Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 40.1 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ /
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 5, 10.1 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām /
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Bā, 7, 10.2 sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam //
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Rām, Bā, 8, 12.1 tasya vyatikramād rājño bhaviṣyati sudāruṇā /
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 8, 16.1 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam /
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 9, 5.1 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 9, 24.2 manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 10, 2.1 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ /
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 11, 1.1 tataḥ kāle bahutithe kasmiṃścit sumanohare /
Rām, Bā, 11, 3.1 tatheti ca sa rājānam uvāca ca susatkṛtaḥ /
Rām, Bā, 12, 7.2 tathā śucīñ śāstravidaḥ puruṣān subahuśrutān //
Rām, Bā, 12, 10.1 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 19.2 tam ānaya mahābhāgaṃ svayam eva susatkṛtam /
Rām, Bā, 12, 22.1 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 13.1 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan /
Rām, Bā, 13, 13.2 upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ //
Rām, Bā, 13, 14.2 prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā //
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 17, 5.1 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ /
Rām, Bā, 17, 15.2 bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ //
Rām, Bā, 18, 5.2 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 19, 25.1 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 21, 19.2 ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ //
Rām, Bā, 22, 19.2 nyavasan susukhaṃ tatra kāmāśramapade tadā //
Rām, Bā, 23, 20.2 dadau deśasya suprīto varaṃ prabhur anuttamam //
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 25, 7.2 tāṭakā ca susaṃkruddhā tena śabdena mohitā //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 31, 8.2 pūrvābhicaritā rāma sukṣetrā sasyamālinī //
Rām, Bā, 31, 10.1 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 35, 19.2 pūjayāmāsur atyarthaṃ suprītamanasas tataḥ //
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 39, 17.1 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam /
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 44, 14.2 aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 47, 15.2 āśramo divyasaṃkāśaḥ surair api supūjitaḥ //
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 50, 18.2 kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 52, 4.2 bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ //
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 6.1 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam /
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 20.1 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 66, 18.2 bhūmikampaś ca sumahān parvatasyeva dīryataḥ //
Rām, Bā, 66, 26.2 prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ //
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 70, 7.1 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ /
Rām, Bā, 71, 23.1 vittam anyac ca subahu dvijebhyo raghunandanaḥ /
Rām, Bā, 72, 21.1 sarve bhavantaḥ saumyāś ca sarve sucaritavratāḥ /
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Bā, 74, 11.2 dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā //
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 8, 4.1 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 9, 36.1 jātyena ca suvarṇena suniṣṭaptena sundari /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 10, 32.1 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ /
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 13, 26.2 dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam //
Rām, Ay, 14, 2.2 apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām //
Rām, Ay, 14, 3.1 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān /
Rām, Ay, 14, 3.2 dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān //
Rām, Ay, 14, 6.1 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 14.1 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā /
Rām, Ay, 16, 2.2 tato vavande caraṇau kaikeyyāḥ susamāhitaḥ //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 29, 15.1 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Ay, 32, 3.2 śobhayantu kumārasya vāhinīṃ suprasāritāḥ //
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 34, 17.1 sā sujātā sujātāni vaidehī prasthitā vanam /
Rām, Ay, 34, 18.1 vyarājayata vaidehī veśma tat suvibhūṣitā /
Rām, Ay, 34, 36.2 vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 36, 8.2 putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ //
Rām, Ay, 38, 10.2 yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 44, 21.2 etāvatātrabhavatā bhaviṣyāmi supūjitaḥ //
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 46, 2.2 asau sukṛṣṇo vihagaḥ kokilas tāta kūjati //
Rām, Ay, 48, 2.2 jagmus taṃ deśam uddiśya vigāhya sumahad vanam //
Rām, Ay, 48, 36.2 mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam //
Rām, Ay, 49, 6.1 sa panthāś citrakūṭasya gataḥ subahuśo mayā /
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 50, 20.1 tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 50, 22.1 suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām /
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 52, 18.1 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 56, 13.2 soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate //
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 57, 27.1 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ /
Rām, Ay, 57, 39.2 tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ //
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Rām, Ay, 63, 2.2 putro rājādhirājasya subhṛśaṃ paryatapyata //
Rām, Ay, 64, 5.1 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane /
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 65, 12.2 bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ //
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 69, 21.1 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
Rām, Ay, 70, 5.2 tato daśarathaṃ putro vilalāpa suduḥkhitaḥ //
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ay, 71, 12.1 unmatta iva niścetā vilalāpa suduḥkhitaḥ /
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 72, 24.2 niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 19.1 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām /
Rām, Ay, 80, 23.1 paridevayamānasya tasyaivaṃ sumahātmanaḥ /
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 81, 20.1 tasmin samāviśad rāmaḥ svāstare saha sītayā /
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ay, 82, 14.1 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
Rām, Ay, 83, 11.2 śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ //
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 85, 13.1 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 32.2 kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam //
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 85, 66.2 sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ /
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ay, 88, 24.2 kāmināṃ svāstarān paśya kuśeśayadalāyutān //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 90, 14.1 eṣa vai sumahāñśrīmān viṭapī saṃprakāśate /
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 94, 37.1 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ /
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Rām, Ay, 94, 42.1 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 95, 25.1 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ay, 97, 5.1 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ay, 109, 6.1 svayam ātithyam ādiśya sarvam asya susatkṛtam /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ay, 111, 15.2 maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām //
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 2, 17.2 kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa //
Rām, Ār, 3, 2.2 pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ //
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 7, 2.2 upāspṛśat suśītena jalenotpalagandhinā //
Rām, Ār, 7, 13.1 suprājyaphalamūlāni puṣpitāni vanāni ca /
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Ār, 11, 15.2 prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam //
Rām, Ār, 13, 19.1 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 17, 2.2 tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā //
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 21, 20.1 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ /
Rām, Ār, 21, 22.1 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa /
Rām, Ār, 22, 4.2 samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ //
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 21.2 teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam //
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 27, 16.1 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 28, 2.2 kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam //
Rām, Ār, 30, 3.1 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
Rām, Ār, 30, 9.2 subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam //
Rām, Ār, 30, 22.2 sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā //
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 37, 10.1 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Rām, Ār, 40, 15.1 vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ /
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 44.1 itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam /
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ār, 49, 39.1 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
Rām, Ār, 50, 2.2 gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā //
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Ār, 50, 18.3 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam //
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 56, 9.2 suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa //
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 59, 4.2 alaṃ te hasitenādya māṃ bhajasva suduḥkhitam //
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 59, 14.2 sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām //
Rām, Ār, 60, 34.2 sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ //
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 14.2 dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam //
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 66, 5.2 achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ //
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Ār, 69, 35.2 suprītau tāv anujñāpya kabandhaḥ prasthitas tadā //
Rām, Ār, 70, 5.2 suramyam abhivīkṣantau śabarīm abhyupeyatuḥ //
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 19.1 iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ /
Rām, Ār, 71, 21.2 puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ //
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 1, 36.1 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ /
Rām, Ki, 1, 38.1 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ /
Rām, Ki, 3, 12.2 āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 8, 13.1 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 10, 10.2 anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 16, 13.2 susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam //
Rām, Ki, 16, 18.1 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ /
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Ki, 18, 34.2 praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān /
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Ki, 23, 2.2 upalopacite vīra suduḥkhe vasudhātale //
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 25, 10.1 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 32, 19.2 praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat //
Rām, Ki, 32, 27.2 dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram //
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 39, 31.2 tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha //
Rām, Ki, 40, 7.1 ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 41, 31.2 jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ //
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 50.1 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ /
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 45, 8.2 rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha /
Rām, Ki, 47, 7.2 nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham //
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 57, 21.2 rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā //
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Ki, 65, 13.1 sa dadarśa tatastasyā vṛttāvūrū susaṃhatau /
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 1, 156.1 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 174.1 sa dadarśa tatastasyā vikṛtaṃ sumahan mukham /
Rām, Su, 2, 4.1 śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi /
Rām, Su, 2, 9.1 saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān /
Rām, Su, 2, 15.1 sītāpaharaṇārthena rāvaṇena surakṣitām /
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 45.1 rāvaṇasya purīṃ rātrau praviśya sudurāsadām /
Rām, Su, 3, 4.1 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm /
Rām, Su, 3, 22.3 vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 14.1 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ /
Rām, Su, 5, 9.1 vinītair antapālaiśca rakṣobhiśca surakṣitam /
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 7, 20.2 vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām //
Rām, Su, 7, 21.1 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ /
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 62.1 vyativeṣṭitasuskandham anyonyabhramarākulam /
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 8, 17.1 śaśakṣatajakalpena suśītena sugandhinā /
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 8, 25.2 mahārheṇa susaṃvītaṃ pītenottamavāsasā //
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 8, 47.1 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām /
Rām, Su, 9, 17.1 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ /
Rām, Su, 9, 33.2 dadarśa sumahātejā na dadarśa ca jānakīm //
Rām, Su, 9, 39.2 śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Su, 12, 3.1 sālān aśokān bhavyāṃśca campakāṃśca supuṣpitān /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 12, 51.2 avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ //
Rām, Su, 13, 8.1 karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ /
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 13, 28.1 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām /
Rām, Su, 13, 40.1 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau /
Rām, Su, 13, 40.1 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau /
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Su, 22, 24.1 bahūnyapratirūpāṇi vacanāni sudurmate /
Rām, Su, 22, 26.1 rāvaṇasya gṛhe ruddhā asmābhistu surakṣitā /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 25, 32.2 viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam //
Rām, Su, 28, 3.1 yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca /
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 33, 14.1 yajurvedavinītaśca vedavidbhiḥ supūjitaḥ /
Rām, Su, 33, 45.1 kānanāni suramyāṇi nadīprasravaṇāni ca /
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 34, 39.2 vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam //
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 12.2 dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ //
Rām, Su, 36, 44.2 anupravrajito rāmaṃ sumitrā yena suprajāḥ /
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 47, 4.2 svanuliptaṃ vicitrābhir vividhābhiśca bhaktibhiḥ //
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 8.2 kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam //
Rām, Su, 56, 70.2 sītāṃ nirbhartsayāmāsur vākyaiḥ krūraiḥ sudāruṇaiḥ //
Rām, Su, 56, 74.2 vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 4.2 apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām //
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 3, 17.1 ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ /
Rām, Yu, 3, 26.2 rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ //
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 6, 17.1 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 10, 8.2 kṛtsnād bhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ //
Rām, Yu, 10, 15.1 sunītaṃ hitakāmena vākyam uktaṃ daśānana /
Rām, Yu, 11, 11.2 ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 12, 6.2 anumānācca bhāvācca sarvataḥ suparīkṣitaḥ //
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 17, 5.3 dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṃgamaiḥ //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 23, 3.1 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā /
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 26, 24.1 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 31, 9.1 hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ /
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 37, 20.2 duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha //
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 40, 26.2 devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 41, 9.1 tau ca muktau sughoreṇa śarabandhena rāghavau /
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 14.2 śuśruve sumahān krodhād anyonyam abhigarjatām //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 43, 18.1 śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 1.1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ /
Rām, Yu, 44, 3.2 ete 'tra bahavo ghnanti subahūn rākṣasān raṇe //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 1.2 garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam //
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Rām, Yu, 46, 38.1 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram /
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 73.1 so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān /
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 49, 13.2 bhakṣitāni sahasrāṇi sattvānāṃ subahūnyapi //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 53, 50.2 kapigaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte //
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 57, 20.1 sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṃkṛtam /
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 10.1 sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ /
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 44.1 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam /
Rām, Yu, 63, 5.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ /
Rām, Yu, 63, 11.1 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam /
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 63, 36.1 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram /
Rām, Yu, 64, 24.2 daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam //
Rām, Yu, 66, 2.1 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 33.1 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ /
Rām, Yu, 67, 36.1 lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyam abravīt /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 76, 26.1 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire /
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 78, 5.2 avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam //
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 78, 21.1 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 78, 25.1 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam /
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Yu, 81, 17.1 kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ /
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 86, 17.2 kareṇaikena jagrāha sumahāntaṃ paraśvadham //
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 88, 12.2 rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 35.1 tato rāvaṇavegena sudūram avagāḍhayā /
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 92, 2.2 abhyardayat susaṃkruddho rāghavaṃ paramāhave //
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 92, 16.2 karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Yu, 94, 11.3 śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān //
Rām, Yu, 95, 1.1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 95, 13.1 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ /
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 97, 7.1 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Yu, 98, 2.1 vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu /
Rām, Yu, 100, 2.2 suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam //
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Yu, 115, 2.2 sugandhamālyair vāditrair arcantu śucayo narāḥ //
Rām, Yu, 115, 8.1 sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ /
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Yu, 116, 6.2 mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān //
Rām, Yu, 116, 13.2 sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata //
Rām, Utt, 1, 11.1 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca /
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 7, 13.2 vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim //
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 9, 18.2 prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ //
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 11, 2.2 udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 12, 9.1 tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ /
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 14, 13.2 vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam //
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 15, 8.2 abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ //
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 16, 23.2 mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam //
Rām, Utt, 16, 31.2 kṣatriyān sumahāvīryān bādhamānastatastataḥ //
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 17, 18.1 so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 19, 6.2 suguptām anaraṇyena śakreṇevāmarāvatīm //
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 20, 15.1 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati /
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 21, 10.2 prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam //
Rām, Utt, 21, 12.2 pretagopāḥ susaṃrabdhā rākṣasendram abhidravan //
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 23, 3.2 daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam //
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 24, 16.1 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 25, 9.1 māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe /
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 27, 36.1 sumattayostayor āsīd yuddhaṃ loke sudāruṇam /
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 22.2 tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam //
Rām, Utt, 29, 30.2 abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ //
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 30, 36.1 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham /
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 31, 20.2 vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām //
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 38, 14.2 māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 46, 1.1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ /
Rām, Utt, 46, 11.1 śrutvā pariṣado madhye apavādaṃ sudāruṇam /
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 49, 15.1 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 51, 16.2 bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa //
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 53, 5.1 sa madhur vīryasampanno dharme ca susamāhitaḥ /
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 56, 6.2 suprīto bhṛtyavargastu yatra tiṣṭhati rāghava //
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 62, 1.2 ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam //
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Rām, Utt, 66, 11.1 apaśyamānastatrāpi svalpam apyatha duṣkṛtam /
Rām, Utt, 66, 12.2 śaivalasyottare pārśve dadarśa sumahat saraḥ //
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 69, 5.2 tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 71, 5.1 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ /
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 14.2 bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam //
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Rām, Utt, 72, 13.2 ihaiva vasa durmedhe āśrame susamāhitā //
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 3.1 śrūyate hi purāvṛttaṃ vāsave sumahātmani /
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 75, 8.1 akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 76, 4.1 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 19.2 yajasva sumahābhāga hayamedhena pārthiva //
Rām, Utt, 78, 3.2 putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ //
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 4.1 somasyāhaṃ sudayitaḥ sutaḥ surucirānane /
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 81, 19.2 ilāyai sumahātejā dattvā cāntaradhīyata //
Rām, Utt, 82, 5.2 rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan //
Rām, Utt, 82, 14.1 yajñavāṭaśca sumahān gomatyā naimiṣe vane /
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 82, 18.1 karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān /
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam /
Rām, Utt, 84, 12.2 mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Rām, Utt, 92, 5.2 ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ //
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /