Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13399
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 179
atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan // (1.1) Par.?
te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ / (2.1) Par.?
saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi // (2.2) Par.?
tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu // (3.1) Par.?
atha khalu bhagavāṃstān bodhisattvānetadavocat / (4.1) Par.?
alaṃ kulaputrāḥ // (4.2) Par.?
kiṃ yuṣmākamanena kṛtyena / (5.1) Par.?
santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ // (5.2) Par.?
evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti // (6.1) Par.?
samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt // (7.1) Par.?
tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma // (8.1) Par.?
imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ // (9.1) Par.?
tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ye itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma // (10.1) Par.?
kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.1) Par.?
kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.2) Par.?
kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.3) Par.?
kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.4) Par.?
kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.5) Par.?
kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.6) Par.?
kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.7) Par.?
kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.8) Par.?
kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.9) Par.?
Vaidya 180
kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.10) Par.?
kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.11) Par.?
kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.12) Par.?
kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.13) Par.?
kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.14) Par.?
kaḥ punar vādaś catuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.15) Par.?
kaḥ punar vādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.16) Par.?
kaḥ punar vādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (11.17) Par.?
peyālam // (11.18) Par.?
kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām / (12.1) Par.?
kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām / (12.2) Par.?
kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām / (12.3) Par.?
na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma // (12.4) Par.?
te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma // (13.1) Par.?
upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ // (14.1) Par.?
añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma // (15.1) Par.?
tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma // (16.1) Par.?
tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt // (17.1) Par.?
tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan // (18.1) Par.?
atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma // (19.1) Par.?
imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ // (20.1) Par.?
tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ // (21.1) Par.?
ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan / (22.1) Par.?
Vaidya 181
atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ / (22.2) Par.?
kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca / (22.3) Par.?
kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ / (22.4) Par.?
mā haiva bhagavataḥ khedamutpādayanti // (22.5) Par.?
atha khalu te catvāro bodhisattvā mahāsattvā bhagavantam ābhyāṃ gāthābhyāmadhyabhāṣanta // (23.1) Par.?
kaccit sukhaṃ viharasi lokanātha prabhaṃkara / (24.1) Par.?
ābādhavipramukto 'si sparśaḥ kāye tavānagha // (24.2) Par.?
svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ / (25.1) Par.?
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ // (25.2) Par.?
atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat / (26.1) Par.?
evametat kulaputrā evametat // (26.2) Par.?
sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ // (27.1) Par.?
svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ // (28.1) Par.?
na ca me khedaṃ janayanti viśodhyamānāḥ // (29.1) Par.?
tat kasya hetoḥ / (30.1) Par.?
mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ // (30.2) Par.?
darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante // (31.1) Par.?
yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham // (32.1) Par.?
atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta // (33.1) Par.?
sādhu sādhu mahāvīra anumodāmahe vayam / (34.1) Par.?
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ // (34.2) Par.?
ye cedaṃ jñānagambhīraṃ śṛṇvanti tava nāyaka / (35.1) Par.?
śrutvā ca adhimucyante uttaranti ca nāyaka // (35.2) Par.?
evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt / (36.1) Par.?
sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti // (36.2) Par.?
tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat / (37.1) Par.?
adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ // (37.2) Par.?
aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante // (38.1) Par.?
kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti // (39.1) Par.?
Vaidya 182
atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma // (40.1) Par.?
bahusahasrā nayutāḥ koṭīyo ca anantakāḥ / (41.1) Par.?
apūrvā bodhisattvānāmakhyāhi dvipadottama // (41.2) Par.?
kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ / (42.1) Par.?
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ // (42.2) Par.?
dhṛtimantāścime sarve smṛtimanto maharṣayaḥ / (43.1) Par.?
priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ // (43.2) Par.?
ekaikasya ca lokendra bodhisattvasya vijñinaḥ / (44.1) Par.?
aprameyaḥ parivāro yathā gaṅgāya vālikāḥ // (44.2) Par.?
gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ / (45.1) Par.?
parivāro bodhisattvasya sarve bodhāya prasthitāḥ // (45.2) Par.?
evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām / (46.1) Par.?
ṣaṣṭireva pramāṇena gaṅgāvālikayā ime // (46.2) Par.?
ato bahutarāścānye parivārairanantakaiḥ / (47.1) Par.?
pañcāśatīya gaṅgāya catvāriṃśacca triṃśati // (47.2) Par.?
samo viṃśati gaṅgāyā parivāraḥ samantataḥ / (48.1) Par.?
ato bahutarāścānye yeṣāṃ daśa ca pañca ca // (48.2) Par.?
ekaikasya parīvāro buddhaputrasya tāyinaḥ / (49.1) Par.?
kuto 'yamīdṛśī parṣadāgatādya vināyaka // (49.2) Par.?
catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ / (50.1) Par.?
ekaikasya parīvārā ye 'nuśikṣā sahāyakāḥ // (50.2) Par.?
ato bahutarāścānye gaṇanā yeṣvanantikā / (51.1) Par.?
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt // (51.2) Par.?
ardhagaṅgā tribhāgaśca daśaviṃśatibhāgikaḥ / (52.1) Par.?
parivāro 'tha vīrāṇāṃ bodhisattvāna tāyinām // (52.2) Par.?
ato bahutarāścānye pramāṇaiṣāṃ na vidyate / (53.1) Par.?
ekaikaṃ gaṇayantena kalpakoṭīśatairapi // (53.2) Par.?
ato bahutarāścānye parivārairanantakaiḥ / (54.1) Par.?
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca // (54.2) Par.?
gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām / (55.1) Par.?
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ // (55.2) Par.?
parivārasahasraṃ ca śatapañcāśadeva ca / (56.1) Par.?
gaṇanā nāsti eteṣāṃ kalpakoṭīśatairapi // (56.2) Par.?
viṃśatiddaśa pañcātha catvāri trīṇi dve tathā / (57.1) Par.?
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate // (57.2) Par.?
carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ / (58.1) Par.?
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ // (58.2) Par.?
gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ / (59.1) Par.?
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet // (59.2) Par.?
mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām / (60.1) Par.?
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ // (60.2) Par.?
kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ / (61.1) Par.?
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ // (61.2) Par.?
bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam / (62.1) Par.?
unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ // (62.2) Par.?
jarjarā lokadhātveyaṃ samantena kṛtā mune / (63.1) Par.?
unmajjamānairetairhi bodhisattvairviśāradaiḥ // (63.2) Par.?
na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana / (64.1) Par.?
ākhyāhi no tasya nāma lokadhātorvināyaka // (64.2) Par.?
daśādiśā hi asmābhirañcitāyo punaḥ punaḥ / (65.1) Par.?
na ca dṛṣṭā ime 'smābhirbodhisattvāḥ kadācana // (65.2) Par.?
dṛṣṭo na jāturasmābhireko 'pi tanayastava / (66.1) Par.?
ime 'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune // (66.2) Par.?
bodhisattvasahasrāṇi śatāni nayutāni ca / (67.1) Par.?
sarve kautūhalaprāptāḥ paśyanti dvipadottamam // (67.2) Par.?
vyākuruṣva mahāvīra aprameya niropadhe / (68.1) Par.?
kuta enti ime śūrā bodhisattvā viśāradaḥ // (68.2) Par.?
Vaidya 184
tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ / (69.1) Par.?
kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ / (69.2) Par.?
evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ / (69.3) Par.?
āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam // (69.4) Par.?
eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati // (70.1) Par.?
eṣa ca bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho vyākariṣyati // (71.1) Par.?
tato yūyaṃ śroṣyatheti // (72.1) Par.?
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma / (73.1) Par.?
sādhu sādhu ajita // (73.2) Par.?
udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi // (74.1) Par.?
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma / (75.1) Par.?
tena hi kulaputrāḥ sarva eva prayatā bhavadhvam // (75.2) Par.?
susaṃnaddhā dṛḍhasthāmāśca bhavadhvaṃ sarvaścāyaṃ bodhisattvagaṇaḥ // (76.1) Par.?
tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti // (77.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (78.1) Par.?
prayatā bhavadhvaṃ kulaputra sarva imāṃ pramuñcāmi girāmananyathām / (79.1) Par.?
mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām // (79.2) Par.?
dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarviḥ sthitā bhavadhvam / (80.1) Par.?
apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām // (80.2) Par.?
vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi / (81.1) Par.?
ananyathāvādirahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā // (81.2) Par.?
gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti / (82.1) Par.?
tānadya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te // (82.2) Par.?
atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma / (83.1) Par.?
ārocayāmi te ajita prativedayāmi // (83.2) Par.?
ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ // (84.1) Par.?
mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ // (85.1) Par.?
ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti // (86.1) Par.?
svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ // (87.1) Par.?
ete ajita kulaputrā vivekārāmā vivekābhiratāḥ // (88.1) Par.?
naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ // (89.1) Par.?
ete kulaputrā dharmārāmābhiratā buddhajñāne 'bhiyuktāḥ // (90.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (91.1) Par.?
ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti / (92.1) Par.?
ṛddhīya prajñāya śrutenupetā bahukalpakoṭīcaritāśca jñāne // (92.2) Par.?
paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite / (93.1) Par.?
paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ // (93.2) Par.?
sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti / (94.1) Par.?
asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ // (94.2) Par.?
vasanti ākāśaparigrahe 'smin kṣetrasya heṣṭhā paricāri vīrāḥ / (95.1) Par.?
samudānayantā imamagrabodhiṃ udyukta rātriṃdivamapramattāḥ // (95.2) Par.?
ārabdhavīryāḥ smṛtimanta sarve prajñābalasmin sthita aprameye / (96.1) Par.?
viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve // (96.2) Par.?
mayā ca prāpya imamagrabodhiṃ nagare gayāyāṃ drumamūli tatra / (97.1) Par.?
anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau // (97.2) Par.?
anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam / (98.1) Par.?
evaṃ ciraṃ prāpta mayāgrabodhi paripācitāścaiti mayaiva sarve // (98.2) Par.?
atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇy āścaryaprāptānyabhūvan adbhutaprāptāni vismayaprāptāni / (99.1) Par.?
kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāśca anuttarāyāṃ samyaksaṃbodhau // (99.2) Par.?
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat / (100.1) Par.?
kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā / (100.2) Par.?
tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi // (100.3) Par.?
tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca / (101.1) Par.?
asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate // (101.2) Par.?
evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ // (102.1) Par.?
tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet // (103.1) Par.?
sa varṣaśatikān putrānādarśayed evaṃ ca vadet / (104.1) Par.?
ete kulaputrā mama putrā iti // (104.2) Par.?
te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ / (105.1) Par.?
eṣo 'smākaṃ pitā janaka iti // (105.2) Par.?
tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam // (106.1) Par.?
evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ / (107.1) Par.?
Vaidya 187
tāṃśca bhagavānevaṃ vadati / (107.2) Par.?
mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāśca asyāṃ bodhisattvabhūmāviti // (107.3) Par.?
anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti // (108.1) Par.?
kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ / (109.1) Par.?
ananyathāvādī tathāgata iti // (109.2) Par.?
tathāgata evaitamarthaṃ jānīyāt // (110.1) Par.?
navayānasamprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante // (111.1) Par.?
atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti // (112.1) Par.?
tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti // (113.1) Par.?
tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti // (114.1) Par.?
atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata // (115.1) Par.?
yadāsi jāto kapilāhvayasmin śākyādhivāse abhiniṣkramitvā / (116.1) Par.?
prāpto 'si bodhiṃ nagare gayāhvaye kālo 'yamalpo 'tra tu lokanātha // (116.2) Par.?
ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī / (117.1) Par.?
ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ // (117.2) Par.?
anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ / (118.1) Par.?
kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // (118.2) Par.?
kathaṃ imaṃ adbhutamīdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ / (119.1) Par.?
vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ // (119.2) Par.?
yathā hi puruṣo iha kaścideva daharo bhaveyā śiśu kṛṣṇakeśaḥ / (120.1) Par.?
jātyā ca so viṃśatiruttare vā darśeti putrān śatavarṣajātān // (120.2) Par.?
valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ / (121.1) Par.?
duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ // (121.2) Par.?
emeva bhagavāṃśca navo vayasthaḥ ime ca vijñā bahubodhisattvāḥ / (122.1) Par.?
smṛtimanta prajñāya viśāradāśca suśikṣitāḥ kalpasahasrakoṭiṣu // (122.2) Par.?
dhṛtimanta prajñāya vicakṣaṇāśca prāsādikā darśaniyāśca sarve / (123.1) Par.?
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // (123.2) Par.?
asaṅgacārī pavaneva santi ākāśadhātau satataṃ aniśritāḥ / (124.1) Par.?
jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim // (124.2) Par.?
kathaṃ nu śraddheyamidaṃ bhaveyā parinirvṛte lokavināyakasmin / (125.1) Par.?
vicikitsa asmāka na kācidasti śṛṇomathā saṃmukha lokanāthā // (125.2) Par.?
vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ / (126.1) Par.?
tvaṃ vyākuruṣvā bhagavan yathāvat katha bodhisattvāḥ paripācitā ime // (126.2) Par.?
Duration=0.39162707328796 secs.