Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3372
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ / (1.1) Par.?
hanumatpramukhāḥ prītiṃ harayo jagmur uttamām // (1.2) Par.?
taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim / (2.1) Par.?
jāmbavān kāryavṛttāntam apṛcchad anilātmajam // (2.2) Par.?
kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate / (3.1) Par.?
tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ // (3.2) Par.?
tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape / (4.1) Par.?
śrutārthāścintayiṣyāmo bhūyaḥ kāryaviniścayam // (4.2) Par.?
yaścārthastatra vaktavyo gatair asmābhir ātmavān / (5.1) Par.?
rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ // (5.2) Par.?
sa niyuktastatastena samprahṛṣṭatanūruhaḥ / (6.1) Par.?
namasyañ śirasā devyai sītāyai pratyabhāṣata // (6.2) Par.?
pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ / (7.1) Par.?
udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ // (7.2) Par.?
gacchataśca hi me ghoraṃ vighnarūpam ivābhavat / (8.1) Par.?
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam // (8.2) Par.?
sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam // (9.1) Par.?
upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam / (10.1) Par.?
kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca // (10.2) Par.?
prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ / (11.1) Par.?
śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā // (11.2) Par.?
vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ / (12.1) Par.?
putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva // (12.2) Par.?
pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ / (13.1) Par.?
mainākam iti vikhyātaṃ nivasantaṃ mahodadhau // (13.2) Par.?
pakṣavantaḥ purā putra babhūvuḥ parvatottamāḥ / (14.1) Par.?
chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ // (14.2) Par.?
śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ / (15.1) Par.?
cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ // (15.2) Par.?
ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā / (16.1) Par.?
mārutena tadā vatsa prakṣipto 'smi mahārṇave // (16.2) Par.?
rāmasya ca mayā sāhye vartitavyam ariṃdama / (17.1) Par.?
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ // (17.2) Par.?
etacchrutvā mayā tasya mainākasya mahātmanaḥ / (18.1) Par.?
kāryam āvedya tu girer uddhataṃ ca mano mama // (18.2) Par.?
tena cāham anujñāto mainākena mahātmanā / (19.1) Par.?
uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ // (19.2) Par.?
tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi / (20.1) Par.?
tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram // (20.2) Par.?
samudramadhye sā devī vacanaṃ mām abhāṣata / (21.1) Par.?
mama bhakṣyaḥ pradiṣṭastvam amarair harisattama / (21.2) Par.?
tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me // (21.3) Par.?
evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ / (22.1) Par.?
vivarṇavadano bhūtvā vākyaṃ cedam udīrayam // (22.2) Par.?
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam / (23.1) Par.?
lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ // (23.2) Par.?
tasya sītā hṛtā bhāryā rāvaṇena durātmanā / (24.1) Par.?
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt // (24.2) Par.?
kartum arhasi rāmasya sāhyaṃ viṣayavāsini // (25.1) Par.?
atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / (26.1) Par.?
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me // (26.2) Par.?
evam uktā mayā sā tu surasā kāmarūpiṇī / (27.1) Par.?
abravīnnātivarteta kaścid eṣa varo mama // (27.2) Par.?
evam uktaḥ surasayā daśayojanam āyataḥ / (28.1) Par.?
tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu // (28.2) Par.?
matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā / (29.1) Par.?
tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ // (29.2) Par.?
tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ / (30.1) Par.?
abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt // (30.2) Par.?
abravīt surasā devī svena rūpeṇa māṃ punaḥ / (31.1) Par.?
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham // (31.2) Par.?
samānaya ca vaidehīṃ rāghaveṇa mahātmanā / (32.1) Par.?
sukhī bhava mahābāho prītāsmi tava vānara // (32.2) Par.?
tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ / (33.1) Par.?
tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā // (33.2) Par.?
chāyā me nigṛhītā ca na ca paśyāmi kiṃcana / (34.1) Par.?
so 'haṃ vigatavegastu diśo daśa vilokayan / (34.2) Par.?
na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ // (34.3) Par.?
tato me buddhir utpannā kiṃ nāma gamane mama / (35.1) Par.?
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate // (35.2) Par.?
adhobhāgena me dṛṣṭiḥ śocatā pātitā mayā / (36.1) Par.?
tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām // (36.2) Par.?
prahasya ca mahānādam ukto 'haṃ bhīmayā tayā / (37.1) Par.?
avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam // (37.2) Par.?
kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ / (38.1) Par.?
bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam // (38.2) Par.?
bāḍham ityeva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ / (39.1) Par.?
āsyapramāṇād adhikaṃ tasyāḥ kāyam apūrayam // (39.2) Par.?
tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe / (40.1) Par.?
na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam // (40.2) Par.?
tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt / (41.1) Par.?
tasyā hṛdayam ādāya prapatāmi nabhastalam // (41.2) Par.?
sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi / (42.1) Par.?
mayā parvatasaṃkāśā nikṛttahṛdayā satī // (42.2) Par.?
śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha / (43.1) Par.?
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā // (43.2) Par.?
tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran / (44.1) Par.?
gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam / (44.2) Par.?
dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī // (44.3) Par.?
astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm / (45.1) Par.?
praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ // (45.2) Par.?
tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām / (46.1) Par.?
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām // (46.2) Par.?
tataḥ sītām apaśyaṃstu rāvaṇasya niveśane / (47.1) Par.?
śokasāgaram āsādya na pāram upalakṣaye // (47.2) Par.?
śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam / (48.1) Par.?
kāñcanena vikṛṣṭena gṛhopavanam uttamam // (48.2) Par.?
sa prākāram avaplutya paśyāmi bahupādapam // (49.1) Par.?
aśokavanikāmadhye śiṃśapāpādapo mahān / (50.1) Par.?
tam āruhya ca paśyāmi kāñcanaṃ kadalīvanam // (50.2) Par.?
adūrācchiṃśapāvṛkṣāt paśyāmi varavarṇinīm / (51.1) Par.?
śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām // (51.2) Par.?
rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām / (52.1) Par.?
māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā // (52.2) Par.?
tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām / (53.1) Par.?
tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ // (53.2) Par.?
tato halahalāśabdaṃ kāñcīnūpuramiśritam / (54.1) Par.?
śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane // (54.2) Par.?
tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam / (55.1) Par.?
ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ // (55.2) Par.?
tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ / (56.1) Par.?
taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā // (56.2) Par.?
taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram / (57.1) Par.?
saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca // (57.2) Par.?
tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām / (58.1) Par.?
avākśirāḥ prapatito bahu manyasva mām iti // (58.2) Par.?
yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite / (59.1) Par.?
dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava // (59.2) Par.?
etacchrutvā vacastasya rāvaṇasya durātmanaḥ / (60.1) Par.?
uvāca paramakruddhā sītā vacanam uttamam // (60.2) Par.?
rākṣasādhama rāmasya bhāryām amitatejasaḥ / (61.1) Par.?
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca / (61.2) Par.?
avācyaṃ vadato jihvā kathaṃ na patitā tava // (61.3) Par.?
kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau / (62.1) Par.?
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā // (62.2) Par.?
na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase / (63.1) Par.?
yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ // (63.2) Par.?
jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ / (64.1) Par.?
jajvāla sahasā kopāccitāstha iva pāvakaḥ // (64.2) Par.?
vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam / (65.1) Par.?
maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā // (65.2) Par.?
strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ / (66.1) Par.?
varā mandodarī nāma tayā sa pratiṣedhitaḥ // (66.2) Par.?
uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ / (67.1) Par.?
sītayā tava kiṃ kāryaṃ mahendrasamavikrama / (67.2) Par.?
mayā saha ramasvādya madviśiṣṭā na jānakī // (67.3) Par.?
devagandharvakanyābhir yakṣakanyābhir eva ca / (68.1) Par.?
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi // (68.2) Par.?
tatastābhiḥ sametābhir nārībhiḥ sa mahābalaḥ / (69.1) Par.?
utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ // (69.2) Par.?
yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ / (70.1) Par.?
sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ // (70.2) Par.?
tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī / (71.1) Par.?
tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam // (71.2) Par.?
vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ / (72.1) Par.?
rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat // (72.2) Par.?
tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ / (73.1) Par.?
parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ // (73.2) Par.?
tāsu caiva prasuptāsu sītā bhartṛhite ratā / (74.1) Par.?
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā // (74.2) Par.?
tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām / (75.1) Par.?
cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ // (75.2) Par.?
saṃbhāṣaṇārthe ca mayā jānakyāścintito vidhiḥ / (76.1) Par.?
ikṣvākukulavaṃśastu tato mama puraskṛtaḥ // (76.2) Par.?
śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām / (77.1) Par.?
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā // (77.2) Par.?
kastvaṃ kena kathaṃ ceha prāpto vānarapuṃgava / (78.1) Par.?
kā ca rāmeṇa te prītistanme śaṃsitum arhasi // (78.2) Par.?
tasyāstadvacanaṃ śrutvā aham apyabruvaṃ vacaḥ / (79.1) Par.?
devi rāmasya bhartuste sahāyo bhīmavikramaḥ / (79.2) Par.?
sugrīvo nāma vikrānto vānarendro mahābalaḥ // (79.3) Par.?
tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam / (80.1) Par.?
bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā // (80.2) Par.?
idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam / (81.1) Par.?
aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini // (81.2) Par.?
tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham / (82.1) Par.?
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram // (82.2) Par.?
etacchrutvā viditvā ca sītā janakanandinī / (83.1) Par.?
āha rāvaṇam utsādya rāghavo māṃ nayatviti // (83.2) Par.?
praṇamya śirasā devīm aham āryām aninditām / (84.1) Par.?
rāghavasya manohlādam abhijñānam ayāciṣam // (84.2) Par.?
evam uktā varārohā maṇipravaram uttamam / (85.1) Par.?
prāyacchat paramodvignā vācā māṃ saṃdideśa ha // (85.2) Par.?
tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ / (86.1) Par.?
pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ // (86.2) Par.?
uttaraṃ punar evāha niścitya manasā tadā / (87.1) Par.?
hanūmanmama vṛttāntaṃ vaktum arhasi rāghave // (87.2) Par.?
yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau / (88.1) Par.?
sugrīvasahitau vīrāvupeyātāṃ tathā kuru // (88.2) Par.?
yadyanyathā bhaved etad dvau māsau jīvitaṃ mama / (89.1) Par.?
na māṃ drakṣyati kākutstho mriye sāham anāthavat // (89.2) Par.?
tacchrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata / (90.1) Par.?
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram // (90.2) Par.?
tato 'vardhata me kāyastadā parvatasaṃnibhaḥ / (91.1) Par.?
yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe // (91.2) Par.?
tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam / (92.1) Par.?
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ // (92.2) Par.?
māṃ ca dṛṣṭvā vane tasmin samāgamya tatastataḥ / (93.1) Par.?
tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire // (93.2) Par.?
rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā / (94.1) Par.?
vānareṇa hy avijñāya tava vīryaṃ mahābala // (94.2) Par.?
durbuddhestasya rājendra tava vipriyakāriṇaḥ / (95.1) Par.?
vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet // (95.2) Par.?
tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ / (96.1) Par.?
rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ // (96.2) Par.?
teṣām aśītisāhasraṃ śūlamudgarapāṇinām / (97.1) Par.?
mayā tasmin vanoddeśe parigheṇa niṣūditam // (97.2) Par.?
teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ / (98.1) Par.?
nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire // (98.2) Par.?
tato me buddhir utpannā caityaprāsādam ākramam // (99.1) Par.?
tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ / (100.1) Par.?
lalāmabhūto laṅkāyā mayā vidhvaṃsito ruṣā // (100.2) Par.?
tataḥ prahastasya sutaṃ jambumālinam ādiśat // (101.1) Par.?
tam ahaṃ balasampannaṃ rākṣasaṃ raṇakovidam / (102.1) Par.?
parigheṇātighoreṇa sūdayāmi sahānugam // (102.2) Par.?
tacchrutvā rākṣasendrastu mantriputrān mahābalān / (103.1) Par.?
padātibalasampannān preṣayāmāsa rāvaṇaḥ / (103.2) Par.?
parigheṇaiva tān sarvānnayāmi yamasādanam // (103.3) Par.?
mantriputrān hatāñ śrutvā samare laghuvikramān / (104.1) Par.?
pañcasenāgragāñ śūrān preṣayāmāsa rāvaṇaḥ / (104.2) Par.?
tān ahaṃ saha sainyān vai sarvān evābhyasūdayam // (104.3) Par.?
tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam / (105.1) Par.?
bahubhī rākṣasaiḥ sārdhaṃ preṣayāmāsa saṃyuge // (105.2) Par.?
taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam / (106.1) Par.?
sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān / (106.2) Par.?
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam // (106.3) Par.?
tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ / (107.1) Par.?
tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam / (107.2) Par.?
vyādideśa susaṃkruddho balinaṃ yuddhadurmadam // (107.3) Par.?
tasyāpyahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam / (108.1) Par.?
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam // (108.2) Par.?
mahatā hi mahābāhuḥ pratyayena mahābalaḥ / (109.1) Par.?
preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ // (109.2) Par.?
brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ / (110.1) Par.?
rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ // (110.2) Par.?
rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan / (111.1) Par.?
dṛṣṭvā saṃbhāṣitaścāhaṃ rāvaṇena durātmanā // (111.2) Par.?
pṛṣṭaśca laṅkāgamanaṃ rākṣasānāṃ ca tadvadham / (112.1) Par.?
tat sarvaṃ ca mayā tatra sītārtham iti jalpitam // (112.2) Par.?
asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho / (113.1) Par.?
mārutasyaurasaḥ putro vānaro hanumān aham // (113.2) Par.?
rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim / (114.1) Par.?
so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ // (114.2) Par.?
śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te / (115.1) Par.?
rākṣaseśa harīśastvāṃ vākyam āha samāhitam / (115.2) Par.?
dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam // (115.3) Par.?
vasato ṛṣyamūke me parvate vipuladrume / (116.1) Par.?
rāghavo raṇavikrānto mitratvaṃ samupāgataḥ // (116.2) Par.?
tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā / (117.1) Par.?
tatra sāhāyyahetor me samayaṃ kartum arhasi // (117.2) Par.?
vālinā hṛtarājyena sugrīveṇa saha prabhuḥ / (118.1) Par.?
cakre 'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ // (118.2) Par.?
tena vālinam utsādya śareṇaikena saṃyuge / (119.1) Par.?
vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ // (119.2) Par.?
tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tviha / (120.1) Par.?
tena prasthāpitastubhyaṃ samīpam iha dharmataḥ // (120.2) Par.?
kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca / (121.1) Par.?
yāvanna harayo vīrā vidhamanti balaṃ tava // (121.2) Par.?
vānarāṇāṃ prabhavo hi na kena viditaḥ purā / (122.1) Par.?
devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ // (122.2) Par.?
iti vānararājastvām āhetyabhihito mayā / (123.1) Par.?
mām aikṣata tato ruṣṭaścakṣuṣā pradahann iva // (123.2) Par.?
tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā // (124.1) Par.?
tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ / (125.1) Par.?
tena rākṣasarājo 'sau yācito mama kāraṇāt // (125.2) Par.?
dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa / (126.1) Par.?
dūtena veditavyaṃ ca yathārthaṃ hitavādinā // (126.2) Par.?
sumahatyaparādhe 'pi dūtasyātulavikramaḥ / (127.1) Par.?
virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ // (127.2) Par.?
vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān / (128.1) Par.?
rākṣasān etad evādya lāṅgūlaṃ dahyatām iti // (128.2) Par.?
tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ / (129.1) Par.?
veṣṭitaṃ śaṇavalkaiśca paṭaiḥ kārpāsakaistathā // (129.2) Par.?
rākṣasāḥ siddhasaṃnāhāstataste caṇḍavikramāḥ / (130.1) Par.?
tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ // (130.2) Par.?
baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ / (131.1) Par.?
na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā // (131.2) Par.?
tataste rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam / (132.1) Par.?
aghoṣayan rājamārge nagaradvāram āgatāḥ // (132.2) Par.?
tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ / (133.1) Par.?
vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ // (133.2) Par.?
āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam / (134.1) Par.?
tatastannagaradvāraṃ vegenāplutavān aham // (134.2) Par.?
pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām / (135.1) Par.?
dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ // (135.2) Par.?
dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata / (136.1) Par.?
dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ // (136.2) Par.?
athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām / (137.1) Par.?
jānakī na ca dagdheti vismayodantabhāṣiṇām // (137.2) Par.?
tato me buddhir utpannā śrutvā tām adbhutāṃ giram / (138.1) Par.?
punar dṛṣṭā ca vaidehī visṛṣṭaśca tayā punaḥ // (138.2) Par.?
rāghavasya prabhāvena bhavatāṃ caiva tejasā / (139.1) Par.?
sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam // (139.2) Par.?
etat sarvaṃ mayā tatra yathāvad upapāditam / (140.1) Par.?
atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti // (140.2) Par.?
Duration=0.42911195755005 secs.