Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 28
iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam / (1.1) Par.?
mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca / (1.2) Par.?
tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam // (1.3) Par.?
atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate / (2.1) Par.?
atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati / (2.2) Par.?
atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṃ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa / (2.3) Par.?
evaṃ cāvocan mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase // (2.4) Par.?
atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa / (3.1) Par.?
kecidāhuḥ śakrarūpeṇa / (3.2) Par.?
kecidāhur brahmarūpeṇa / (3.3) Par.?
kecidāhur mahārājikarūpeṇa / (3.4) Par.?
kecidāhur vaiśravaṇarūpeṇa / (3.5) Par.?
kecidāhur gandharvarūpeṇa / (3.6) Par.?
kecidāhuḥ kinnararūpeṇa / (3.7) Par.?
kecidāhur mahoragarūpeṇa / (3.8) Par.?
kecidāhur maheśvararūpeṇa / (3.9) Par.?
kecidāhuś candrarūpeṇa / (3.10) Par.?
kecidāhuḥ sūryarūpeṇa / (3.11) Par.?
kecidāhur garuḍarūpeṇa / (3.12) Par.?
tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ / (3.13) Par.?
tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān / (3.14) Par.?
etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca / (3.15) Par.?
ito vai bhāvī dvātriṃśallakṣaṇopetaḥ // (3.16) Par.?
iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma / (4.1) Par.?
katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt / (4.2) Par.?
idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt // (4.3) Par.?
p. 29
ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma / (5.1) Par.?
iti dvitīyaṃ pūrvanimittaṃ prādurabhūt // (5.2) Par.?
ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan / (6.1) Par.?
idaṃ tṛtīyaṃ pūrvanimittaṃ prādurabhūt // (6.2) Par.?
yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan / (7.1) Par.?
idaṃ caturthaṃ pūrvanimittaṃ prādurabhūt // (7.2) Par.?
ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma / (8.1) Par.?
paripūrṇā eva saṃdṛśyante sma / (8.2) Par.?
idaṃ pañcamaṃ pūrvanimittaṃ prādurabhūt // (8.3) Par.?
ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma / (9.1) Par.?
idaṃ ṣaṣṭhaṃ pūrvanimittaṃ prādurabhūt // (9.2) Par.?
yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma / (10.1) Par.?
idaṃ saptamaṃ pūrvanimittaṃ prādurabhūt // (10.2) Par.?
vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt / (11.1) Par.?
idamaṣṭamaṃ pūrvanimittaṃ prādurabhūt // (11.2) Par.?
māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat / (12.1) Par.?
sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha / (12.2) Par.?
abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ // (12.3) Par.?
gṛhṇāmi deva vrataśīlavaropavāsaṃ aṣṭāṅgapoṣadhamahaṃ jagi maitracittā / (13.1) Par.?
prāṇeṣu hiṃsaviratā sada śuddhabhāvā premaṃ yathātmani pareṣu tathā karomi // (13.2) Par.?
stainyādvivarjitamanā madalobhahīnā kāmeṣu mithya nṛpate na samācariṣye / (14.1) Par.?
satye sthitā apiśunā paruṣaprahīṇā saṃdhipralāpamaśubhaṃ na samācariṣye // (14.2) Par.?
vyāpādadoṣakhilamohamadaprahīṇā sarvā abhidhya vigatā svadhanena tuṣṭā / (15.1) Par.?
samyakprayukta akuhānilayā anirṣyu karmā yathā daśa ime kuśalā cariṣye // (15.2) Par.?
mā tvaṃ narendra mayi kāmatṛṣāṃ kuruṣva śīlavrateṣvabhiratāya susaṃvṛtāya / (16.1) Par.?
mā te apuṇya nṛpate bhavi dīrgharātramanumodayā hi mama śīlavratopavāsam // (16.2) Par.?
chando mameṣa nṛpate praviśādya śīghraṃ prāsādaharmyaśikhare sthita dhārtarāṣṭre / (17.1) Par.?
sakhibhiḥ sadā parivṛtā sukha modayeyaṃ puṣpābhikīrṇaśayane mṛduke sugandhe // (17.2) Par.?
na ca kāñcukīya puruṣā na pi dārakāśca na ca istri prākṛta mamā purataḥ sthiheyā / (18.1) Par.?
no cāmanāpa mama rūpa na śabdagandhān nānyatra iṣṭamadhurā śṛṇuyā suśabdān // (18.2) Par.?
ye rodhabandhanagatāḥ parimuñca sarvān dravyāmbarāśca puruṣāndhaninaḥ kuruṣva / (19.1) Par.?
vastrānnapāna rathayugya tathāśvayānaṃ dada saptarātrikamidaṃ jagataḥ sukhārtham // (19.2) Par.?
no co vivādakalahā na ca roṣavākyā cānyonyamaitramanaso hitasaumyacittā / (20.1) Par.?
asmin pure puruṣa iṣṭika dārakāśca devāśca nandanagatā sahitā ramantām // (20.2) Par.?
na ca rājadaṇḍanabhaṭā na tathā kudaṇḍā notpīḍanā na pi ca tarjanatāḍanā vā / (21.1) Par.?
sarvān prasannamanaso hitamaitracitta vīkṣasva deva janatāṃ yatha ekaputram // (21.2) Par.?
śrutvaiva rāja vacanaṃ paramaṃ udagraṃ prāhāstu sarvamidameva yathā tavecchā / (22.1) Par.?
abhiprāyu tubhya manasā svanucintitāni yadyācase tava varaṃ tadahaṃ dadāmi // (22.2) Par.?
ājñāpyaḥ pārthivavaraḥ svakapāriṣadyāṃ prāsādaśreṣṭhaśikhare prakarotha ṛddhim / (23.1) Par.?
puṣpābhikīrṇaruciraṃ varadhūpagandhaṃ chatrāpatākasamalaṃkṛtatālapaṃktim // (23.2) Par.?
viṃśatsahasra raṇaśoṇḍa vicitravarmāṃ nārācaśūlaśaraśaktigṛhītakhaṅgāḥ / (24.1) Par.?
parivārayātha dhṛtarājyamanojñaghoṣaṃ devyā 'bhayārtha karuṇāsthita rakṣamāṇā // (24.2) Par.?
strībhistu sā parivṛtā yatha devakanyā snātānuliptapravarāmbarabhūṣitāṅgī / (25.1) Par.?
tūryaiḥ sahasramanugītamanojñaghoṣaiḥ āruhya devyupaviveśa marutsnuṣeva // (25.2) Par.?
divyairmahārthasuvicitrasuratnapādaiḥ svāstīrṇapuṣpavividhaiḥ śayane manojñe / (26.1) Par.?
śayane sthitā vigalitā maṇiratnacūḍā yatha miśrakāvanagatā khalu devakanyā // (26.2) Par.?
atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema / (27.1) Par.?
p. 32
ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata / (27.2) Par.?
ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ / (27.3) Par.?
kaḥ puṇyateja yaśasā vacasā svayamātmanecchati vibaddhayitum // (27.4) Par.?
yasyepsitaṃ tridaśadevapure divyaiḥ sukhairhi ramituṃ satatam / (28.1) Par.?
paramāpsarobhiriha kāmaguṇaiḥ anubaddhitāṃ vimalacandramukham // (28.2) Par.?
tatha miśrake vanavare rucire divyākare ramitu devapure / (29.1) Par.?
puṣpotkare kanakacūrṇanime anubandhatāṃ vimalatejadharam // (29.2) Par.?
yasyepsitaṃ ramituḥ citrarathe tatha nandane suravadhūsahitaḥ / (30.1) Par.?
māndāravaiḥ kusumapatracite anubandhatāmimu mahāpuruṣam // (30.2) Par.?
yāmādhipatyamatha vā tuṣitairatha vāpi prārthayati ceśvaratām / (31.1) Par.?
pūjāraho bhavitu sarvajage anubandhatāmimu anantayaśam // (31.2) Par.?
yo icchati nirmitapure rucire vaśavartidevabhavane ramitum / (32.1) Par.?
manasaiva sarvamanubhoktikriyā anubandhatāmimu guṇāgradharam // (32.2) Par.?
māreśvaro na ca praduṣṭamanā sarvavidhaiśvaryapāragataḥ / (33.1) Par.?
kāmeśvaro vaśitapāragato gacchatvasau hitakareṇa saha // (33.2) Par.?
tatha kāmadhātu samatikramituṃ mati yasya brahmapuramāvasitum / (34.1) Par.?
caturapramāṇaprabhatejadharaḥ so 'dyānubaddhatu mahāpuruṣam // (34.2) Par.?
atha vāpi yasya manujeṣu mati varacakravartiviṣaye vipule / (35.1) Par.?
ratnākaramabhayasaukhyadadam anubandhatāṃ vipulapuṇyadharam // (35.2) Par.?
pṛthivīśvarastatha pi śreṣṭhisuto āḍhyo mahādhanu mahānicayaḥ / (36.1) Par.?
parivāravānnihataśatrugaṇo gacchatvasau hitakareṇa saha // (36.2) Par.?
rūpaṃ ca bhogamapi ceśvaratā kīrtiryaśaśca balatā guṇavatī / (37.1) Par.?
ādeyavākya bhavi grāhyaruto brahmeśvaraṃ samupayātu vidum // (37.2) Par.?
ye divya kāma tatha mānuṣakāṃ yo icchatī tribhavi sarvasukham / (38.1) Par.?
dhyāne sukhaṃ ca pravivekasukhaṃ dharmeśvaraṃ samanubandhayatām // (38.2) Par.?
rāgaprahāṇu tatha doṣamapī yo icchate tatha kileśajaham / (39.1) Par.?
śānta praśānta upaśāntamanā so dāntacittamanuyātu laghum // (39.2) Par.?
śaikṣā aśaikṣa tatha pratyekajinā sarvajñajñānamanuprāpuritum / (40.1) Par.?
daśabhirbalairnaditu siṃha iva guṇasāgaraṃ samanuyātu vidum // (40.2) Par.?
pithituṃ apāyapatha yeṣa matir vivṛtuṃ ca ṣaṅgatipathaṃ hyamṛtam / (41.1) Par.?
aṣṭāṅgamārgagamanena gatim anubandhatāṃ gatipathāntakaram // (41.2) Par.?
yo icchate sugata pūjayituṃ dharmaṃ ca teṣu śrutikāruṇike / (42.1) Par.?
prāpto guṇānapi ca saṃghagatān guṇasāgaraṃ samanuyātu imam // (42.2) Par.?
jātijarāmaraṇaduḥkhakṣaye saṃsārabandhana vimokṣayitum / (43.1) Par.?
carituṃ viśuddhagamanāntasamaṃ so śuddhasattvamanubandhayatām // (43.2) Par.?
iṣṭo manāpa priyu sarvajage varalakṣaṇo varaguṇopacitaḥ / (44.1) Par.?
ātmā paraṃ ca tatha mocayituṃ priyadarśanaṃ samupayātu vidum // (44.2) Par.?
śīlaṃ samādhi tatha prajñamayī gambhīradurdaśaduropagamam / (45.1) Par.?
yo icchate vidu vimukti labhe so vaidyarājamanuyātu laghum // (45.2) Par.?
ete ca anya guṇa naikavidhā upapatti saukhya tatha nirvṛtiye / (46.1) Par.?
sarvairguṇebhi pratipūrṇa siddhaye siddhavrataṃ samanuyātu vidum // (46.2) Par.?
iti // (47.1) Par.?
idaṃ khalu vacanaṃ śrutvā caturaśītisahasrāṇi cāturmahārājikānāṃ devānāṃ śatasahasraṃ trayatriṃśānāṃ śatasahasraṃ yāmānāṃ śatasahasraṃ tuṣitānāṃ śatasahasraṃ nirmāṇaratīnāṃ śatasahasraṃ paranirmitavaśavartīnāṃ devānāṃ ṣaṣṭisahasrāṇi mārakāyikānāṃ pūrvaśubhakarmaniryātānāṃ aṣṭaṣaṣṭisahasrāṇi brahmakāyikānāṃ bahūni śatasahasrāṇi yāvadakaniṣṭhānāṃ devānāṃ saṃnipatitānyabhūvan / (48.1) Par.?
anye ca bhūyaḥ pūrvadakṣiṇapaścimottarebhyo digbhyo bahūni devaśatasahasrāṇi saṃnipatitānyabhūvan / (48.2) Par.?
tebhyo ye udāratamā devaputrāste tāṃ mahatīṃ devaparṣadaṃ gāthābhirabhyabhāṣantaḥ / (48.3) Par.?
hanta śṛṇotha vacanaṃ amareśvarāho asmin vidhānamati yādṛśatatvabhūtā / (48.4) Par.?
tyaktārthikāmarati dhyānasukhaṃ praṇītam anubandhayāma imamuttamaśuddhasattvam // (48.5) Par.?
okrāntapāda tatha garbhasthitaṃ mahātmaṃ pūjārahaṃ atiśayamabhipūjayāmaḥ / (49.1) Par.?
puṇyaiḥ surakṣitamṛṣiṃ parirakṣisanto yasyāvatāra labhate na manaḥ praduṣṭam // (49.2) Par.?
saṃgītitūryaracitaiśca suvādyakaiśca varṇāguṇāṃ kathayato guṇasāgarasya / (50.1) Par.?
kurvāma devamanujāna praharṣaṇīyaṃ yaṃ śrutva bodhivaracitta jane janeryā // (50.2) Par.?
puṣpābhikīrṇa nṛpateśca karoma gehaṃ kālāgurūttamasudhūpitasaumyagandham / (51.1) Par.?
yaṃ ghrātva devamanujāśca bhavantyudagrā vigatajvarāśca sukhinaśca bhavantyarogāḥ // (51.2) Par.?
māndāravaiśca kusumaistatha pārijātaiścandraiḥ sucandra tatha sthālavirocamānaiḥ / (52.1) Par.?
puṣpābhikīrṇa kapilāhvaya taṃ karoma pūjārtha pūrvaśubhakarmasamudgatasya // (52.2) Par.?
yāvacca garbhi vasate trimalairalipto yāvajjarāmaraṇa cāntakaraḥ prasūtaḥ / (53.1) Par.?
tāvatprasannamanaso anubandhayāma eṣā matirmatidharasya karoma pūjām // (53.2) Par.?
lābhā sulabdha vipulāḥ suramānuṣāṇāṃ drakṣyanti jānu imu saptapadāṃ kramantam / (54.1) Par.?
śakraiśca brahmaṇakaraiḥ parigṛhyamānaṃ gandhodakaiḥ snapiyamāni suśuddhasattvam // (54.2) Par.?
yāvacca loki anuvartanatāṃ karoti antaḥpure vasati kāmakileśaghātī / (55.1) Par.?
yāvacca niṣkramati rājyamapāsya sarvaṃ tāvatprasannamanaso anubandhayāmaḥ // (55.2) Par.?
yāvadupaiti mahimaṇḍi tṛṇāṃ gṛhītvā yāvacca bodhi spṛśate vinihatya māram / (56.1) Par.?
adhyeṣṭu brāhmaṇayutebhi pravarti cakraṃ tāvatkaroma vipulāṃ sugatasya pūjām // (56.2) Par.?
yada buddhakāryu kṛtu bheṣyati trisahasre sattvāna koṭinayutā amṛte vinītā / (57.1) Par.?
nirvāṇamārgamupayāsyati śītibhāvaṃ tāvanmahāśayamṛṣiṃ na jahāma sarve // (57.2) Par.?
iti // (58.1) Par.?
atha khalu bhikṣavaḥ kāmadhātvīśvarāṇāṃ devakanyānāṃ bodhisattvasya rūpakāyapariniṣpattiṃ dṛṣṭvā etadabhavat kīdṛśī tvasau kanyā bhaviṣyati yā imaṃ varapravaraśuddhasattvaṃ dhārayiṣyati / (59.1) Par.?
tāḥ kautūhalajātā varapravarapuṣpadhūpadīpagandhamālyavilepanacūrṇacīvaraparigṛhītā divyamanomayātmabhāvapratilabdhāḥ puṇyavipākādhisthānādhisthitāḥ tasmin kṣaṇe 'marapurabhavanādantarhitāḥ kapilāhvaye mahāpuravare udyānaśatasahasraparimaṇḍite rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe vigalitāmbaradhāriṇyaḥ śubhavimalatejapratimaṇḍitā divyābharaṇastambhitabhujāḥ śayanavaragatāṃ māyādevīmekāṅgulikayopadarśayantyo gaganatalagatāḥ parasparaṃ gāthābhirabhyabhāṣanta / (59.2) Par.?
amarapuragatāna apsarāṇāṃ rūpa manorama dṛṣṭva bodhisattve / (59.3) Par.?
matiriyamabhavattadā hi tāsāṃ pramada nu kīdṛśa bodhisattvamātā // (59.4) Par.?
tāśca sahitapuṣpamālyahastā upagami veśma nṛpasya jātakāṅkṣā / (60.1) Par.?
puṣpa tatha vilepanāṃ gṛhītvā daśanakhaañjalibhirnamasyamānāḥ // (60.2) Par.?
vigalitavasanāḥ salīlarūpāḥ karatala dakṣiṇi aṅgulīṃ praṇamya / (61.1) Par.?
śayanagata vidarśi māyadevīṃ sādhu nirīkṣatha rūpa mānuṣīṇām // (61.2) Par.?
vayamiha abhimanyayāma anye paramamanorama surūpa apsarāṇām / (62.1) Par.?
ima nṛpativadhūṃ nirīkṣamāṇā jihma vipaśyatha divya ātmabhāvām // (62.2) Par.?
ratiriva sadṛśī guṇānvitā ca jananiriyaṃ pravarāgrapudgalasya / (63.1) Par.?
maṇiratana yathā subhājanastha tatha iva bhājana devi devadeve // (63.2) Par.?
karacaraṇatalebhi yāvadūrdhvaṃ aṅga mahorama divya ātirekāḥ / (64.1) Par.?
prekṣatu nayanānna cāsti tṛptiṃ bhūya praharṣati citta mānasaṃ ca // (64.2) Par.?
śaśiriva gagane virājate 'syā vadanu varaṃ ca virāja gātrabhāsā / (65.1) Par.?
raviriva vimalā śaśīva dīptā tatha prabha niścarate 'sya ātmabhāvāt // (65.2) Par.?
kanakamiva sujātajātarūpā varṇa virocati deviye tathaiva / (66.1) Par.?
bhramaravaranikāśa kuntalānī mṛdukasugandhaśravāsya mūrdhajāni // (66.2) Par.?
kamaladalanibhe tathāsya netre daśanaviśuddha nabheva jyotiṣāṇi / (67.1) Par.?
cāpa iva tanūdarī viśālā pārśva samudgata māṃsi nāsti saṃdhiḥ // (67.2) Par.?
gajabhujasadṛśe 'sya ūrujaṅghe jānu sujātvanupūrvamudgatāsya / (68.1) Par.?
karatalacaraṇā samā suraktā vyaktamiyaṃ khalu devakanya nānyā // (68.2) Par.?
eva bahuvidhaṃ nirīkṣya devīṃ kusuma kṣipitva pradakṣiṇaṃ ca kṛtvā / (69.1) Par.?
supiya yaśavatī jinasya mātā punarapi devapuraṃ gatā kṣaṇena // (69.2) Par.?
atha caturi caturdiśāsu pālāḥ śakra suyāma tathaiva nirmitāśca / (70.1) Par.?
devagaṇa kumbhāṇḍa rākṣasāśca asura mahoraga kinnarāśca vocan // (70.2) Par.?
gacchata purato narottamasya puruṣavarasya karotha rakṣaguptim / (71.1) Par.?
mā kuruta jage manaḥpradoṣaṃ mā ca karota viheṭha mānuṣāṇām // (71.2) Par.?
yatra gṛhavarasmi māyadevī tatra samagra sapāriṣadya sarve / (72.1) Par.?
asidhanuśaraśaktikhaṅgahastā gaganatalasmi sthitā nirīkṣayātha // (72.2) Par.?
jñātva cyavanakāla devaputrā upagami māyasakāśa hṛṣṭacittā / (73.1) Par.?
puṣpa tatha vilepanāṃ gṛhītvā daśanakhaañjalibhirnamasyamānāḥ // (73.2) Par.?
cyava cyava hi narendra śuddhasattvā ayu samayo bhavato 'dya vādisiṃha / (74.1) Par.?
kṛpakaruṇa janitva sarvaloke asmi adhyeṣama dharmadānahetoḥ // (74.2) Par.?
atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe / (75.1) Par.?
evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe / (75.2) Par.?
cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe // (75.3) Par.?
atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma / (76.1) Par.?
p. 39
pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt / (76.2) Par.?
yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti / (76.3) Par.?
tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo 'bhūt / (76.4) Par.?
ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma / (76.5) Par.?
anyonyaṃ saṃjānante sma / (76.6) Par.?
evaṃ cāhur anye 'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti // (76.7) Par.?
ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt / (77.1) Par.?
akampat prākampat samprākampat / (77.2) Par.?
avedhat prāvedhat saṃprāvedhat / (77.3) Par.?
acalat prācalat saṃprācalat / (77.4) Par.?
akṣubhyat prākṣubhyat samprākṣubhyat / (77.5) Par.?
araṇat prāraṇat saṃprāraṇat / (77.6) Par.?
agarjat prāgarjat saṃprāgarjat / (77.7) Par.?
ante 'vanamati sma madhye unnamati sma / (77.8) Par.?
madhye 'vanamati sma ante unnamati sma / (77.9) Par.?
pūrvasyāṃ diśyavanamati sma paścimāyāṃ diśyunnamati sma / (77.10) Par.?
paścimāyāṃ diśyavanamati sma pūrvasyāṃ diśyunnamati sma / (77.11) Par.?
dakṣiṇasyāṃ diśyavanamati sma uttarasyāṃ diśyunnamati sma / (77.12) Par.?
uttarasyāṃ diśyavanamati sma dakṣiṇasyāṃ diśyunnamati sma / (77.13) Par.?
tasmin samaye harṣaṇīyās toṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / (77.14) Par.?
na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt / (77.15) Par.?
na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma / (77.16) Par.?
sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ / (77.17) Par.?
na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā / (77.18) Par.?
sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan / (77.19) Par.?
aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma / (77.20) Par.?
devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma / (77.21) Par.?
tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma / (77.22) Par.?
pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te / (77.23) Par.?
satyadharmanayaśodhitasya te pūja adya vipulā pravartate // (77.24) Par.?
pūrvi tubhya bahukalpakoṭiyo dānu dattu priyaputradhītarā / (78.1) Par.?
tasya dānacaritasya tatphalaṃ yena divya kusumāḥ pravarṣitāḥ // (78.2) Par.?
ātmamāṃsa tulayitva te vibho so 'bhidattu priyapakṣikāraṇāt / (79.1) Par.?
tasya dānacaritasya tatphalaṃ pretaloki labhi pānabhojanam // (79.2) Par.?
pūrvi tubhya bahukalpakoṭiyo śīla rakṣitamakhaṇḍanavratam / (80.1) Par.?
tasya śīlacaritasya tatphalaṃ yena akṣaṇa apāya śodhitāḥ // (80.2) Par.?
pūrvi tubhya bahukalpakoṭiyo kṣānti bhāvita nidānabodhaye / (81.1) Par.?
tasya kṣānticaritasya tatphalaṃ maitracitta bhuta devamānuṣāḥ // (81.2) Par.?
pūrvi tubhya bahukalpakoṭiyo vīryu bhāvitamalīnamuttamam / (82.1) Par.?
tasya vīryacaritasya tatphalaṃ yena kāyu yatha meru śobhate // (82.2) Par.?
pūrvi tubhya bahukalpakoṭiyo dhyāna dhyāyita kileśadhyeṣaṇāt / (83.1) Par.?
tasya dhyānacaritasya tatphalaṃ yena kleśa jagato na bādhate // (83.2) Par.?
pūrvi tubhya bahukalpakoṭiyo prajña bhāvita kileśachedanī / (84.1) Par.?
tasya prajñacaritasya tatphalaṃ yena ābha paramā virocate // (84.2) Par.?
maitravarmita kileśasūdanā sarvasattvakaruṇāya udgatā / (85.1) Par.?
modiprāpta paramā upekṣakā brahmabhūta sugatā namo 'stu te // (85.2) Par.?
prajña ulkaprabha tejasodgatā sarvadoṣatamamohaśodhakā / (86.1) Par.?
cakṣubhūta trisahasrināyakā mārgadeśika mune namo 'stu te // (86.2) Par.?
ṛddhipādavarabhijñakovidā satyadarśi paramārthi śikṣitā / (87.1) Par.?
tīrṇa tārayasi anyaprāṇino dāśabhūta sugatā namo 'stu te // (87.2) Par.?
sarvopāyavarabhijñakovidā darśayasi cyutimacyuticyutim / (88.1) Par.?
lokadharmabhavanābhivartase no ca loki kvaci opalipyase // (88.2) Par.?
lābha teṣa paramā acintiyā yeṣu darśana śravaṃ ca eṣyase / (89.1) Par.?
kiṃ punaḥ śṛṇuya yo tidharmatāṃ śraddha prīti vipulā janeṣyase // (89.2) Par.?
jihma sarva tuṣitālayo bhuto jambudvīpi puri yo udāgataḥ / (90.1) Par.?
prāṇikoṭinayutā acintiyāṃ bodhayiṣyasi prasupta kleśato // (90.2) Par.?
ṛddha sphīta puramadya bheṣyatī devakoṭinayutaiḥ samākulam / (91.1) Par.?
apsarobhi turiyairnināditaṃ rājagehi madhuraṃ śruṇiṣyati // (91.2) Par.?
puṇyatejabharitā śubhakarmaṇā nāri sā paramarūpaupetā / (92.1) Par.?
yasya putra ayameva samṛddhaḥ tisraloki abhibhāti śīriye // (92.2) Par.?
no bhuyo puravarasmi dehināṃ lobhadoṣakalahā vivādakā / (93.1) Par.?
sarva maitramanasaḥ sagauravā bhāvino naravarasya tejasā // (93.2) Par.?
rājavaṃśa nṛpateḥ pravardhate cakravartikularājasaṃbhavaḥ / (94.1) Par.?
bheṣyate kapilasāhvayaṃ puraṃ ratnakoṣabharitaṃ susamṛddham // (94.2) Par.?
yakṣarākṣasakumbhāṇḍaguhyakā devadānavagaṇāḥ saindrakāḥ / (95.1) Par.?
ye sthitā naravarasya rakṣakāḥ teṣu mokṣa nacireṇa bheṣyate // (95.2) Par.?
puṇyupārjitu stavitva nāyakaṃ premagauravamupasthapisva nā / (96.1) Par.?
sarva bodhi pariṇāmayāmahe kṣipra bhoma yatha tvaṃ narottama // (96.2) Par.?
Duration=0.65086793899536 secs.