UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 611
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ / (1.2)
Par.?
devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva // (1.3)
Par.?
nārada uvāca / (2.1)
Par.?
pārāśarya mahābhāga bhavataḥ kaccid ātmanā / (2.2)
Par.?
parituṣyati śārīra ātmā mānasa eva vā // (2.3)
Par.?
jijñāsitaṃ susampannam api te mahadadbhutam / (3.1)
Par.?
kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam // (3.2)
Par.?
jijñāsitam adhītaṃ ca brahma yat tat sanātanam / (4.1)
Par.?
tathāpi śocasyātmānam akṛtārtha iva prabho // (4.2)
Par.?
vyāsa uvāca / (5.1)
Par.?
astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me / (5.2)
Par.?
tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam // (5.3)
Par.?
sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ / (6.1)
Par.?
parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ // (6.2)
Par.?
tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī / (7.1)
Par.?
parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṃ vicakṣva // (7.2)
Par.?
śrīnārada uvāca / (8.1)
Par.?
bhavatānuditaprāyaṃ yaśo bhagavato 'malam / (8.2)
Par.?
yenaivāsau na tuṣyeta manye taddarśanaṃ khilam // (8.3)
Par.?
yathā dharmādayaścārthā munivaryānukīrtitāḥ / (9.1)
Par.?
na tathā vāsudevasya mahimā hy anuvarṇitaḥ // (9.2)
Par.?
na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit / (10.1)
Par.?
tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramanty
uśikkṣayāḥ // (10.2)
Par.?
tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi / (11.1)
Par.?
nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ // (11.2)
Par.?
naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam / (12.1)
Par.?
kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam // (12.2)
Par.?
atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ / (13.1) Par.?
urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam // (13.2)
Par.?
tato 'nyathā kiṃcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ / (14.1)
Par.?
na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam // (14.2)
Par.?
jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ / (15.1)
Par.?
yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ // (15.2)
Par.?
vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham / (16.1)
Par.?
pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṃ vibhoḥ // (16.2)
Par.?
tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi / (17.1)
Par.?
yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ // (17.2)
Par.?
tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ / (18.1)
Par.?
tal labhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā // (18.2)
Par.?
na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim / (19.1)
Par.?
smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ // (19.2)
Par.?
idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ / (20.1)
Par.?
taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam // (20.2)
Par.?
tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām / (21.1)
Par.?
ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām // (21.2)
Par.?
idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ / (22.1)
Par.?
avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // (22.2)
Par.?
ahaṃ purātītabhave 'bhavaṃ mune dāsyāstu kasyāścana vedavādinām / (23.1)
Par.?
nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām // (23.2)
Par.?
te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini / (24.1)
Par.?
cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi // (24.2)
Par.?
ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ / (25.1)
Par.?
evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate // (25.2)
Par.?
tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ / (26.1)
Par.?
tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ // (26.2)
Par.?
tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama / (27.1)
Par.?
yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare // (27.2)
Par.?
itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam / (28.1)
Par.?
saṃkīrtyamānaṃ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamo'pahā // (28.2)
Par.?
tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ / (29.1)
Par.?
śraddadhānasya bālasya dāntasyānucarasya ca // (29.2)
Par.?
jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam / (30.1)
Par.?
anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ // (30.2)
Par.?
yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ / (31.1)
Par.?
māyānubhāvam avidaṃ yena gacchanti tatpadam // (31.2)
Par.?
etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam / (32.1)
Par.?
yadīśvare bhagavati karma brahmaṇi bhāvitam // (32.2)
Par.?
āmayo yaśca bhūtānāṃ jāyate yena suvrata / (33.1)
Par.?
tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam // (33.2)
Par.?
evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ / (34.1)
Par.?
ta evātmavināśāya kalpante kalpitāḥ pare // (34.2)
Par.?
yadatra kriyate karma bhagavatparitoṣaṇam / (35.1)
Par.?
jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam // (35.2)
Par.?
kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt / (36.1)
Par.?
gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca // (36.2)
Par.?
oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi / (37.1)
Par.?
pradyumnāyāniruddhāya namaḥ saṃkarṣaṇāya ca // (37.2)
Par.?
iti mūrtyabhidhānena mantramūrtim amūrtikam / (38.1)
Par.?
yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān // (38.2)
Par.?
imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam / (39.1)
Par.?
adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ // (39.2)
Par.?
tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam / (40.1)
Par.?
prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā // (40.2)
Par.?
Duration=0.18323802947998 secs.