Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Rām, Bā, 1, 48.2 sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ //
Rām, Bā, 1, 49.3 vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ //
Rām, Bā, 3, 17.1 kopaṃ rāghavasiṃhasya balānām upasaṃgraham /
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 7, 8.1 kośasaṃgrahaṇe yuktā balasya ca parigrahe /
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 15, 9.2 prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam //
Rām, Bā, 16, 9.2 aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ //
Rām, Bā, 16, 10.1 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ /
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Bā, 17, 2.2 praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 19, 13.2 māmakair vā balair brahman mayā vā kūṭayodhinām //
Rām, Bā, 19, 16.2 mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ //
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ /
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 24, 2.2 kathaṃ nāgasahasrasya dhārayaty abalā balam //
Rām, Bā, 24, 3.1 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā /
Rām, Bā, 24, 3.2 varadānakṛtaṃ vīryaṃ dhārayaty abalā balam //
Rām, Bā, 24, 6.1 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ /
Rām, Bā, 25, 11.1 enāṃ paśya durādharṣāṃ māyābalasamanvitām /
Rām, Bā, 25, 18.2 tapobalabhṛtān brahman rāghavāya nivedaya //
Rām, Bā, 26, 17.1 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 29, 16.1 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam /
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 39, 19.2 diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ //
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Bā, 40, 18.1 kapilenāprameyena dagdhā hīme mahābalāḥ /
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 46, 7.2 uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ //
Rām, Bā, 46, 13.1 viśālasya suto rāma hemacandro mahābalaḥ /
Rām, Bā, 47, 8.3 pūjayāmāsa vidhivat satkārārhau mahābalau //
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 50, 28.2 dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ //
Rām, Bā, 51, 1.1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ /
Rām, Bā, 51, 9.1 kaccid bale ca kośe ca mitreṣu ca paraṃtapa /
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 52, 5.2 viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam //
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 14.1 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ /
Rām, Bā, 53, 14.2 brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram //
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 53, 16.1 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām /
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 53, 18.2 nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ //
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Bā, 54, 19.1 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 2.2 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya //
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 4.1 paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana /
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Bā, 55, 22.2 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam //
Rām, Bā, 55, 22.2 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam //
Rām, Bā, 55, 22.2 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam //
Rām, Bā, 55, 22.2 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam //
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Bā, 70, 5.1 suketor api dharmātmā devarāto mahābalaḥ /
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Bā, 74, 3.2 pūrayasva śareṇaiva svabalaṃ darśayasva ca //
Rām, Bā, 74, 4.1 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe /
Rām, Bā, 74, 23.1 nyastaśastre pitari me tapobalasamanvite /
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 10, 19.1 balam ātmani paśyantī na māṃ śaṅkitum arhasi /
Rām, Ay, 20, 15.1 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
Rām, Ay, 20, 19.1 madbalena viruddhāya na syād daivabalaṃ tathā /
Rām, Ay, 20, 19.1 madbalena viruddhāya na syād daivabalaṃ tathā /
Rām, Ay, 20, 24.2 aham eko mahīpālān alaṃ vārayituṃ balāt //
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Ay, 35, 15.2 babhūva nagare mūrchā balamūrchā janasya ca //
Rām, Ay, 38, 17.2 kaikeyyā puruṣavyāghra bālavatseva gaur balāt //
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 40, 2.1 nivartite 'pi ca balāt suhṛdvarge ca rājani /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 46, 59.1 apramatto bale kośe durge janapade tathā /
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 55, 7.2 bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ //
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 58, 10.1 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
Rām, Ay, 64, 21.1 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān /
Rām, Ay, 64, 24.1 balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ /
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 73, 2.2 rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 76, 18.1 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt /
Rām, Ay, 76, 20.2 yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya //
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Ay, 76, 24.2 saha yodhair balādhyakṣā balaṃ sarvam acodayan //
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 78, 6.2 balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ //
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 82, 22.1 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
Rām, Ay, 83, 13.1 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ /
Rām, Ay, 84, 1.2 balaṃ sarvam avasthāpya jagāma saha mantribhiḥ //
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 52.3 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ //
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 87, 24.2 sainyān uvāca sarvāṃs tān amitrabalamardanaḥ //
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 94, 26.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ay, 110, 5.1 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ay, 110, 15.3 kṛtam ity abravīt sītā tapobalasamanvitām //
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 4, 1.1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 8, 12.2 samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam //
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Rām, Ār, 13, 36.1 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Ār, 16, 19.2 pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ //
Rām, Ār, 17, 18.1 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 18, 2.1 balavikramasampannā kāmagā kāmarūpiṇī /
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 18, 17.1 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
Rām, Ār, 19, 2.1 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 21, 17.2 tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam //
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 22, 1.1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
Rām, Ār, 22, 10.2 nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ //
Rām, Ār, 22, 21.1 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam /
Rām, Ār, 24, 8.1 te balāhakasaṃkāśā mahānādā mahābalāḥ /
Rām, Ār, 24, 23.1 kecid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān /
Rām, Ār, 25, 11.3 mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 26, 12.1 aho vikramaśūrasya rākṣasasyedṛśaṃ balam /
Rām, Ār, 27, 2.1 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam /
Rām, Ār, 27, 3.1 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ /
Rām, Ār, 27, 28.1 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
Rām, Ār, 28, 2.1 gajāśvarathasambādhe bale mahati tiṣṭhatā /
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Ār, 29, 18.1 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ /
Rām, Ār, 30, 19.2 havirdhāneṣu yaḥ somam upahanti mahābalaḥ //
Rām, Ār, 30, 21.1 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
Rām, Ār, 31, 23.2 dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ //
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 33, 28.3 bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ //
Rām, Ār, 33, 29.2 suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ //
Rām, Ār, 34, 6.1 te tv idānīṃ janasthāne vasamānā mahābalāḥ /
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 35, 22.2 ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ /
Rām, Ār, 36, 1.2 balaṃ nāgasahasrasya dhārayan parvatopamaḥ //
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 38, 20.1 etat kāryam avaśyaṃ me balād api kariṣyasi /
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 49.1 pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa /
Rām, Ār, 43, 13.1 anivāryaṃ balaṃ tasya balair balavatām api /
Rām, Ār, 43, 13.1 anivāryaṃ balaṃ tasya balair balavatām api /
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 45, 45.2 kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham //
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 48, 3.2 jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ //
Rām, Ār, 48, 6.2 rakṣaṇīyā viśeṣeṇa rājadārā mahābala /
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ār, 49, 7.1 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ /
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 52, 18.2 uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ //
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 53, 1.1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān /
Rām, Ār, 53, 6.2 sa balād darśayāmāsa gṛhaṃ devagṛhopamam //
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ār, 58, 33.1 kvacid udbhramate vegāt kvacid vibhramate balāt /
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 22.2 jagrāha sahitāv eva rāghavau pīḍayan balāt //
Rām, Ār, 65, 23.2 bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau //
Rām, Ār, 66, 9.2 śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ //
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ār, 68, 4.2 araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ //
Rām, Ār, 69, 4.1 tān āruhyāthavā bhūmau pātayitvā ca tān balāt /
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 10.1 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ /
Rām, Ki, 8, 11.1 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 11, 7.2 balaṃ nāgasahasrasya dhārayāmāsa vīryavān //
Rām, Ki, 11, 10.1 tataḥ samudro dharmātmā samutthāya mahābalaḥ /
Rām, Ki, 11, 26.1 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 12, 16.1 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 13, 3.2 sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ //
Rām, Ki, 14, 12.2 tato vetsi balenādya vālinaṃ nihataṃ mayā //
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 16, 23.1 tau bhīmabalavikrāntau suparṇasamaveginau /
Rām, Ki, 17, 12.1 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Ki, 20, 13.2 balād yenāvapanno 'si sugrīvasyāvaśo vaśam //
Rām, Ki, 22, 3.2 kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt //
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 25, 19.2 bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ //
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 30, 16.1 tām apaśyad balākīrṇāṃ harirājamahāpurīm /
Rām, Ki, 30, 25.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 32, 2.1 dvārasthā harayas tatra mahākāyā mahābalāḥ /
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Rām, Ki, 32, 22.2 striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ //
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 34, 21.2 adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ //
Rām, Ki, 35, 4.1 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ /
Rām, Ki, 35, 18.1 sadṛśaś cāsi rāmasya vikrameṇa balena ca /
Rām, Ki, 37, 2.2 mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam //
Rām, Ki, 37, 3.1 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam /
Rām, Ki, 38, 10.1 tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ /
Rām, Ki, 38, 12.1 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ /
Rām, Ki, 38, 23.1 maindaś ca dvividaś cobhāv aśviputrau mahābalau /
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 40, 1.1 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam /
Rām, Ki, 40, 6.1 teṣām agresaraṃ caiva mahad balam asaṅgagam /
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 44, 15.1 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ /
Rām, Ki, 46, 7.2 adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ //
Rām, Ki, 48, 15.1 tataḥ samutthāya punar vānarās te mahābalāḥ /
Rām, Ki, 49, 10.2 abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ //
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Rām, Ki, 51, 5.2 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 3.1 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ /
Rām, Ki, 55, 2.2 bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ //
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Ki, 56, 8.3 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 57, 27.1 balavīryopapannānāṃ rūpayauvanaśālinām /
Rām, Ki, 57, 29.1 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā /
Rām, Ki, 58, 28.1 kāmaṃ khalu daśagrīvastejobalasamanvitaḥ /
Rām, Ki, 59, 16.2 praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam //
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Ki, 62, 11.2 tam evādyāvagacchāmi balaṃ pauruṣam eva ca //
Rām, Ki, 63, 19.1 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 63, 19.2 abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam //
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 65, 3.2 rāmalakṣmaṇayoścāpi tejasā ca balena ca //
Rām, Ki, 65, 4.1 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ /
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 7.1 balaṃ buddhiśca tejaśca sattvaṃ ca harisattama /
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 1.2 samāvidhya ca lāṅgūlaṃ harṣācca balam eyivān //
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Ki, 66, 37.1 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ /
Rām, Su, 1, 2.1 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ /
Rām, Su, 1, 35.2 nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ /
Rām, Su, 1, 133.1 balam icchāmahe jñātuṃ bhūyaścāsya parākramam /
Rām, Su, 1, 175.2 saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ //
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 2, 1.1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ /
Rām, Su, 2, 31.2 praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ //
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 3, 4.1 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm /
Rām, Su, 3, 14.1 neyam anyena nagarī śakyā dharṣayituṃ balāt /
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 3, 27.1 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat /
Rām, Su, 3, 33.2 tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān //
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 8, 43.2 upagūhyābalā suptā nidrābalaparājitā //
Rām, Su, 9, 27.2 upagamyābalā suptā nidrābalaparājitā //
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 11, 49.1 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam /
Rām, Su, 11, 69.2 balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet //
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 19.1 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā /
Rām, Su, 16, 3.2 prābodhyata mahābāhur daśagrīvo mahābalaḥ //
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Su, 16, 24.1 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 19, 25.1 janasthāne hatasthāne nihate rakṣasāṃ bale /
Rām, Su, 20, 22.1 śūreṇa dhanadabhrātā balaiḥ samuditena ca /
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 24, 3.2 rāvaṇena pramathyāham ānītā krośatī balāt //
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Su, 29, 2.3 cakravartikule jātaḥ puraṃdarasamo bale //
Rām, Su, 31, 10.1 rāvaṇena janasthānād balād apahṛtā yadi /
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 33, 52.1 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ /
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 35, 38.1 hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ /
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 63.1 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt /
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 37, 28.1 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge /
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 39, 8.2 tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ //
Rām, Su, 39, 11.1 tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣyati rākṣasādhipaḥ /
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 40, 4.1 sa tā dṛṣṭvā mahābāhur mahāsattvo mahābalaḥ /
Rām, Su, 40, 5.1 tatastaṃ girisaṃkāśam atikāyaṃ mahābalam /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 40, 31.1 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Su, 41, 6.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Su, 41, 14.3 tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ //
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 42, 12.1 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam /
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 42, 15.1 ativego 'tivegena bhrāmayitvā balotkaṭaḥ /
Rām, Su, 42, 18.1 jambumāliṃ ca nihataṃ kiṃkarāṃśca mahābalān /
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 43, 2.1 mahābalaparīvārā dhanuṣmanto mahābalāḥ /
Rām, Su, 43, 2.1 mahābalaparīvārā dhanuṣmanto mahābalāḥ /
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 4.1 yāta senāgragāḥ sarve mahābalaparigrahāḥ /
Rām, Su, 44, 6.2 sarvathā tanmahad bhūtaṃ mahābalaparigraham /
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 44, 10.1 vālī ca sahasugrīvo jāmbavāṃśca mahābalaḥ /
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 44, 18.1 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam /
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 44, 29.1 tayor vegavator vegaṃ vinihatya mahābalaḥ /
Rām, Su, 44, 36.2 balaṃ tad avaśeṣaṃ tu nāśayāmāsa vānaraḥ //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 24.1 tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau /
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 46, 57.2 tejobalasamāyuktaṃ tapantam iva bhāskaram //
Rām, Su, 47, 12.1 upopaviṣṭaṃ rakṣobhiścaturbhir baladarpitaiḥ /
Rām, Su, 49, 13.2 asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ //
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 51, 1.1 tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ /
Rām, Su, 52, 3.2 balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam //
Rām, Su, 52, 8.1 śvasanena ca saṃyogād ativego mahābalaḥ /
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 55, 29.1 kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ /
Rām, Su, 56, 1.1 tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ /
Rām, Su, 56, 56.1 tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ /
Rām, Su, 56, 69.1 tatastābhiḥ sametābhir nārībhiḥ sa mahābalaḥ /
Rām, Su, 56, 79.3 sugrīvo nāma vikrānto vānarendro mahābalaḥ //
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 102.1 tam ahaṃ balasampannaṃ rākṣasaṃ raṇakovidam /
Rām, Su, 56, 103.1 tacchrutvā rākṣasendrastu mantriputrān mahābalān /
Rām, Su, 56, 103.2 padātibalasampannān preṣayāmāsa rāvaṇaḥ /
Rām, Su, 56, 105.1 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam /
Rām, Su, 56, 108.1 tasyāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam /
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 57, 8.1 acintayantī vaidehī rāvaṇaṃ baladarpitam /
Rām, Su, 58, 3.2 tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam //
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Su, 59, 4.1 sabhājyamānaṃ bhūtaistam ātmavantaṃ mahābalam /
Rām, Su, 59, 21.1 sa tair madāccāprativāryavegair balācca tenāprativāryamāṇaiḥ /
Rām, Su, 60, 15.1 hanūmatā dattavarair hataṃ madhuvanaṃ balāt /
Rām, Su, 60, 17.2 balenāvārayiṣyāmo madhu bhakṣayato vayam //
Rām, Su, 60, 22.1 vṛkṣasthāṃśca talasthāṃśca vānarān baladarpitān /
Rām, Su, 60, 24.1 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam /
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 61, 18.1 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ /
Rām, Su, 62, 2.1 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 32.1 jāmbavān yatra netā syād aṅgadaśca baleśvaraḥ /
Rām, Su, 63, 1.2 praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Su, 65, 30.2 muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala //
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 66, 20.1 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ /
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 1, 5.3 yo vīryabalasampanno na samaḥ syāddhanūmataḥ //
Rām, Yu, 1, 6.2 evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca //
Rām, Yu, 1, 10.1 ahaṃ ca raghuvaṃśaśca lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Rām, Yu, 3, 7.2 guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ //
Rām, Yu, 3, 8.2 vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca //
Rām, Yu, 3, 18.2 utthitaścāpramattaśca balānām anudarśane //
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 3, 32.1 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham /
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 4, 10.2 abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam //
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 12.1 gajaśca girisaṃkāśo gavayaśca mahābalaḥ /
Rām, Yu, 4, 15.1 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan /
Rām, Yu, 4, 15.1 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan /
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Yu, 4, 34.1 evaṃ te hariśārdūlā gacchanto baladarpitāḥ /
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 58.2 bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ //
Rām, Yu, 4, 70.2 yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 7, 4.2 nirjitaḥ samare roṣāl lokapālo mahābalaḥ //
Rām, Yu, 7, 10.1 svabalaṃ samupāśritya nītā vaśam ariṃdama /
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 9, 1.1 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ /
Rām, Yu, 9, 3.1 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 9, 10.1 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam /
Rām, Yu, 9, 12.1 balānyaparimeyāni vīryāṇi ca niśācarāḥ /
Rām, Yu, 9, 14.2 avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam //
Rām, Yu, 11, 22.1 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ /
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Yu, 12, 18.2 asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam //
Rām, Yu, 15, 10.2 abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ //
Rām, Yu, 16, 2.1 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam /
Rām, Yu, 16, 3.2 avaśyaṃ cāpi saṃkhyeyaṃ tanmayā vānaraṃ balam //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 16, 12.2 niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam //
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Yu, 16, 17.1 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 16, 20.2 rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā //
Rām, Yu, 16, 21.1 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa /
Rām, Yu, 17, 6.1 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam /
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.1 mahābalo vītabhayo ramyaṃ sālveyaparvatam /
Rām, Yu, 17, 37.1 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ /
Rām, Yu, 18, 17.2 balena balasampanno rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 17.2 balena balasampanno rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 19, 1.2 balam ālokayan sarvaṃ śuko vākyam athābravīt //
Rām, Yu, 19, 9.2 yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ //
Rām, Yu, 19, 12.1 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 21, 1.1 tatastam akṣobhyabalaṃ laṅkādhipataye carāḥ /
Rām, Yu, 21, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 21, 7.1 praviṣṭamātre jñāto 'haṃ bale tasminn acārite /
Rām, Yu, 21, 7.2 balād gṛhīto bahubhir bahudhāsmi vidāritaḥ //
Rām, Yu, 21, 18.2 avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā //
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 1.1 tatastam akṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ /
Rām, Yu, 22, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 22, 6.1 tato rākṣasam āhūya vidyujjihvaṃ mahābalam /
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 22, 16.2 vānarendrapraṇītena balena mahatā vṛtaḥ //
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 22, 18.1 athādhvani pariśrāntam ardharātre sthitaṃ balam /
Rām, Yu, 22, 19.1 tat prahastapraṇītena balena mahatā mama /
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 24, 15.2 sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ //
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 25, 8.1 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ /
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 28, 10.1 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati /
Rām, Yu, 28, 14.2 balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ //
Rām, Yu, 28, 23.1 tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ /
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 28.2 viprakārapriyaḥ kṣudro varadānabalānvitaḥ //
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Rām, Yu, 31, 2.2 balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa //
Rām, Yu, 31, 13.2 tasmād avātaracchīghraṃ parvatāgrān mahābalaḥ //
Rām, Yu, 31, 14.2 paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ //
Rām, Yu, 31, 15.1 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat /
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 31, 34.2 adūrānmadhyame gulme tasthau bahubalānugaḥ //
Rām, Yu, 31, 37.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 31, 38.2 aprameyabalāścānye tatrāsan hariyūthapāḥ //
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 55.1 balena yena vai sītāṃ māyayā rākṣasādhama /
Rām, Yu, 31, 74.2 balaṃ darśayituṃ vīro yātudhānagaṇe tadā //
Rām, Yu, 32, 13.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 34, 21.2 diśaścakāra vimalāḥ pradiśaśca mahābalaḥ //
Rām, Yu, 35, 3.1 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam /
Rām, Yu, 36, 12.1 dūṣaṇasya ca hantārau kharasya ca mahābalau /
Rām, Yu, 36, 35.1 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam /
Rām, Yu, 38, 1.1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Yu, 39, 2.1 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ /
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 36.1 tato muhūrtād garuḍaṃ vainateyaṃ mahābalam /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 40, 40.1 tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ /
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 40, 48.2 māyābalād indrajitā nirmitaṃ krūrakarmaṇā //
Rām, Yu, 40, 53.2 śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam //
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 41, 14.1 tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ /
Rām, Yu, 41, 16.2 saṃśayastham idaṃ sarvam anupaśyāmyahaṃ balam //
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 41, 21.2 tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ //
Rām, Yu, 41, 22.1 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ /
Rām, Yu, 41, 22.2 balam udyojayāmāsa rāvaṇasyājñayā drutam //
Rām, Yu, 42, 6.1 vidāryamāṇā rakṣobhir vānarāste mahābalāḥ /
Rām, Yu, 42, 34.2 sa kapir mārutabalastaṃ prahāram acintayan /
Rām, Yu, 44, 5.2 etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam //
Rām, Yu, 44, 8.2 samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 44, 34.1 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ /
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 45, 10.1 vidrute ca bale tasmin rāmaḥ saumitriṇā saha /
Rām, Yu, 45, 17.2 samānayata me śīghraṃ rākṣasānāṃ mahad balam //
Rām, Yu, 45, 19.2 balam udyojayāmāsustasmin rākṣasamandire //
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 45, 39.1 prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam /
Rām, Yu, 46, 48.1 hate prahaste nīlena tad akampyaṃ mahad balam /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 66.1 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam /
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 12.2 taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 48, 23.2 dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 72.2 kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ //
Rām, Yu, 48, 80.2 pipāsustvarayāmāsa pānaṃ balasamīraṇam //
Rām, Yu, 48, 83.1 īṣatsamutkaṭo mattastejobalasamanvitaḥ /
Rām, Yu, 48, 84.1 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ /
Rām, Yu, 49, 11.1 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 12.2 anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam //
Rām, Yu, 49, 17.1 tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 9.1 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 13.2 samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati //
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa vā /
Rām, Yu, 51, 38.2 aham utsādayiṣyāmi śatrūṃstava mahābala //
Rām, Yu, 51, 45.2 rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam /
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 53, 15.1 gamiṣyāmyaham ekākī tiṣṭhatviha balaṃ mahat /
Rām, Yu, 53, 26.2 praṇamya śirasā tasmai sampratasthe mahābalaḥ /
Rām, Yu, 53, 28.2 anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 53, 30.1 padātayaśca bahavo mahānādā mahābalāḥ /
Rām, Yu, 53, 33.2 niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ //
Rām, Yu, 53, 45.2 niryayau kumbhakarṇastu kṛtāntabalacoditaḥ //
Rām, Yu, 54, 3.2 nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam //
Rām, Yu, 54, 8.3 prāṃśubhir giriśṛṅgaiśca śilābhiśca mahābalāḥ //
Rām, Yu, 55, 9.2 babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 18.1 śailair vṛkṣaistalaiḥ pādair muṣṭibhiśca mahābalāḥ /
Rām, Yu, 55, 24.2 samāruhya samutpatya dadaṃśuśca mahābalāḥ //
Rām, Yu, 55, 27.1 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ /
Rām, Yu, 55, 31.2 śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 35.1 tam āpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam /
Rām, Yu, 55, 36.2 abhidudrāva vegena kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 57.1 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe /
Rām, Yu, 55, 69.1 sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistair abhihanyamānaḥ /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 74.1 samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ /
Rām, Yu, 55, 75.1 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ /
Rām, Yu, 55, 77.1 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 81.1 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ /
Rām, Yu, 55, 92.2 lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ //
Rām, Yu, 55, 93.2 śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 56, 2.1 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam /
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 57, 12.1 sarve 'strabalasampannāḥ sarve vistīrṇakīrtayaḥ /
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 18.1 sarvauṣadhībhir gandhaiśca samālabhya mahābalāḥ /
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 57, 39.1 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ /
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 42.1 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Rām, Yu, 58, 14.1 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ /
Rām, Yu, 58, 25.1 tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau /
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 58, 44.1 cukopa paramāmarṣī mahāpārśvo mahābalaḥ /
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 58, 54.1 tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham /
Rām, Yu, 59, 1.1 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam /
Rām, Yu, 59, 57.2 mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman //
Rām, Yu, 59, 74.1 cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ /
Rām, Yu, 59, 95.1 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ /
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 61, 22.1 tasmiñ jīvati vīre tu hatam apyahataṃ balam /
Rām, Yu, 61, 35.2 āpūryata baloddharṣaistoyavegair ivārṇavaḥ //
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 62, 1.2 arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam //
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 62, 44.1 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam /
Rām, Yu, 62, 44.2 saṃcacāla plavaṃgānāṃ balam uccair nanāda ca //
Rām, Yu, 62, 45.1 javenāplutya ca punastad rākṣasabalaṃ mahat /
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 62, 46.2 rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata //
Rām, Yu, 62, 52.2 balaṃ rākṣasam ālambya vānarāḥ paryavārayan //
Rām, Yu, 63, 10.1 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ /
Rām, Yu, 63, 13.1 aṅgado mātulau dṛṣṭvā patitau tau mahābalau /
Rām, Yu, 63, 27.1 samīkṣyāpatatastāṃstu vānarendrān mahābalān /
Rām, Yu, 63, 31.2 anyāṃśca vividhān vṛkṣāṃścikṣepa ca mahābalaḥ //
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 63, 44.2 kṛtakarmā pariśrānto viśrāntaḥ paśya me balam //
Rām, Yu, 63, 49.2 muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ //
Rām, Yu, 64, 15.2 muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ //
Rām, Yu, 64, 15.2 muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ //
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Yu, 64, 19.2 nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam //
Rām, Yu, 65, 3.1 gaccha putra mayājñapto balenābhisamanvitaḥ /
Rām, Yu, 65, 7.2 syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat //
Rām, Yu, 66, 25.1 viddham anyonyagātreṣu dviguṇaṃ vardhate balam /
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 67, 40.1 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt /
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Yu, 68, 14.1 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 69, 19.2 hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam //
Rām, Yu, 69, 22.2 śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata //
Rām, Yu, 70, 3.1 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ /
Rām, Yu, 70, 6.1 dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam /
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 26.2 dharmam utsṛjya vartasva yathā dharme tathā bale //
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 72, 14.1 vadhāyendrajito rāma taṃ diśasva mahābalam /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 72, 19.1 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ /
Rām, Yu, 72, 20.2 jahi taṃ rākṣasasutaṃ māyābalaviśāradam //
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Yu, 72, 31.2 rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam //
Rām, Yu, 72, 33.2 pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa //
Rām, Yu, 73, 12.1 ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ /
Rām, Yu, 73, 16.1 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam /
Rām, Yu, 73, 34.2 dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam //
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 75, 29.1 ubhau hi balasampannāvubhau vikramaśālinau /
Rām, Yu, 75, 30.1 ubhau paramadurjeyāvatulyabalatejasau /
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 77, 9.1 prahasto nihato vīro nikumbhaśca mahābalaḥ /
Rām, Yu, 77, 12.2 hatāḥ sarve samāgamya rākṣasā baladarpitāḥ //
Rām, Yu, 77, 18.1 nighnantam ṛkṣādhipatiṃ rākṣasāste mahābalāḥ /
Rām, Yu, 77, 24.1 abhīkṣṇam antardadhatuḥ śarajālair mahābalau /
Rām, Yu, 78, 9.1 lakṣmaṇendrajitau vīrau mahābalaśarāsanau /
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Rām, Yu, 79, 8.2 balenāvṛtya mahatā nihaniṣyāmi durjayam //
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 19.2 balaṃ rāmeṇa dadṛśur na rāmaṃ śīghrakāriṇam //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Yu, 82, 21.1 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam /
Rām, Yu, 83, 21.2 balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatām iti //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 85, 2.1 svabalasya vighātena virūpākṣavadhena ca /
Rām, Yu, 85, 3.1 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ /
Rām, Yu, 85, 7.1 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ /
Rām, Yu, 85, 19.2 tejobalasamāviṣṭau dīptāviva hutāśanau //
Rām, Yu, 85, 28.2 tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati //
Rām, Yu, 86, 1.1 mahodare tu nihate mahāpārśvo mahābalaḥ /
Rām, Yu, 86, 5.1 nirīkṣya balam udvignam aṅgado rākṣasārditam /
Rām, Yu, 86, 10.1 muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ /
Rām, Yu, 87, 1.2 tasmiṃśca nihate vīre virūpākṣe mahābale //
Rām, Yu, 88, 15.2 jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ //
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Yu, 92, 15.1 śūreṇa dhanadabhrātrā balaiḥ samuditena ca /
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 18.2 dainyaṃ harṣaśca khedaśca rathinaśca balābalam //
Rām, Yu, 95, 2.1 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam /
Rām, Yu, 95, 13.1 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ /
Rām, Yu, 95, 20.1 vimucya rāghavarathaṃ samantād vānare bale /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Rām, Yu, 97, 30.1 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam /
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 38.2 mahātmā balasampanno rāvaṇo lokarāvaṇaḥ //
Rām, Yu, 100, 7.2 pūjyamāno hariśreṣṭhair ājagāma balālayam //
Rām, Yu, 105, 14.2 ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 107, 5.2 ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala //
Rām, Yu, 108, 7.1 nīrujānnirvraṇāṃścaiva sampannabalapauruṣān /
Rām, Yu, 109, 9.2 mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt //
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Yu, 113, 12.2 upayāti samṛddhārthaḥ saha mitrair mahābalaḥ //
Rām, Yu, 113, 30.2 balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ //
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Yu, 114, 30.2 vālinaṃ samare hatvā mahākāyaṃ mahābalam //
Rām, Yu, 115, 45.1 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 5, 35.2 dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ //
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 6, 23.1 sukeśatanayā deva varadānabaloddhatāḥ /
Rām, Utt, 6, 39.3 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva //
Rām, Utt, 6, 42.1 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ /
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Rām, Utt, 6, 51.1 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam /
Rām, Utt, 7, 23.2 yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam //
Rām, Utt, 7, 24.1 prabhagne rākṣasabale nārāyaṇaśarāhate /
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Rām, Utt, 7, 41.2 sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau //
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 8, 1.1 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ /
Rām, Utt, 8, 5.2 ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava //
Rām, Utt, 8, 18.2 sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau //
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Rām, Utt, 8, 19.2 svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ //
Rām, Utt, 9, 26.1 tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ /
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 39.2 viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ //
Rām, Utt, 14, 1.1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ /
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Rām, Utt, 17, 12.1 dātum icchati dharmātmā tacchrutvā baladarpitaḥ /
Rām, Utt, 17, 21.2 vīryeṇa tapasā caiva bhogena ca balena ca /
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 19, 19.2 śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama //
Rām, Utt, 21, 9.1 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ /
Rām, Utt, 21, 11.2 rāvaṇo mocayāmāsa vikrameṇa balād balī //
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 22, 1.2 śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 23, 26.2 vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam //
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 24, 21.2 kālakeyā iti khyātā mahābalaparākramāḥ //
Rām, Utt, 24, 31.2 dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 26, 30.2 nirbhartsya rākṣaso mohāt pratigṛhya balād balī /
Rām, Utt, 26, 38.2 tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā //
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 26, 43.1 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 15.1 sarvathā tu mahat karma kariṣyati balotkaṭaḥ /
Rām, Utt, 27, 32.1 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 28, 20.1 rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ /
Rām, Utt, 28, 41.2 nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam //
Rām, Utt, 29, 1.2 ayudhyanta balonmattāḥ sūdayantaḥ parasparam //
Rām, Utt, 29, 2.1 tatastu devasainyena rākṣasānāṃ mahad balam /
Rām, Utt, 29, 4.1 indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ /
Rām, Utt, 29, 5.1 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe /
Rām, Utt, 29, 19.2 devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat //
Rām, Utt, 29, 20.1 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam /
Rām, Utt, 29, 27.1 sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata /
Rām, Utt, 29, 29.1 taṃ dṛṣṭvātha balāt tasminmāyayāpahṛtaṃ raṇe /
Rām, Utt, 29, 36.1 sa daivatabalāt tasmānnivṛtto raṇakarmaṇaḥ /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 32, 4.1 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam /
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /
Rām, Utt, 32, 35.2 kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ //
Rām, Utt, 32, 51.1 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau /
Rām, Utt, 32, 51.2 meghāviva vinardantau siṃhāviva balotkaṭau //
Rām, Utt, 32, 63.1 sa taṃ bāhusahasreṇa balād gṛhya daśānanam /
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 34, 2.1 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam /
Rām, Utt, 34, 18.2 prayatnavantau tat karma īhatur baladarpitau //
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 34, 38.1 so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava /
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 2.1 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca /
Rām, Utt, 35, 3.1 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam /
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 27.2 yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati //
Rām, Utt, 35, 29.2 pitur balācca bālyācca bhāskarābhyāśam āgataḥ //
Rām, Utt, 36, 27.1 prāpya rāma varān eṣa varadānabalānvitaḥ /
Rām, Utt, 36, 27.2 balenātmani saṃsthena so 'pūryata yathārṇavaḥ //
Rām, Utt, 36, 28.1 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ /
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 38, 12.2 hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ //
Rām, Utt, 38, 13.2 śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ //
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Rām, Utt, 39, 6.1 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam /
Rām, Utt, 39, 22.2 praṇamya śirasā pādau prajagmuste mahābalāḥ //
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 54, 5.1 tato 'parāṇi sattvāni khādate sa mahābalaḥ /
Rām, Utt, 56, 5.1 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam /
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 56, 15.1 tathā tāṃstu samājñāpya niryāpya ca mahad balam /
Rām, Utt, 56, 17.3 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ //
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 59, 1.2 papraccha cyavanaṃ vipraṃ lavaṇasya balābalam //
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Rām, Utt, 59, 11.2 devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ //
Rām, Utt, 59, 16.1 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ /
Rām, Utt, 59, 21.1 tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 59, 22.2 śūlasya ca balaṃ vīra aprameyam anuttamam //
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 63, 13.2 ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ //
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 72, 7.1 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 17.2 jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ //
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Rām, Utt, 87, 6.1 rākṣasāśca mahāvīryā vānarāśca mahābalāḥ /
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 91, 3.2 gandharvanagaraṃ prāptau sabalau sapadānugau //
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Rām, Utt, 94, 1.2 pitāmahena devena preṣito 'smi mahābala //
Rām, Utt, 94, 5.2 māyayā janayitvā tvaṃ dvau ca sattvau mahābalau //
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /