaṃ sadvṛttasyānuvartanam // (53.2) Par.?
āgantūnāmanutpattāveṣa mārgo nidarśitaḥ / (54.1) Par.?
prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ // (54.2) Par.?
āptopadeśaprajñānaṃ pratipattiśca kāraṇam / (55.1) Par.?
vikārāṇāmanutpattāvutpannānāṃ ca śāntaye // (55.2) Par.?
pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ / (56.1) Par.?
marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ // (56.2) Par.?
parāpavādaratayaścapalā ripusevinaḥ / (57.1) Par.?
nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ // (57.2) Par.?
buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ / (58.1) Par.?
vṛddhopasevino vṛddhāḥ svabhāvajñā gatavyathāḥ // (58.2) Par.?
sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ / (59.1) Par.?
sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ // (59.2) Par.?
āhārācāraceṣṭāsu sukhārthī pretya ceha ca / (60.1) Par.?
paraṃ prayatnamātiṣṭhedbuddhimān hitasevane // (60.2) Par.?
na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram / (61.1) Par.?
nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā // (61.2) Par.?
jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān / (62.1) Par.?
prāpnuyātkāmalāṃ cogrāṃ vidhiṃ hitvā dadhipriyaḥ // (62.2) Par.?
tatra ślokāḥ / (63.1) Par.?
vegā vegasamutthāśca rogāsteṣāṃ ca bheṣajam / (63.2) Par.?
yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam // (63.3) Par.?
ucite cāhite varjye sevye cānucite kramaḥ / (64.1) Par.?
yathāprakṛti cāhāro malāyanagadauṣadham // (64.2) Par.?
bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat / (65.1) Par.?
varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā // (65.2) Par.?
vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ / (66.1) Par.?
navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ // (66.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo 'dhyāyāḥ // (67.1) Par.?
Duration=0.43505191802979 secs.