Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3651
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti // (3.1) Par.?
tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye // (4.1) Par.?
tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti / (5.1) Par.?
dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca / (5.2) Par.?
ete 'pi kolāsthimātracchidre bhavataḥ / (5.3) Par.?
vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti // (5.4) Par.?
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet // (6.1) Par.?
mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet / (7.1) Par.?
mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā // (7.2) Par.?
mukhena dhūmamādāya nāsikābhyāṃ na nirharet / (8.1) Par.?
tena hi pratilomena dṛṣṭistatra nihanyate // (8.2) Par.?
viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau // (9.1) Par.?
tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi / (10.1) Par.?
itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ // (10.2) Par.?
tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran // (11.1) Par.?
akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam / (12.1) Par.?
ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam // (12.2) Par.?
ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ / (13.1) Par.?
tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti / (13.2) Par.?
tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti // (13.3) Par.?
tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti // (14.1) Par.?
bhavati cātra / (15.1) Par.?
naro dhūmopayogācca prasannendriyavāṅmanāḥ / (15.2) Par.?
dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ // (15.3) Par.?
tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti // (16.1) Par.?
tasya yogāyogātiyogā vijñātavyāḥ / (17.1) Par.?
tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati // (17.2) Par.?
prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti // (18.1) Par.?
vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati // (19.1) Par.?
vidhireṣa samāsena dhūmasyābhihito mayā / (20.1) Par.?
nasya
nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ // (20.2) Par.?
auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam / (21.1) Par.?
taddvividhaṃ śirovirecanaṃ snehanaṃ ca / (21.2) Par.?
taddvividham api pañcadhā / (21.3) Par.?
tadyathā nasyaṃ śirovirecanaṃ pratimarśo 'vapīḍaḥ pradhamanaṃ ca / (21.4) Par.?
teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ // (21.5) Par.?
tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ / (22.1) Par.?
tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti // (22.2) Par.?
śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti // (23.1) Par.?
tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām // (24.1) Par.?
atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti // (25.1) Par.?
snehe 'vasicyamāne tu śiro naiva prakampayet / (26.1) Par.?
na kupyenna prabhāṣecca na kṣuyānna hasettathā // (26.2) Par.?
etair hi vihataḥ sneho na samyak pratipadyate / (27.1) Par.?
tataḥ kāsapratiśyāyaśiro'kṣigadasaṃbhavaḥ // (27.2) Par.?
tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ // (28.1) Par.?
snehanasyaṃ nopagilet kathaṃcid api buddhimān // (29.1) Par.?
śṛṅgāṭakamabhiplāvya nireti vadanādyathā / (30.1) Par.?
kaphotkleśabhayāccainaṃ niṣṭhīved avidhārayan // (30.2) Par.?
datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet // (31.1) Par.?
tasya yogātiyogāyogānāmidaṃ vijñānaṃ bhavati // (32.1) Par.?
lāghavaṃ śiraso yoge sukhasvapnaprabodhanam / (33.1) Par.?
vikāropaśamaḥ śuddhirindriyāṇāṃ manaḥsukham // (33.2) Par.?
kaphaprasekaḥ śiraso gurutendriyavibhramaḥ / (34.1) Par.?
lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet // (34.2) Par.?
ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā / (35.1) Par.?
rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet // (35.2) Par.?
catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam / (36.1) Par.?
śirovirekasnehasya pramāṇamabhinirdiśet // (36.2) Par.?
nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ / (37.1) Par.?
śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ // (37.2) Par.?
lāghavaṃ śirasaḥ śuddhiḥ srotasāṃ vyādhinirjayaḥ / (38.1) Par.?
cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam // (38.2) Par.?
kaṇḍūpadehau gurutā srotasāṃ kaphasaṃsravaḥ / (39.1) Par.?
mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam // (39.2) Par.?
mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ / (40.1) Par.?
śūnyatā śirasaścāpi mūrdhni gāḍhavirecite // (40.2) Par.?
hīnātiśuddhe śirasi kaphavātaghnamācaret / (41.1) Par.?
samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet // (41.2) Par.?
ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ / (42.1) Par.?
ekaviṃśatirātraṃ vā yāvadvā sādhu manyate // (42.2) Par.?
mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ / (43.1) Par.?
dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā // (43.2) Par.?
avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt // (44.1) Par.?
kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām / (45.1) Par.?
śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ // (45.2) Par.?
cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet // (46.1) Par.?
nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet // (47.1) Par.?
tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca // (48.1) Par.?
bhavataścātra / (49.1) Par.?
nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ / (49.2) Par.?
doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam // (49.3) Par.?
doṣotkleśanimittāstu jayecchamanaśodhanaiḥ / (50.1) Par.?
atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam // (50.2) Par.?
pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti // (51.1) Par.?
tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti // (52.1) Par.?
īṣad ucchiṅghataḥ sneho yāvadvaktraṃ prapadyate / (53.1) Par.?
nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ // (53.2) Par.?
nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ / (54.1) Par.?
indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca // (54.2) Par.?
hanudantaśirogrīvātrikabāhūrasāṃ balam / (55.1) Par.?
valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam // (55.2) Par.?
tailaṃ kaphe savāte syāt kevale pavane vasām / (56.1) Par.?
dadyātsarpiḥ sadā pitte majjānaṃ ca samārute // (56.2) Par.?
caturvidhasya snehasya vidhirevaṃ prakīrtitaḥ / (57.1) Par.?
śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate // (57.2) Par.?
ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim / (58.1) Par.?
caturdhā kavalaḥ snehī prasādī śodhiropaṇaḥ // (58.2) Par.?
snigdhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ / (59.1) Par.?
pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe // (59.2) Par.?
kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe / (60.1) Par.?
caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ // (60.2) Par.?
tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet // (61.1) Par.?
sukhaṃ saṃcāryate yā tu mātrā sa kavalaḥ smṛtaḥ / (62.1) Par.?
asaṃcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ // (62.2) Par.?
tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti // (63.1) Par.?
evaṃ snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ / (64.1) Par.?
kaṣāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ // (64.2) Par.?
vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam / (65.1) Par.?
indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam // (65.2) Par.?
hīne jāḍyakaphotkleśāv arasajñānam eva ca / (66.1) Par.?
atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ // (66.2) Par.?
śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ / (67.1) Par.?
tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca // (67.2) Par.?
sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ / (68.1) Par.?
kavalasya vidhirhyeṣa samāsena prakīrtitaḥ // (68.2) Par.?
vibhajya bheṣajaṃ buddhyā kurvīta pratisāraṇam / (69.1) Par.?
kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham // (69.2) Par.?
aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām / (70.1) Par.?
tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet // (70.2) Par.?
tāneva śamayed vyādhīn kavalo yānapohati / (71.1) Par.?
doṣaghnam anabhiṣyandi bhojayecca tathā naram // (71.2) Par.?
Duration=0.23242807388306 secs.