UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11402
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
khananti tvā taimātā dāsā arasabāhavaḥ / (1.1)
Par.?
dāsy asi prakrīr asy utkhātam arasaṃ viṣam // (1.2)
Par.?
adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu / (2.1)
Par.?
pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ // (2.2)
Par.?
ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa / (3.1)
Par.?
pra ropīr asya pātaya sūryaḥ pūrvā ivoṣasaḥ // (3.2)
Par.?
sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ / (4.1) Par.?
tato yad antarā vanaṃ tat sarvaṃ viṣadūṣaṇam // (4.2)
Par.?
madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu / (5.1)
Par.?
uto niṣadya pātave atho ūrdhvāya tiṣṭhate // (5.2)
Par.?
jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām / (6.1)
Par.?
tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam // (6.2)
Par.?
urvyā urukṣitas turāyā aturasya ca / (7.1)
Par.?
bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti / (7.2)
Par.?
viṣaṃ dūṣayatād iti // (7.3)
Par.?
Duration=0.13909983634949 secs.