Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 782
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
mayoditeṣv avahitaḥ svadharmeṣu madāśrayaḥ / (1.2) Par.?
varṇāśramakulācāram akāmātmā samācaret // (1.3) Par.?
anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām / (2.1) Par.?
guṇeṣu tattvadhyānena sarvārambhaviparyayam // (2.2) Par.?
suptasya viṣayāloko dhyāyato vā manorathaḥ / (3.1) Par.?
nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ // (3.2) Par.?
nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet / (4.1) Par.?
jijñāsāyāṃ sampravṛtto nādriyet karmacodanām // (4.2) Par.?
yamān abhīkṣṇaṃ seveta niyamān matparaḥ kvacit / (5.1) Par.?
madabhijñaṃ guruṃ śāntam upāsīta madātmakam // (5.2) Par.?
amāny amatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ / (6.1) Par.?
asatvaro 'rthajijñāsur anasūyur amoghavāk // (6.2) Par.?
jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu / (7.1) Par.?
udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ // (7.2) Par.?
vilakṣaṇaḥ sthūlasūkṣmād dehād ātmekṣitā svadṛk / (8.1) Par.?
yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ // (8.2) Par.?
nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān / (9.1) Par.?
antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ // (9.2) Par.?
yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi / (10.1) Par.?
saṃsāras tannibandho 'yaṃ puṃso vidyā cidātmanaḥ // (10.2) Par.?
tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param / (11.1) Par.?
saṃgamya nirased etad vastubuddhiṃ yathākramam // (11.2) Par.?
ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ / (12.1) Par.?
tatsaṃdhānaṃ pravacanaṃ vidyāsaṃdhiḥ sukhāvahaḥ // (12.2) Par.?
vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām / (13.1) Par.?
guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ // (13.2) Par.?
athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ / (14.1) Par.?
nānātvam atha nityatvaṃ lokakālāgamātmanām // (14.2) Par.?
manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā / (15.1) Par.?
tattadākṛtibhedena jāyate bhidyate ca dhīḥ // (15.2) Par.?
evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ / (16.1) Par.?
kālāvayavataḥ santi bhāvā janmādayo 'sakṛt // (16.2) Par.?
tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate / (17.1) Par.?
bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet // (17.2) Par.?
na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api / (18.1) Par.?
tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param // (18.2) Par.?
yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ / (19.1) Par.?
te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā // (19.2) Par.?
ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike / (20.1) Par.?
āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ // (20.2) Par.?
śrutaṃ ca dṛṣṭavad duṣṭaṃ spardhāsūyātyayavyayaiḥ / (21.1) Par.?
bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam // (21.2) Par.?
antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ / (22.1) Par.?
tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu // (22.2) Par.?
iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ / (23.1) Par.?
bhuñjīta devavat tatra bhogān divyān nijārjitān // (23.2) Par.?
svapuṇyopacite śubhre vimāna upagīyate / (24.1) Par.?
gandharvair viharan madhye devīnāṃ hṛdyaveṣadhṛk // (24.2) Par.?
strībhiḥ kāmagāyanena kiṅkiṇījālamālinā / (25.1) Par.?
krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ // (25.2) Par.?
tāvat sa modate svarge yāvat puṇyaṃ samāpyate / (26.1) Par.?
kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ // (26.2) Par.?
yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ / (27.1) Par.?
kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ // (27.2) Par.?
paśūn avidhinālabhya pretabhūtagaṇān yajan / (28.1) Par.?
narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ // (28.2) Par.?
karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ / (29.1) Par.?
deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ // (29.2) Par.?
lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām / (30.1) Par.?
brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ // (30.2) Par.?
guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān / (31.1) Par.?
jīvas tu guṇasaṃyukto bhuṅkte karmaphalāny asau // (31.2) Par.?
yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ / (32.1) Par.?
nānātvam ātmano yāvat pāratantryaṃ tadaiva hi // (32.2) Par.?
yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam / (33.1) Par.?
ya etat samupāsīraṃs te muhyanti śucārpitāḥ // (33.2) Par.?
kāla ātmāgamo lokaḥ svabhāvo dharma eva ca / (34.1) Par.?
iti māṃ bahudhā prāhur guṇavyatikare sati // (34.2) Par.?
śrīuddhava uvāca / (35.1) Par.?
guṇeṣu vartamāno 'pi dehajeṣv anapāvṛtaḥ / (35.2) Par.?
guṇair na badhyate dehī badhyate vā kathaṃ vibho // (35.3) Par.?
kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ / (36.1) Par.?
kiṃ bhuñjītota visṛjec chayītāsīta yāti vā // (36.2) Par.?
etad acyuta me brūhi praśnaṃ praśnavidāṃ vara / (37.1) Par.?
nityabaddho nityamukta eka eveti me bhramaḥ // (37.2) Par.?
Duration=0.12559008598328 secs.