Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9859
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ / (1.1) Par.?
ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ // (1.2) Par.?
somenādityā balinaḥ somena pṛthivī mahī / (2.1) Par.?
atho nakṣatrāṇām eṣām upasthe soma āhitaḥ // (2.2) Par.?
somam manyate papivān yat sampiṃṣanty oṣadhim / (3.1) Par.?
somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana // (3.2) Par.?
ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ / (4.1) Par.?
grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ // (4.2) Par.?
yat tvā deva prapibanti tata ā pyāyase punaḥ / (5.1) Par.?
vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ // (5.2) Par.?
raibhy āsīd anudeyī nārāśaṃsī nyocanī / (6.1) Par.?
sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam // (6.2) Par.?
cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam / (7.1) Par.?
dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim // (7.2) Par.?
stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ / (8.1) Par.?
sūryāyā aśvinā varāgnir āsīt purogavaḥ // (8.2) Par.?
somo vadhūyur abhavad aśvināstām ubhā varā / (9.1) Par.?
sūryāṃ yat patye śaṃsantīm manasā savitādadāt // (9.2) Par.?
mano asyā ana āsīd dyaur āsīd uta cchadiḥ / (10.1) Par.?
śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham // (10.2) Par.?
ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ / (11.1) Par.?
ṛc
comp.
∞ sāman
i.d.n.
abhidhā
PPP, n.d.m.
go
n.d.m.
tvad
g.s.a.
sāmana
n.d.m.
i.
3. du., Pre. ind.
root
śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ // (11.2) Par.?
śrotra
n.s.n.
tvad
g.s.a.
cakra
n.d.n.
root
as.
3. du., Impf.
div
l.s.m.
pathin
n.s.m.
cara
comp.
∞ acara.
n.s.m.
root
śucī te cakre yātyā vyāno akṣa āhataḥ / (12.1) Par.?
ano manasmayaṃ sūryārohat prayatī patim // (12.2) Par.?
sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat / (13.1) Par.?
aghāsu hanyante gāvo 'rjunyoḥ pary uhyate // (13.2) Par.?
yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ / (14.1) Par.?
viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā // (14.2) Par.?
yad ayātaṃ śubhas patī vareyaṃ sūryām upa / (15.1) Par.?
kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ // (15.2) Par.?
dve te cakre sūrye brahmāṇa ṛtuthā viduḥ / (16.1) Par.?
athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // (16.2) Par.?
sūryāyai devebhyo mitrāya varuṇāya ca / (17.1) Par.?
ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ // (17.2) Par.?
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram / (18.1) Par.?
viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ // (18.2) Par.?
navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram / (19.1) Par.?
bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ // (19.2) Par.?
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram / (20.1) Par.?
ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva // (20.2) Par.?
ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe / (21.1) Par.?
ud
indecl.
īr
2. sg., Pre. imp.
∞ atas.
indecl.
pativat
n.s.f.
→ iṣ (21.2) [parataxis]
hi
indecl.
etad.
n.s.f.
namas
i.s.n.
gir
i.p.f.
īḍ.
1. sg., Pre. ind.
root
anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi // (21.2) Par.?
anya
ac.s.f.
iṣ
2. sg., Pre. imp.
← pativat (21.1) [parataxis]
pitṛṣad
ac.s.f.
vyakta.
ac.s.f.
tad
n.s.m.
tvad
g.s.a.
bhāga
n.s.m.
janus.
i.s.n.
tad
g.s.m.
vid.
2. sg., Pre. imp.
ud īrṣvāto viśvāvaso namaseḍāmahe tvā / (22.1) Par.?
anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja // (22.2) Par.?
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam / (23.1) Par.?
sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ // (23.2) Par.?
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ / (24.1) Par.?
pra
indecl.
tvad
ac.s.a.
muc
1. sg., Pre. ind.
root
varuṇa
g.s.m.
pāśa,
ab.s.m.
yad
i.s.m.
tvad
ac.s.a.
∞ bandh
3. sg., Impf.
savitṛ
n.s.m.
su
indecl.
∞ śeva.
n.s.m.
ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi // (24.2) Par.?
ṛta
g.s.n.
yoni,
l.s.f.
sukṛta
g.s.n.
loka
l.s.m.
ariṣṭa
ac.s.f.
tvad
ac.s.a.
saha
indecl.
pati
i.s.m.
dhā.
1. sg., Pre. ind.
root
preto muñcāmi nāmutaḥ subaddhām amutas karam / (25.1) Par.?
yatheyam indra mīḍhvaḥ suputrā subhagāsati // (25.2) Par.?
pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena / (26.1) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi // (26.2) Par.?
iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi / (27.1) Par.?
iha
indecl.
priya
n.s.n.
prajā
i.s.f.
tvad
d.s.a.
sam
indecl.
ṛdh.
3. sg., Pre. imp.
root
idam
l.s.m.
gṛha
l.s.m.
jāgṛ.
2. sg., Pre. imp.
root
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ // (27.2) Par.?
nīlalohitam bhavati kṛtyāsaktir vy ajyate / (28.1) Par.?
nīla
comp.
∞ lohita
n.s.n.
bhū.
3. sg., Pre. ind.
root
kṛtyā
n.s.f.
root
∞ āsakti
n.s.f.
vi
indecl.
añj.
3. sg., Ind. pass.
root
edhante asyā jñātayaḥ patir bandheṣu badhyate // (28.2) Par.?
edh
3. pl., Pre. ind.
root
idam
g.s.f.
jñāti.
n.p.m.
pati
n.s.m.
bandha
l.p.m.
bandh.
3. sg., Ind. pass.
root
parā dehi śāmulyam brahmabhyo vi bhajā vasu / (29.1) Par.?
kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim // (29.2) Par.?
aśrīrā tanūr bhavati ruśatī pāpayāmuyā / (30.1) Par.?
patir yad vadhvo vāsasā svam aṅgam abhidhitsate // (30.2) Par.?
ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu / (31.1) Par.?
punas tān yajñiyā devā nayantu yata āgatāḥ // (31.2) Par.?
mā vidan paripanthino ya āsīdanti dampatī / (32.1) Par.?
sugebhir durgam atītām apa drāntv arātayaḥ // (32.2) Par.?
sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (33.1) Par.?
saubhāgyam asyai dattvāyāthāstaṃ vi paretana // (33.2) Par.?
tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave / (34.1) Par.?
sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati // (34.2) Par.?
āśasanaṃ viśasanam atho adhivikartanam / (35.1) Par.?
sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati // (35.2) Par.?
gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ / (36.1) Par.?
bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ // (36.2) Par.?
tām pūṣañchivatamām erayasva yasyām bījam manuṣyā vapanti / (37.1) Par.?
yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam // (37.2) Par.?
tubhyam agre pary avahan sūryāṃ vahatunā saha / (38.1) Par.?
punaḥ patibhyo jāyāṃ dā agne prajayā saha // (38.2) Par.?
punaḥ patnīm agnir adād āyuṣā saha varcasā / (39.1) Par.?
dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam // (39.2) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (40.1) Par.?
tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ // (40.2) Par.?
somo dadad gandharvāya gandharvo dadad agnaye / (41.1) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām // (41.2) Par.?
ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam / (42.1) Par.?
krīḍantau putrair naptṛbhir modamānau sve gṛhe // (42.2) Par.?
ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā / (43.1) Par.?
adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade // (43.2) Par.?
aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ / (44.1) Par.?
vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade // (44.2) Par.?
imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu / (45.1) Par.?
daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi // (45.2) Par.?
samrājñī śvaśure bhava samrājñī śvaśrvām bhava / (46.1) Par.?
nanāndari samrājñī bhava samrājñī adhi devṛṣu // (46.2) Par.?
sam añjantu viśve devāḥ sam āpo hṛdayāni nau / (47.1) Par.?
sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau // (47.2) Par.?
Duration=0.15277504920959 secs.