Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography, Pitṛ worship, pitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
ity ukto 'haṃ bhagavatā devadevena bhāsvatā / (1.2) Par.?
sanatkumāreṇa punaḥ pṛṣṭavān devam avyayam // (1.3) Par.?
saṃdeham amaraśreṣṭhaṃ bhagavantam ariṃdama / (2.1) Par.?
nibodha tan me gāṅgeya nikhilaṃ sarvam āditaḥ // (2.2) Par.?
kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ / (3.1) Par.?
vartanti devapravarā devānāṃ somavardhanāḥ // (3.2) Par.?
sanatkumāra uvāca / (4.1) Par.?
saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ / (4.2) Par.?
catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ // (4.3) Par.?
teṣāṃ lokaṃ visargaṃ ca kīrtayiṣyāmi tac chṛṇu / (5.1) Par.?
prabhāvaṃ ca mahattvaṃ ca vistareṇa tapodhana // (5.2) Par.?
dharmamūrtidharās teṣāṃ trayo ye paramā gaṇāḥ / (6.1) Par.?
teṣāṃ nāmāni lokāṃś ca kīrtayiṣyāmi tac chṛṇu // (6.2) Par.?
lokāḥ sanātanā nāma yatra tiṣṭhanti bhāsvarāḥ / (7.1) Par.?
amūrtayaḥ pitṛgaṇās te vai putrāḥ prajāpateḥ // (7.2) Par.?
virājasya dvijaśreṣṭha vairājā iti viśrutāḥ / (8.1) Par.?
yajanti tān devagaṇā vidhidṛṣṭena karmanā // (8.2) Par.?
ete vai yogavibhraṣṭā lokān prāpya sanātanān / (9.1) Par.?
punar yugasahasrānte jāyante brahmavādinaḥ // (9.2) Par.?
te prāpya tāṃ smṛtiṃ bhūyaḥ sāṃkhyayogam anuttamam / (10.1) Par.?
yānti yogagatiṃ siddhāḥ punarāvṛttidurlabhām // (10.2) Par.?
ete sma pitaras tāta yogināṃ yogavardhanāḥ / (11.1) Par.?
āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai // (11.2) Par.?
tasmācchrāddhāni deyāni yogināṃ dvijasattama / (12.1) Par.?
eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ // (12.2) Par.?
eteṣāṃ mānasī kanyā menā nāma mahāgireḥ / (13.1) Par.?
patnī himavataḥ śreṣṭhā yasyā maināka ucyate // (13.2) Par.?
mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ / (14.1) Par.?
parvatapravaraḥ śubhro nānāratnasamācitaḥ // (14.2) Par.?
tisraḥ kanyās tu menāyāṃ janayāmāsa śailarāṭ / (15.1) Par.?
aparṇām ekaparṇāṃ ca tṛtīyām ekapāṭalām // (15.2) Par.?
tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ / (16.1) Par.?
lokān saṃtāpayāmāsus tās tisraḥ sthāṇujaṃgamān // (16.2) Par.?
āhāram ekaparṇena saikaparṇā samācarat / (17.1) Par.?
pāṭalāpuṣpam ekaṃ ca vidadhe caikapāṭalā // (17.2) Par.?
ekā tatra nirāhārā tāṃ mātā pratyaṣedhayat / (18.1) Par.?
u mā iti niṣedhantī mātṛsnehena duḥkhitā // (18.2) Par.?
sā tathoktā tayā mātrā devī duścaracāriṇī / (19.1) Par.?
umety evābhavat khyātā triṣu lokeṣu sundarī // (19.2) Par.?
tapaḥśarīrāḥ sarvās tās tisro yogabalānvitāḥ / (20.1) Par.?
sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ // (20.2) Par.?
umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī / (21.1) Par.?
mahāyogabalopetā mahādevam upasthitā // (21.2) Par.?
asitasyaikaparṇā tu devalasya mahātmanaḥ / (22.1) Par.?
patnī dattā mahābrahman yogācāryāya dhīmate // (22.2) Par.?
jaigīṣavyasya tu tathā viddhi tām ekapāṭalām / (23.1) Par.?
ete cāpi mahābhāge yogācāryāv upasthite // (23.2) Par.?
lokāḥ somapadā nāma marīcer yatra vai sutāḥ / (24.1) Par.?
pitaro divi vartante devās tān bhāvayanty uta / (24.2) Par.?
agniṣvāttā iti khyātāḥ sarva evāmitaujasaḥ // (24.3) Par.?
eteṣāṃ mānasī kanyā acchodā nāma nimnagā / (25.1) Par.?
acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam // (25.2) Par.?
sā dṛṣṭvā pitaraṃ vavre vasuṃ nāmāntarikṣagam / (26.1) Par.?
nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam // (26.2) Par.?
sā tena vyabhicāreṇa manasaḥ kāmacāriṇī / (27.1) Par.?
pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha // (27.2) Par.?
trīṇy apaśyad vimānāni patamānā divaś cyutā / (28.1) Par.?
trasareṇupramāṇāni sāpaśyat teṣu tān pitṝn // (28.2) Par.?
susūkṣmān aparivyaktān agnīn agniṣv ivāhitān / (29.1) Par.?
trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ // (29.2) Par.?
tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā / (30.1) Par.?
tataḥ prasādayāmāsa svān pitṝn dīnayā girā // (30.2) Par.?
ūcus te pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt / (31.1) Par.?
bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite // (31.2) Par.?
yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ / (32.1) Par.?
tair eva tatkarmaphalaṃ prāpnuvantīha devatāḥ // (32.2) Par.?
sadyaḥ phalanti karmāṇi devatve pretya mānuṣe / (33.1) Par.?
tasmāt tvaṃ tapasaḥ putri pretyeha prāpsyase phalam // (33.2) Par.?
ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat / (34.1) Par.?
dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā // (34.2) Par.?
avaśyaṃbhāvinaṃ jñātvā te 'rtham ūcus tataś ca tām / (35.1) Par.?
tasya rājño vasoḥ kanyā tvam apatyaṃ bhaviṣyasi / (35.2) Par.?
kanyaiva bhūtvā lokān svān punaḥ prāpsyasi durlabhān // (35.3) Par.?
parāśarasya dāyādaṃ tvaṃ vipraṃ janayiṣyasi / (36.1) Par.?
sa vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati // (36.2) Par.?
mahābhiṣasya putrau ca śaṃtanoḥ kīrtivardhanau / (37.1) Par.?
vicitravīryaṃ dharmajñaṃ tathā citrāṅgadaṃ prabhum // (37.2) Par.?
etān utpādya putrāṃs tvaṃ punar lokān avāpsyasi / (38.1) Par.?
vyatikramāt pitṝṇāṃ ca janma prāpsyasi kutsitam // (38.2) Par.?
tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi / (39.1) Par.?
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // (39.2) Par.?
evam uktā tu dāseyī jātā satyavatī tadā / (40.1) Par.?
matsyayonau anupamā rājñas tasya vasoḥ sutā // (40.2) Par.?
vaibhrājā nāma te lokā divi bhānti sudarśanāḥ / (41.1) Par.?
yatra barhiṣado nāma pitaro divi viśrutāḥ // (41.2) Par.?
tān dānavagaṇāḥ sarve yakṣagandharvarākṣasāḥ / (42.1) Par.?
nāgāḥ sarpāḥ suparṇāś ca bhāvayanty amitaujasaḥ // (42.2) Par.?
ete putrā mahātmānaḥ pulastyasya prajāpateḥ / (43.1) Par.?
mahātmāno mahābhāgās tejoyuktās tapasvinaḥ // (43.2) Par.?
eteṣāṃ mānasī kanyā pīvarī nāma viśrutā / (44.1) Par.?
yogā ca yogapatnī ca yogamātā tathaiva ca / (44.2) Par.?
bhavitrī dvāparaṃ prāpya yugaṃ dharmabhṛtāṃ varā // (44.3) Par.?
parāśarakulodbhūtaḥ śuko nāma mahātapāḥ / (45.1) Par.?
bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ / (45.2) Par.?
vyāsād araṇyāṃ sambhūto vidhūmo 'gnir iva jvalan // (45.3) Par.?
sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayiṣyati / (46.1) Par.?
kanyāṃ putrāṃś ca caturo yogācāryān mahābalān // (46.2) Par.?
kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ kanyāṃ kṛtvīṃ tathaiva ca / (47.1) Par.?
brahmadattasya jananī mahiṣī tv aṇuhasya yā // (47.2) Par.?
etān utpādya dharmātmā yogācāryān mahāvratān / (48.1) Par.?
mahāyogī tadā gantā punar āvartinīṃ gatim // (48.2) Par.?
amūrtimantaḥ pitaro dharmamūrtidharā mune / (49.1) Par.?
kathā yatra samutpannā vṛṣṇyandhakakulānvayā // (49.2) Par.?
traya ete mayā proktāś caturo 'nyān nibodha me / (50.1) Par.?
yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ / (50.2) Par.?
samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ // (50.3) Par.?
sukālā nāma pitaro vasiṣṭhasya prajāpateḥ / (51.1) Par.?
niratā devalokeṣu jyotirbhāsiṣu bhārgava / (51.2) Par.?
sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta // (51.3) Par.?
teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā / (52.1) Par.?
tavaiva vaṃśe yā dattā śukasya mahiṣī dvija // (52.2) Par.?
ekaśṛṅgā iti khyātā sādhyānāṃ kīrtivardhanī / (53.1) Par.?
marīcigarbhān sā lokān samāvṛtya vyavasthitā // (53.2) Par.?
ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā / (54.1) Par.?
tān kṣatriyagaṇās tāta bhāvayanti phalārthinaḥ // (54.2) Par.?
eteṣāṃ mānasī kanyā yaśodā nāma viśrutā / (55.1) Par.?
patnī yā viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ / (55.2) Par.?
rājarṣer jananī tāta dilīpasya mahātmanaḥ // (55.3) Par.?
tasya yajñe purā gītā gāthāḥ prītair maharṣibhiḥ / (56.1) Par.?
tadā devayuge tāta vājimedhe mahāmakhe // (56.2) Par.?
agner janma tathā śrutvā śāṇḍilyasya mahātmanaḥ / (57.1) Par.?
dilīpaṃ yajamānaṃ ye paśyanti susamāhitāḥ / (57.2) Par.?
satyavantaṃ mahātmānaṃ te 'pi svargajito narāḥ // (57.3) Par.?
susvadhā nāma pitaraḥ kardamasya prajāpateḥ / (58.1) Par.?
samutpannasya pulahān mahātmāno dvijarṣabhāḥ // (58.2) Par.?
lokeṣu divi vartante kāmageṣu vihaṃgamāḥ / (59.1) Par.?
tāṃs tu vaiśyagaṇās tāta bhāvayanti phalārthinaḥ // (59.2) Par.?
teṣāṃ vai mānasī kanyā virajā nāma viśrutā / (60.1) Par.?
yayāter jananī brahman mahiṣī nahuṣasya ca // (60.2) Par.?
traya ete gaṇāḥ proktāś caturthaṃ tu nibodha me / (61.1) Par.?
utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ // (61.2) Par.?
hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta / (62.1) Par.?
mānasā nāma te lokā yatra vartanti te divi // (62.2) Par.?
teṣāṃ vai mānasī kanyā narmadā saritāṃ varā / (63.1) Par.?
yā bhāvayati bhūtāni dakṣiṇāpathagāminī / (63.2) Par.?
purukutsasya yā patnī trasaddasyor janany api // (63.3) Par.?
teṣām athābhyupagamān manus tāta yuge yuge / (64.1) Par.?
pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ // (64.2) Par.?
pitṝṇām ādisargeṇa sarveṣāṃ dvijasattama / (65.1) Par.?
tasmād enaṃ svadharmeṇa śrāddhadevaṃ vadanti vai // (65.2) Par.?
sarveṣāṃ rājataṃ pātram atha vā rajatānvitam / (66.1) Par.?
dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn // (66.2) Par.?
somasyāpyāyanaṃ kṛtvā vahner vaivasvatasya ca / (67.1) Par.?
udagāyanam apy agnāv agnyabhāve 'psu vā punaḥ // (67.2) Par.?
pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam / (68.1) Par.?
yacchanti pitaraḥ puṣṭiṃ prajāś ca vipulās tathā / (68.2) Par.?
svargam ārogyam evātha yad anyad api cepsitam // (68.3) Par.?
devakāryād api mune pitṛkāryaṃ viśiṣyate / (69.1) Par.?
devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam // (69.2) Par.?
śīghraprasādā hy akrodhā lokasyāpyāyanaṃ param / (70.1) Par.?
sthiraprasādāś ca sadā tān namasyasva bhārgava // (70.2) Par.?
pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ / (71.1) Par.?
śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam // (71.2) Par.?
cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha / (72.1) Par.?
gatim etām apramatto mārkaṇḍeya niśāmaya // (72.2) Par.?
na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ / (73.1) Par.?
tvadvidhenāpi siddhena dṛśyate māṃsacakṣuṣā // (73.2) Par.?
evam uktvā sa deveśo mām upasthitam agrataḥ / (74.1) Par.?
cakṣur dattvā savijñānaṃ devānām api durlabham / (74.2) Par.?
jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan // (74.3) Par.?
tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam / (75.1) Par.?
prasādāt tasya devasya durjñeyaṃ bhuvi mānuṣaiḥ // (75.2) Par.?
Duration=0.37894582748413 secs.