Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam / (1.1) Par.?
yuj
Pre. ind., n.s.m.
prathama
ac.s.n.
manas
ac.s.n.
tan
Abs., indecl.
→ nicāy (1.2) [conj]
← ābhṛ (1.2) [advcl]
savitṛ
n.s.m.
← ābhṛ (1.2) [nsubj]
dhī
ac.s.f.
agner jyotir nicāyya pṛthivyā adhy ābharat // (1.2) Par.?
agni
g.s.m.
jyotis
ac.s.n.
nicāy,
Abs., indecl.
← tan (1.1) [conj]
pṛthivī
ab.s.f.
adhi
indecl.
ābhṛ.
3. sg., them. aor.
root
→ tan (1.1) [advcl]
→ savitṛ (1.1) [nsubj]
yuktena manasā vayaṃ devasya savituḥ save / (2.1) Par.?
yuj
PPP, i.s.n.
manas
i.s.n.
mad
n.p.a.
root
→ svargya (2.2) [orphan]
→ śakti (2.2) [orphan]
deva
g.s.m.
savitṛ
g.s.m.
sava
l.s.m.
svargyāya śaktyā // (2.2) Par.?
yuktvāya savitā devānt svaryato dhiyā divam / (3.1) Par.?
yuj
Abs., indecl.
← prasū (3.2) [advcl]
savitṛ
n.s.m.
deva
ac.p.m.
svar
ac.s.n.
∞ i
Pre. ind., ac.p.m.
→ kṛ (3.2) [conj]
dhī
i.s.f.
div
ac.s.m.
bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān // (3.2) Par.?
bṛhat
ac.s.n.
∞ jyotis
ac.s.n.
kṛ
Fut., ac.p.m.
← i (3.1) [conj]
savitṛ
n.s.m.
prasū
3. sg., Pre. sub.
root
→ yuj (3.1) [advcl]
tad.
ac.p.m.
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (4.1) Par.?
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ // (4.2) Par.?
yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ / (5.1) Par.?
śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ // (5.2) Par.?
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā / (6.1) Par.?
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā // (6.2) Par.?
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya / (7.1) Par.?
divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu // (7.2) Par.?
imaṃ no deva savitar yajñaṃ praṇaya devāvyaṃ sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam / (8.1) Par.?
idam
ac.s.m.
mad
g.p.a.
deva
v.s.m.
savitṛ
v.s.m.
yajña
ac.s.m.
praṇī
2. sg., Pre. imp.
root
devāvī
ac.s.m.
sakhi
comp.
∞ vid
ac.s.m.
satrājit
ac.s.m.
dhana
comp.
∞ jit
ac.s.m.
svar
comp.
∞ jit.
ac.s.m.
ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā // (8.2) Par.?
ṛc
i.s.f.
stoma
ac.s.m.
samardhay
2. sg., Pre. imp.
root
gāyatra
i.s.n.
rathaṃtara
ac.s.n.
bṛhant
ac.s.n.
∞ vartani
ac.s.n.
svāhā.
indecl.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (9.1) Par.?
ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat // (9.2) Par.?
abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat // (10.1) Par.?
abhri
n.s.f.
root
as.
2. sg., Pre. ind.
nārī
n.s.f.
root
as.
2. sg., Pre. ind.
tvad
i.s.a.
mad
n.p.a.
agni
ac.s.m.
śak
1. pl., Aor. Opt.
root
khan
Inf., indecl.
sadhastha
l.s.n.
ā
indecl.
jāgata
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm / (11.1) Par.?
hasta
l.s.m.
ādhā
Abs., indecl.
→ nicāy (11.2) [conj]
← ābhṛ (11.2) [advcl]
savitṛ
n.s.m.
← ābhṛ (11.2) [nsubj]
bhṛ
Pre. ind., n.s.m.
abhri
ac.s.f.
agner jyotir nicāyya pṛthivyā adhy ābhara / (11.2) Par.?
agni
g.s.m.
jyotis
ac.s.n.
nicāy
Abs., indecl.
← ādhā (11.1) [conj]
pṛthivī
ab.s.f.
adhi
indecl.
ābhṛ
2. sg., Pre. imp.
root
→ savitṛ (11.1) [nsubj]
→ ādhā (11.1) [advcl]
→ ānuṣṭubha (11.3) [obl:instr]
→ aṅgirasvat (11.3) [obl]
ānuṣṭubhena chandasāṅgirasvat // (11.3) Par.?
ānuṣṭubha
i.s.n.
← ābhṛ (11.2) [obl]
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
← ābhṛ (11.2) [obl]
pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam / (12.1) Par.?
pratūrta
ac.s.n.
vājin
v.s.m.
ādru
2. sg., Pre. imp.
root
anu
indecl.
saṃvat.
ac.s.f.
divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it // (12.2) Par.?
div
l.s.m.
root
tvad
g.s.a.
janman
n.s.n.
parama.
n.s.n.
antarikṣa
l.s.n.
root
tvad
g.s.a.
nābhi.
n.s.f.
pṛthivī
l.s.f.
root
adhi
indecl.
yoni
n.s.f.
id.
indecl.
yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū / (13.1) Par.?
yuj
2. du., Pre. imp.
root
rāsabha
ac.s.m.
→ bhṛ (13.2) [acl]
→ asmayu (13.2) [amod]
tvad
n.d.a.
idam
l.s.m.
yāma
l.s.m.
agniṃ bharantam asmayum // (13.2) Par.?
agni
ac.s.m.
bhṛ
Pre. ind., ac.s.m.
← rāsabha (13.1) [acl]
asmayu.
ac.s.m.
← rāsabha (13.1) [amod]
yoge yoge tavastaraṃ vāje vāje havāmahe / (14.1) Par.?
yoga
l.s.m.
yoga
l.s.m.
tavastara
ac.s.m.
← indra (14.2) [amod]
vāja
l.s.m.
vāja
l.s.m.
hvā
1. pl., Pre. ind.
root
→ ūti (14.2) [advcl:fin]
→ indra (14.2) [obj]
→ sakhi (14.2) [advcl]
sakhāya indram ūtaye // (14.2) Par.?
sakhi
n.p.m.
← hvā (14.1) [advcl]
indra
ac.s.m.
→ tavastara (14.1) [amod]
← hvā (14.1) [obj]
ūti.
d.s.f.
← hvā (14.1) [advcl]
pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi / (15.1) Par.?
pratūrv
Pre. ind., n.s.m.
e
2. sg., Pre. imp.
root
avakram
Pre. ind., n.s.m.
aśasti
ac.p.f.
rudra
g.s.m.
gāṇapatya
ac.s.n.
mayobhu
n.s.m.
e.
2. sg., Pre. imp.
root
urv antarikṣaṃ vīhi / (15.2) Par.?
uru
ac.s.n.
antarikṣa
ac.s.n.

2. sg., Pre. imp.
root
→ kṛ (15.3) [advcl]
svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha // (15.3) Par.?
svasti
comp.
∞ gavyūti
n.s.m.
abhaya
ac.p.n.
kṛ
Pre. ind., n.s.m.
← vī (15.2) [advcl]
pūṣan
i.s.m.
sayuj
i.s.m.
saha.
indecl.
pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara / (16.1) Par.?
sadhastha
ab.s.n.
agni
ac.s.m.
purīṣya
ac.s.m.
ābhṛ.
2. sg., Pre. imp.
root
agniṃ purīṣyam aṅgirasvad acchemaḥ / (16.2) Par.?
agni
ac.s.m.
purīṣya
ac.s.m.
acchāi.
1. pl., Pre. ind.
root
agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ // (16.3) Par.?
agni
ac.s.m.
purīṣya
ac.s.m.
bhṛ.
1. pl., Fut.
root
anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ / (17.1) Par.?
anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha // (17.2) Par.?
āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute / (18.1) Par.?
āgam
Abs., indecl.
vājin
n.s.m.
adhvan
ac.s.m.
sarva
ac.p.f.
mṛdh
ac.p.f.
vidhū.
3. sg., Pre. ind.
root
agniṃ sadhasthe mahati cakṣuṣā nicikīṣate // (18.2) Par.?
agni
ac.s.m.
sadhastha
l.s.n.
mahat
l.s.n.
cakṣus
i.s.n.
nicikīṣ.
3. sg., Pre. ind.
root
ākramya vājin pṛthivīm agnim iccha rucā tvam / (19.1) Par.?
ākram
Abs., indecl.
vājin
v.s.m.
pṛthivī
ac.s.f.
agni
ac.s.m.
iṣ
2. sg., Pre. imp.
root
ruc
i.s.f.
tvad.
n.s.a.
bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam // (19.2) Par.?
bhūmi
ab.s.f.
vṛj
Abs., indecl.
mad
ac.p.a.
brū,
2. sg., Pre. imp.
root
yatas
indecl.
khan
1. pl., Pre. opt.
tad
ac.s.m.
mad.
n.p.a.
dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ / (20.1) Par.?
div
n.s.m.
root
tvad
g.s.a.
pṛṣṭha.
n.s.n.
pṛthivī
n.s.f.
root
sadhastha.
n.s.n.
ātman
n.s.m.
∞ antarikṣa.
n.s.n.
root
samudra
n.s.m.
root
yoni.
n.s.f.
vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ // (20.2) Par.?
vikhyā
Abs., indecl.
cakṣus
i.s.n.
tvad
n.s.a.
abhiṣṭhā
2. sg., Pre. imp.
root
pṛtany.
Pre. ind., ac.p.m.
utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin / (21.1) Par.?
utkram
2. sg., Pre. imp.
root
mahat
d.s.n.
saubhaga
d.s.n.
∞ idam
ab.s.n.
āsthāna
ab.s.n.
∞ 
v.s.m.
vājin.
v.s.m.
vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ // (21.2) Par.?
mad
n.p.a.
as
1. pl., Pre. opt.
root
sumati
l.s.f.
pṛthivī,
g.s.f.
agni
ac.s.m.
khan
Pre. ind., n.p.m.
upastha
l.s.n.
idam.
g.s.f.
udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām / (22.1) Par.?
utkram
3. sg., is-aor.
root
∞ 
n.s.m.
vājin
n.s.m.
arvan
n.s.m.
∞ kṛ
3. sg., root aor.
root
su
indecl.
loka
ac.s.m.
su
indecl.
∞ kṛ
PPP, ac.s.m.
pṛthivī.
l.s.f.
tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam // (22.2) Par.?
tatas
indecl.
khan
1. pl., Pre. opt.
root
su
indecl.
∞ pratīka
ac.s.m.
agni,
ac.s.m.
svar
ac.s.n.
ruh
root aor., n.p.m.
adhi
indecl.
nāka
ac.s.m.
uttama.
ac.s.m.
ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā / (23.1) Par.?
ā
indecl.
tvad
ac.s.a.
→ pṛthu (23.2) [acl]
ghṛ
1. sg., Pre. ind.
root
manas
i.s.n.
ghṛta
i.s.n.
pratikṣi
Pre. ind., ac.s.m.
bhuvana
ac.p.n.
viśva
ac.p.n.
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam // (23.2) Par.?
pṛthu
ac.s.m.
← tvad (23.1) [acl]
tiryañc
i.s.m.
vayas
i.s.n.
bṛhat
ac.s.m.
anna
i.p.n.
rabhasa
ac.s.m.
dṛś.
root aor., ac.s.m.
ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta / (24.1) Par.?
ā
indecl.
viśvatas
indecl.
pratyañc
ac.s.m.
ghṛ.
1. sg., Pre. ind.
root
arakṣas
i.s.n.
manas
i.s.n.
tad
ac.s.n.
juṣ.
3. sg., Pre. opt.
root
maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ // (24.2) Par.?
marya
comp.
∞ śrī
n.s.m.
spṛhay
Pre. ind., comp.
∞ varṇa
n.s.m.
agni
n.s.m.
na
indecl.
∞ abhimṛś
Inf., indecl.
root
tanū
i.s.f.
jarbhur.
Pre. ind., n.s.m.
pari vājapatiḥ kavir agnir havyāny akramīt / (25.1) Par.?
dadhad ratnāni dāśuṣe // (25.2) Par.?
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (26.1) Par.?
dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām // (26.2) Par.?
tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari / (27.1) Par.?
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ // (27.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (28.1) Par.?
deva
g.s.m.
tvad
ac.s.a.
← agni (28.2) [nmod]
savitṛ
g.s.m.
prasava
l.s.m.
← khan (28.2) [obl]
aśvin
g.d.m.
bāhu
i.d.m.
← khan (28.2) [obl]
pūṣan
g.s.m.
hasta
i.d.m.
pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi / (28.2) Par.?
sadhastha
ab.s.n.
agni
ac.s.m.
→ tvad (28.1) [nmod:appos]
purīṣya
ac.s.m.
khan.
1. sg., Pre. ind.
root
→ bāhu (28.1) [obl:instr]
→ prasava (28.1) [obl]
jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam / (28.3) Par.?
tvad
ac.s.a.
← agni (28.4) [nmod]
∞ agni
v.s.m.
← khan (28.4) [vocative]
su
indecl.
∞ pratīka
ac.s.m.
→ śiva (28.4) [conj]
→ hiṃs (28.4) [conj]
ajasra
i.s.m.
bhānu
i.s.m.
dīdī
Pre. ind., ac.s.m.
śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ // (28.4) Par.?
śiva
ac.s.m.
← pratīka (28.3) [conj]
prajā
d.p.f.
a
indecl.
∞ hiṃs
Pre. ind., ac.s.m.
← pratīka (28.3) [conj]
sadhastha
ab.s.n.
agni
ac.s.m.
→ tvad (28.3) [nmod:appos]
purīṣya
ac.s.m.
khan.
1. pl., Pre. ind.
root
→ agni (28.3) [vocative]
apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam / (29.1) Par.?
ap
g.p.f.
pṛṣṭha
n.s.n.
root
as
2. sg., Pre. ind.
yoni
n.s.f.
agni
g.s.m.
samudra
ac.s.m.
abhitas
indecl.
pinv.
Pre. ind., ac.s.m.
vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva // (29.2) Par.?
vṛdh
Pre. ind., n.s.m.
mahat
n.s.m.
ā
indecl.
ca
indecl.
puṣkara
l.s.n.
div
g.s.m.
mātrā
i.s.f.
variman
i.s.m.
prath.
2. sg., Pre. imp.
root
śarma ca stho varma ca stho 'cchidre bahule ubhe / (30.1) Par.?
śarman
n.s.n.
root
ca
indecl.
as,
2. du., Pre. ind.
varman
n.s.n.
ca
indecl.
as
2. du., Pre. ind.
acchidra
n.d.n.
root
bahula
n.d.n.
ubh.
n.d.n.
vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam // (30.2) Par.?
vyacasvat
n.d.n.
saṃvas.
3. du., Pre. imp.
root
bhṛ
3. du., Aor. imp.
root
agni
ac.s.m.
purīṣya.
ac.s.m.
saṃvasāthāṃ svarvidā samīcī urasā tmanā / (31.1) Par.?
saṃvas
3. du., Pre. imp.
root
→ bhṛ (31.2) [advcl]
svarvid
v.d.m.
samyañc
n.d.n.
uras
i.s.n.
tman
i.s.m.
agnim antar bhariṣyantī jyotiṣmantam ajasram it // (31.2) Par.?
agni
ac.s.m.
antar
indecl.
bhṛ
Fut., n.d.n.
← saṃvas (31.1) [advcl]
jyotiṣmat
ac.s.m.
ajasra
ac.s.m.
id.
indecl.
purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne / (32.1) Par.?
purīṣya
n.s.m.
root
as
2. sg., Pre. ind.
viśva
comp.
∞ bharas.
n.s.m.
atharvan
n.s.m.
tvad
ac.s.a.
prathama
n.s.m.
nirmath
3. sg., Impf.
root
agni.
v.s.m.
tvām agne puṣkarād adhy atharvā niramanthata / (32.2) Par.?
tvad
ac.s.a.
agni
v.s.m.
puṣkara
ab.s.n.
→ mūrdhan (32.3) [nmod:appos]
adhi
indecl.
atharvan
n.s.m.
nirmath
3. sg., Impf.
root
mūrdhno viśvasya vāghataḥ // (32.3) Par.?
mūrdhan
ab.s.m.
← puṣkara (32.2) [nmod]
viśva
g.s.m.
vāghant.
g.s.m.
tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ / (33.1) Par.?
vṛtrahaṇaṃ puraṃdaram // (33.2) Par.?
tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam / (34.1) Par.?
dhanaṃjayaṃ raṇe raṇe // (34.2) Par.?
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau / (35.1) Par.?
sad
2. sg., Pre. imp.
root
hotṛ
v.s.m.
sva
l.s.m.
u
indecl.
loka
l.s.m.
cit.
Perf., n.s.m.
sāday
2. sg., Pre. imp.
root
yajña
ac.s.m.
su
indecl.
∞ kṛ
PPP, g.s.n.
yoni.
l.s.f.
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ // (35.2) Par.?
devāvī
n.s.m.
deva
ac.p.m.
havis
i.s.n.
yaj.
2. sg., Pre. sub.
root
agni
v.s.m.
bṛhat
ac.s.n.
yaj
Pre. ind., l.s.m.
vayas
ac.s.n.
dhā.
2. sg., Aor. inj.
root
ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ / (36.1) Par.?
adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ // (36.2) Par.?
saṃsīdasva mahāṁ asi śocasva devavītamaḥ / (37.1) Par.?
vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam // (37.2) Par.?
apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ / (38.1) Par.?
ap
ac.p.f.
devī
ac.p.f.
upasṛj
2. sg., Pre. imp.
root
madhumat
ac.p.f.
a
indecl.
∞ yakṣma
d.s.m.
prajā.
d.p.f.
tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ // (38.2) Par.?
tad
g.p.f.
āsthāna
ab.s.n.
ujjhā
3. pl., Pre. imp.
root
oṣadhi
n.p.f.
su
indecl.
∞ pippala.
n.p.f.
saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam / (39.1) Par.?
sam
indecl.
tvad
g.s.a.
vāyu
n.s.m.
dhā
3. sg., Pre. imp.
root
∞ uttāna
g.s.f.
hṛdaya,
ac.s.n.
yad
n.s.n.
vikas.
PPP, n.s.n.
yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam // (39.2) Par.?
yad
n.s.m.
deva
g.p.m.
car
2. sg., Pre. ind.
prāṇatha,
i.s.m.
ka
d.s.m.
root
deva
v.s.m.
vaṣaṭ
indecl.
as
3. sg., Pre. imp.
tvad.
d.s.a.
sujāto jyotiṣā saha śarma varūtham āsadat svaḥ / (40.1) Par.?
su
indecl.
∞ jan
PPP, n.s.m.
jyotis
i.s.n.
saha
indecl.
śarman
ac.s.n.
varūtha
ac.s.n.
āsad
3. sg., them. aor.
root
svar.
ac.s.n.
vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso // (40.2) Par.?
vāsas
ac.s.n.
agni
v.s.m.
viśva
comp.
∞ rūpa
ac.s.n.
saṃvye
2. sg., Pre. imp.
root
vibhāvasu.
v.s.m.
ud u tiṣṭha svadhvarāvā no devyā dhiyā / (41.1) Par.?
dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ // (41.2) Par.?
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā / (42.1) Par.?
ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe // (42.2) Par.?
sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu / (43.1) Par.?
citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ // (43.2) Par.?
sthiro bhava vīḍvaṅga āśur bhava vājy arvan / (44.1) Par.?
sthira
n.s.m.
root
bhū
2. sg., Pre. imp.
vīḍu
comp.
∞ aṅga.
n.s.m.
āśu
n.s.m.
root
bhū
2. sg., Pre. imp.
vājin
n.s.m.
arvan.
v.s.m.
pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ // (44.2) Par.?
śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ / (45.1) Par.?
śiva
n.s.m.
root
bhū
2. sg., Pre. imp.
prajā
d.p.f.
mānuṣa
d.p.f.
tvad
n.s.a.
aṅgiras.
v.s.m.
mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn // (45.2) Par.?

indecl.
abhiśuc
2. sg., Aor. inj.
root

indecl.
∞ antarikṣa
ac.s.n.

indecl.
vanaspati.
ac.p.m.
praitu vājī kanikradan nānadad rāsabhaḥ patvā / (46.1) Par.?
pre
3. sg., Pre. imp.
root
vājin
n.s.m.
kanikrad
Pre. ind., n.s.m.
nānad
Pre. ind., n.s.m.
rāsabha
n.s.m.
patvan.
n.s.m.
bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā / (46.2) Par.?
bhṛ
Pre. ind., n.s.m.
agni
ac.s.m.
purīṣya
ac.s.m.

indecl.
pad
3. sg., Aor. pass.
root
āyus
ab.s.n.
purā.
indecl.
vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam / (46.3) Par.?
vṛṣan
n.s.m.
∞ agni
ac.s.m.
bhṛ
Pre. ind., n.s.m.
← āyā (46.4) [advcl]
ap
g.p.f.
garbha
ac.s.m.
samudriya
ac.s.m.
agna āyāhi vītaye // (46.4) Par.?
agni
v.s.m.
āyā
2. sg., Pre. imp.
root
→ bhṛ (46.3) [advcl]
.
Inf., indecl.
ṛtaṃ satyam ṛtaṃ satyam / (47.1) Par.?
ṛta
n.s.n.
satya.
n.s.n.
root
ṛta
n.s.n.
satya.
n.s.n.
root
agniṃ purīṣyam aṅgirasvad bharāmaḥ / (47.2) Par.?
agni
ac.s.m.
purīṣya
ac.s.m.
bhṛ.
1. pl., Pre. ind.
root
oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ / (47.3) Par.?
oṣadhi
v.p.f.
pratimud
2. pl., Pre. imp.
root
agni
ac.s.m.
etad
ac.s.m.
śiva
ac.s.m.
e
Pre. ind., ac.s.m.
abhi
indecl.
atra
indecl.
vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi // (47.4) Par.?
vyas
Pre. ind., n.s.m.
viśva
ac.p.f.
anirā
ac.p.f.
amīvā
ac.p.f.
niṣad
Pre. ind., n.s.m.
mad
g.p.a.
apa
indecl.
durmati
ac.s.f.
han.
2. sg., Pre. imp.
root
oṣadhayaḥ pratigṛbhṇīta puṣpavatīḥ supippalāḥ / (48.1) Par.?
oṣadhi
v.p.f.
pratigrah
2. pl., Pre. imp.
root
puṣpavat
n.p.f.
su
indecl.
∞ pippala.
n.p.f.
ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat // (48.2) Par.?
idam
n.s.m.
tvad
g.p.a.
garbha
n.s.m.
ṛtviya
n.s.m.
pratna
ac.s.n.
sadhastha
ac.s.n.
āsad.
3. sg., them. aor.
root
vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ / (49.1) Par.?
suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau // (49.2) Par.?
āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana / (50.1) Par.?
mahe raṇāya cakṣase // (50.2) Par.?
yo vaḥ śivatamo rasas tasya bhājayateha naḥ / (51.1) Par.?
uśatīr iva mātaraḥ // (51.2) Par.?
tasmā araṃ gamāma vo yasya kṣayāya jinvatha / (52.1) Par.?
āpo janayathā ca naḥ // (52.2) Par.?
mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha / (53.1) Par.?
mitra
n.s.m.
saṃsṛj
Abs., indecl.
← saṃsṛj (53.2) [dislocated]
pṛthivī
ac.s.f.
bhūmi
ac.s.f.
ca
indecl.
jyotis
i.s.n.
saha,
indecl.
sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ // (53.2) Par.?
su
indecl.
∞ jan
PPP, ac.s.m.
jātavedas
ac.s.m.
a
indecl.
∞ yakṣma
d.s.m.
tvad
ac.s.a.
saṃsṛj
1. sg., Pre. ind.
root
→ saṃsṛj (53.1) [dislocated]
prajā.
d.p.f.
rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire / (54.1) Par.?
rudra
n.p.m.
saṃsṛj
Abs., indecl.
pṛthivī
ac.s.f.
bṛhat
ac.s.n.
jyotis
ac.s.n.
samindh.
3. pl., Perf.
root
teṣāṃ bhānur ajasra icchukro deveṣu rocate // (54.2) Par.?
tad
g.p.m.
bhānu
n.s.m.
ajasra
n.s.m.
id
indecl.
∞ śukra
n.s.m.
deva
l.p.m.
ruc.
3. sg., Pre. ind.
root
saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam / (55.1) Par.?
saṃsṛj
PPP, ac.s.f.
vasu
i.p.m.
rudra
i.p.m.
dhīra
i.p.m.
karmaṇya
ac.s.f.
mṛd
ac.s.f.
← kṛ (55.2) [obj]
hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām // (55.2) Par.?
hasta
i.d.m.
mṛdu
ac.s.f.
kṛ,
Abs., indecl.
→ mṛd (55.1) [obj]
kṛ
3. sg., Pre. imp.
root
tad.
ac.s.f.
sinīvālī sukapardā sukurīrā svaupaśā / (56.1) Par.?
sinīvālī
n.s.f.
← tad (56.2) [nmod]
su
indecl.
∞ kaparda
n.s.f.
su
indecl.
∞ kurīra
n.s.f.
sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ // (56.2) Par.?
tad
n.s.f.
→ sinīvālī (56.1) [nmod:appos]
tvad
d.s.a.
aditi
v.s.f.
mahī
v.s.f.
∞ ā
indecl.
∞ ukhā
ac.s.f.
dhā
3. sg., Pre. imp.
root
hasta.
l.d.m.
ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā / (57.1) Par.?
ukhā
ac.s.f.
kṛ
3. sg., Pre. imp.
root
śakti
i.s.f.
bāhu
i.d.m.
aditi
n.s.f.
dhī
i.s.f.
mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā / (57.2) Par.?
mātṛ
n.s.f.
putra
ac.s.m.
yathā
indecl.
∞ upastha
l.s.n.
tad
n.s.f.
∞ agni
ac.s.m.
bhṛ
3. sg., Pre. imp.
root
garbha
l.s.m.
ā.
indecl.
makhasya śiro 'si // (57.3) Par.?
makha
g.s.m.
śiras
n.s.n.
root
as.
2. sg., Pre. ind.
vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi / (58.1) Par.?
vasu
n.p.m.
tvad
ac.s.a.
kṛ
3. pl., Pre. imp.
root
gāyatra
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
dhruva
n.s.f.
root
∞ as.
2. sg., Pre. ind.
pṛthivī
n.s.f.
root
as.
2. sg., Pre. ind.
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.2) Par.?
dhāray
2. sg., Pre. imp.
root
mad
l.s.a.
prajā
ac.s.f.
gaupatya
ac.s.n.
su
indecl.
∞ vīrya
ac.s.n.
sajāta
ac.p.m.
yaj.
Pre. ind., d.s.m.
rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi / (58.3) Par.?
rudra
n.p.m.
tvad
ac.s.a.
kṛ
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
dhruva
n.s.f.
root
∞ as.
2. sg., Pre. ind.
antarikṣa
n.s.n.
root
as.
2. sg., Pre. ind.
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.4) Par.?
dhāray
2. sg., Pre. imp.
root
mad
l.s.a.
prajā
ac.s.f.
gaupatya
ac.s.n.
su
indecl.
∞ vīrya
ac.s.n.
sajāta
ac.p.m.
yaj.
Pre. ind., d.s.m.
ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi / (58.5) Par.?
āditya
n.p.m.
tvad
ac.s.a.
kṛ
3. pl., Pre. imp.
root
jāgata
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
dhruva
n.s.f.
root
∞ as.
2. sg., Pre. ind.
div
n.s.m.
root
as.
2. sg., Pre. ind.
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.6) Par.?
viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si / (58.7) Par.?
viśva
n.p.m.
tvad
ac.s.a.
deva
n.p.m.
kṛ
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
dhruva
n.s.f.
root
∞ as.
2. sg., Pre. ind.
diś
n.p.f.
root
as.
2. sg., Pre. ind.
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya // (58.8) Par.?
adityai rāsnāsi / (59.1) Par.?
aditi
d.s.f.
rāsnā
n.s.f.
root
∞ as.
2. sg., Pre. ind.
aditiṣ ṭe bilaṃ gṛbhṇātu / (59.2) Par.?
aditi
n.s.f.
tvad
g.s.a.
bila
ac.s.n.
grah.
3. sg., Pre. imp.
root
kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye / (59.3) Par.?
kṛ
Abs., indecl.
← prayam (59.4) [advcl]
tad
n.s.f.
mah
ac.s.f.
ukhā
ac.s.f.
mṛd
comp.
∞ maya
ac.s.f.
yoni
ac.s.f.
agni,
d.s.m.
putrebhyaḥ prāyacchad aditiḥ śrapayān iti // (59.4) Par.?
putra
d.p.m.
prayam
3. sg., Impf.
root
→ kṛ (59.3) [advcl]
aditi.
n.s.f.
śrapay
3. pl., Pre. sub.
root
iti.
indecl.
vasavas tvā dhūpayantu gāyatreṇa chandasāṅgirasvat / (60.1) Par.?
vasu
n.p.m.
tvad
ac.s.a.
dhūpay
3. pl., Pre. imp.
root
gāyatra
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat / (60.2) Par.?
rudra
n.p.m.
tvad
ac.s.a.
dhūpay
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat / (60.3) Par.?
āditya
n.p.m.
tvad
ac.s.a.
dhūpay
3. pl., Pre. imp.
root
jāgata
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat / (60.4) Par.?
viśva
n.p.m.
tvad
ac.s.a.
deva
n.p.m.
dhūpay
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
indras tvā dhūpayatu / (60.5) Par.?
indra
n.s.m.
tvad
ac.s.a.
dhūpay.
3. sg., Pre. imp.
root
varuṇas tvā dhūpayatu / (60.6) Par.?
varuṇa
n.s.m.
tvad
ac.s.a.
dhūpay.
3. sg., Pre. imp.
root
viṣṇustvā dhūpayatu // (60.7) Par.?
viṣṇu
n.s.m.
∞ tvad
ac.s.a.
dhūpay.
3. sg., Pre. imp.
root
aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa / (61.1) Par.?
aditi
n.s.f.
∞ tvad
ac.s.a.
devī
n.s.f.
sadhastha
l.s.n.
khan
3. sg., Pre. imp.
root
avaṭa.
v.s.m.
devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe / (61.2) Par.?
deva
g.p.m.
tvad
ac.s.a.
patnī
n.p.f.
devī
n.p.f.
sadhastha
l.s.n.
dhā
3. pl., Pre. imp.
root
∞ ukhā.
v.s.f.
dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe / (61.3) Par.?
tvad
ac.s.a.
devī
n.p.f.
sadhastha
l.s.n.
abhīndh
3. pl., Pre. imp.
root
ukhā.
v.s.f.
varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe / (61.4) Par.?
varūtṛ
n.p.f.
∞ tvad
ac.s.a.
devī
n.p.f.
sadhastha
l.s.n.
∞ śrapay
3. pl., Pre. imp.
root
∞ ukhā
v.s.f.
gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe / (61.5) Par.?
gnā
n.p.f.
tvad
ac.s.a.
devī
n.p.f.
sadhastha
l.s.n.
pac
3. pl., Pre. imp.
root
∞ ukhā.
v.s.f.
janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe // (61.6) Par.?
jani
n.p.f.
tvad
ac.s.a.
∞ acchinna
comp.
∞ pattra
n.p.f.
devī
n.p.f.
sadhastha
l.s.n.
pac
3. pl., Pre. imp.
root
∞ ukhā.
v.s.f.
mitrasya carṣaṇīdhṛto 'vo devasya sānasi / (62.1) Par.?
dyumnaṃ citraśravastamam // (62.2) Par.?
devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā / (63.1) Par.?
deva
n.s.m.
tvad
ac.s.a.
savitṛ
n.s.m.
∞ udvap
3. sg., Pre. imp.
root
su
indecl.
∞ pāṇi
n.s.m.
su
indecl.
∞ aṅguri
n.s.m.
su
indecl.
∞ bāhu
n.s.m.
uta
indecl.
śakti.
i.s.f.
avyathamānā pṛthivyām āśā diśa āpṛṇa // (63.2) Par.?
a
indecl.
∞ vyath
Pre. ind., n.s.f.
āśā
ac.p.f.
diś
ac.p.f.
āpṛṇ.
2. sg., Pre. imp.
root
utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam / (64.1) Par.?
utthā
Abs., indecl.
bṛhat
n.s.f.
bhū
2. sg., Pre. imp.
root
∞ ud
indecl.
u
indecl.
sthā
2. sg., Pre. imp.
root
dhruva
n.s.f.
tvad.
n.s.a.
mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi // (64.2) Par.?
mitra
v.s.m.
∞ etad
ac.s.f.
tvad
d.s.a.
ukhā
ac.s.f.
paridā
1. sg., Pre. ind.
root
a
indecl.
∞ bhitti.
d.s.f.
etad
n.s.f.

indecl.
bhid.
3. sg., Aor. pass.
root
vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat / (65.1) Par.?
vasu
n.p.m.
tvad
ac.s.a.
∞ ācchṛd
3. pl., Pre. imp.
root
gāyatra
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat / (65.2) Par.?
rudra
n.p.m.
tvad
ac.s.a.
∞ ācchṛd
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
ādityās tvāchṛndantu jāgatena chandasāṅgirasvat / (65.3) Par.?
āditya
n.p.m.
tvad
ac.s.a.
∞ ācchṛd
3. pl., Pre. imp.
root
jāgata
i.s.n.
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat // (65.4) Par.?
viśva
n.p.m.
tvad
ac.s.a.
deva
n.p.m.
ācchṛd
3. pl., Pre. imp.
root
chandas
i.s.n.
∞ aṅgirasvat.
indecl.
ākūtim agniṃ prayujaṃ svāhā / (66.1) Par.?
ākūti
ac.s.f.
root
agni
ac.s.m.
prayuj
ac.s.f.
svāhā.
indecl.
mano medhām agniṃ prayujaṃ svāhā / (66.2) Par.?
manas
ac.s.n.
root
medhā
ac.s.f.
agni
ac.s.m.
prayuj
ac.s.f.
svāhā.
indecl.
cittaṃ vijñātam agniṃ prayujaṃ svāhā / (66.3) Par.?
cit
PPP, ac.s.n.
root
vijñā
PPP, ac.s.n.
agni
ac.s.m.
prayuj
ac.s.f.
svāhā.
indecl.
vāco vidhṛtim agniṃ prayujaṃ svāhā / (66.4) Par.?
vāc
g.s.f.
vidhṛti
ac.s.f.
root
agni
ac.s.m.
prayuj
ac.s.f.
svāhā.
indecl.
prajāpataye manave svāhā / (66.5) Par.?
prajāpati
d.s.m.
root
manu
d.s.m.
svāhā.
indecl.
agnaye vaiśvānarāya svāhā // (66.6) Par.?
agni
d.s.m.
root
svāhā.
indecl.
viśvo devasya netur marto vurīta sakhyam / (67.1) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā // (67.2) Par.?
mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su / (68.1) Par.?

indecl.
su
indecl.
bhid.
2. sg., Aor. inj.
root

indecl.
su
indecl.
riṣ.
2. sg., Aor. inj.
root
ambā
v.s.f.
vīray
2. sg., Pre. imp.
root
su.
indecl.
agniś cedaṃ kariṣyathaḥ // (68.2) Par.?
agni
n.s.m.
ca
indecl.
∞ idam
ac.s.n.
kṛ.
2. du., Fut.
root
dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi / (69.1) Par.?
dṛh
2. sg., Pre. imp.
root
devī
v.s.f.
pṛthivī
v.s.f.
svasti.
d.s.f.
āsura
n.s.f.
māyā
n.s.f.
root
svadhā
i.s.f.
kṛ
PPP, n.s.f.
∞ as.
2. sg., Pre. ind.
juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin // (69.2) Par.?
juṣ
PPP, n.s.n.
root
deva
d.p.m.
idam
n.s.n.
as
3. sg., Pre. imp.
havya.
n.s.n.
tvad
n.s.a.
udi
2. sg., Pre. imp.
root
yajña
l.s.m.
idam.
l.s.m.
drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ / (70.1) Par.?
sahasas putro adbhutaḥ // (70.2) Par.?
parasyā adhi saṃvato 'varāṃ abhyātara / (71.1) Par.?
yatrāham asmi tāṁ ava // (71.2) Par.?
yatra
indecl.
∞ mad
n.s.a.
as,
1. sg., Pre. ind.
tad
ac.p.m.
av.
2. sg., Pre. imp.
root
paramasyāḥ parāvato rohidaśva ihāgahi / (72.1) Par.?
parama
ab.s.f.
parāvat
ab.s.f.
rohit
comp.
∞ aśva
n.s.m.
iha
indecl.
∞ āgam.
2. sg., Aor. imp.
root
purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ // (72.2) Par.?
purīṣya
n.s.m.
puru
comp.
∞ priya
n.s.m.
agni
v.s.m.
tvad
n.s.a.
tṛ
2. sg., Pre. imp.
root
mṛdh.
ac.p.f.
yad agne kāni kānicid ā te dārūṇi dadhmasi / (73.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (73.2) Par.?
yad atty upajihvikā yad vamro atisarpati / (74.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (74.2) Par.?
aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai / (75.1) Par.?
rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma // (75.2) Par.?
nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe / (76.1) Par.?
nābhi
l.s.f.
samindh
them. aor., l.s.m.
agni
l.s.m.
bṛhat
d.s.m.
hvā
1. pl., Pre. ind.
root
→ agni (76.2) [obj]
iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim // (76.2) Par.?
iraṃmad
ac.s.m.
bṛhat
comp.
∞ ukthya
ac.s.m.
yajatra
ac.s.m.
jetṛ
ac.s.m.
agni
ac.s.m.
← hvā (76.1) [obj]
pṛtanā
l.p.f.
sāsahi.
ac.s.m.
yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta / (77.1) Par.?
yad
n.p.f.
senā
n.p.f.
abhītvan
n.p.f.
→ stena (77.2) [conj]
→ taskara (77.2) [conj]
← tad (77.2) [acl]
ugaṇa
n.p.f.
uta,
indecl.
ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye // (77.2) Par.?
yad
n.p.m.
stena,
n.p.m.
← abhītvan (77.1) [conj]
yad
n.p.m.
ca
indecl.
taskara,
n.p.m.
← abhītvan (77.1) [conj]
tad
ac.p.m.
→ abhītvan (77.1) [acl:rel]
tvad
d.s.a.
agni
v.s.m.
apidhā
1. sg., Pre. ind.
root
āsya.
l.s.n.
daṃṣṭrābhyāṃ malimlūn jambhyais taskarāṁ uta / (78.1) Par.?
hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān // (78.2) Par.?
ye janeṣu malimlava stenāsas taskarā vane / (79.1) Par.?
ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ // (79.2) Par.?
yo asmabhyam arātīyād yaś ca no dveṣate janaḥ / (80.1) Par.?
yad
n.s.m.
mad
d.p.a.
arātīy,
3. sg., Pre. sub.
→ nind (80.2) [conj]
→ dhīps (80.2) [conj]
← tad (80.2) [acl]
yad
n.s.m.
ca
indecl.
mad
ac.p.a.
dviṣ
3. sg., Pre. ind.
jana,
n.s.m.
nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru // (80.2) Par.?
nind
3. sg., Pre. sub.
← arātīy (80.1) [conj]
yad
n.s.m.
mad
ac.p.a.
dhīps
3. sg., Pre. sub.
← arātīy (80.1) [conj]
∞ ca,
indecl.
sarva
ac.s.m.
tad
ac.s.m.
→ arātīy (80.1) [acl:rel]
bhasmasā
indecl.
kṛ.
2. sg., Pre. imp.
root
saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam / (81.1) Par.?
saṃśā
PPP, n.s.n.
root
mad
g.s.a.
brahman.
n.s.n.
saṃśā
PPP, n.s.n.
root
vīrya
n.s.n.
bala.
n.s.n.
saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ // (81.2) Par.?
saṃśā
PPP, n.s.n.
root
kṣatra
n.s.n.
jiṣṇu,
n.s.n.
yad
g.s.m.
∞ mad
n.s.a.
as
1. sg., Pre. ind.
purodhā.
PPP, n.s.m.
ud eṣāṃ bāhū atiram ud varco atho balam / (82.1) Par.?
ud
indecl.
idam
g.p.m.
bāhu
ac.d.m.
tṛ,
1. sg., Impf.
root
ud
indecl.
varcas,
ac.s.n.
atha
indecl.
∞ u
indecl.
bala.
ac.s.n.
kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham // (82.2) Par.?
kṣi
1. sg., Pre. ind.
root
brahman
i.s.n.
∞ amitra.
ac.p.m.
unnī
1. sg., Pre. ind.
root
sva
ac.p.m.
mad.
n.s.a.
annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ / (83.1) Par.?
anna
comp.
∞ pati
v.s.m.
anna
g.s.n.
mad
d.p.a.

2. sg., Pre. imp.
root
anamīva
g.s.n.
śuṣmin.
g.s.n.
pra pra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade // (83.2) Par.?
pra
indecl.
pra
indecl.
dātṛ
ac.s.m.
tṛ.
2. sg., Aor. inj.
root
ūrj
ac.s.f.
mad
d.p.a.
dhā
2. sg., Pre. imp.
root
dvipad
d.s.m.
Duration=0.45776700973511 secs.