Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt / (1.1) Par.?
uvāca vacanaṃ sāntvam idaṃ madhurayā girā // (1.2) Par.?
kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam / (2.1) Par.?
vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ // (2.2) Par.?
yāni rāmasya liṅgāni lakṣmaṇasya ca vānara / (3.1) Par.?
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet // (3.2) Par.?
kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam / (4.1) Par.?
katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me // (4.2) Par.?
evam uktastu vaidehyā hanūmānmārutātmajaḥ / (5.1) Par.?
tato rāmaṃ yathātattvam ākhyātum upacakrame // (5.2) Par.?
jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi / (6.1) Par.?
bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca // (6.2) Par.?
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai / (7.1) Par.?
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me // (7.2) Par.?
rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ / (8.1) Par.?
rūpadākṣiṇyasampannaḥ prasūto janakātmaje // (8.2) Par.?
tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ / (9.1) Par.?
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ // (9.2) Par.?
rakṣitā jīvalokasya svajanasya ca rakṣitā / (10.1) Par.?
rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ // (10.2) Par.?
rāmo bhāmini lokasya cāturvarṇyasya rakṣitā / (11.1) Par.?
maryādānāṃ ca lokasya kartā kārayitā ca saḥ // (11.2) Par.?
arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ / (12.1) Par.?
sādhūnām upakārajñaḥ pracārajñaśca karmaṇām // (12.2) Par.?
rājavidyāvinītaśca brāhmaṇānām upāsitā / (13.1) Par.?
śrutavāñ śīlasampanno vinītaśca paraṃtapaḥ // (13.2) Par.?
yajurvedavinītaśca vedavidbhiḥ supūjitaḥ / (14.1) Par.?
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ // (14.2) Par.?
vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ / (15.1) Par.?
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ // (15.2) Par.?
dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān / (16.1) Par.?
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ // (16.2) Par.?
tristhirastripralambaśca trisamastriṣu connataḥ / (17.1) Par.?
trivalīvāṃs tryavanataś caturvyaṅgas triśīrṣavān // (17.2) Par.?
catuṣkalaścaturlekhaś catuṣkiṣkuścatuḥsamaḥ / (18.1) Par.?
caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ // (18.2) Par.?
mahauṣṭhahanunāsaśca pañcasnigdho 'ṣṭavaṃśavān / (19.1) Par.?
daśapadmo daśabṛhat tribhir vyāpto dviśuklavān / (19.2) Par.?
ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ // (19.3) Par.?
satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ / (20.1) Par.?
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ // (20.2) Par.?
bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ / (21.1) Par.?
anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ // (21.2) Par.?
tvām eva mārgamāṇau tau vicarantau vasuṃdharām / (22.1) Par.?
dadarśatur mṛgapatiṃ pūrvajenāvaropitam // (22.2) Par.?
ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule / (23.1) Par.?
bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam // (23.2) Par.?
vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram / (24.1) Par.?
paricaryāmahe rājyāt pūrvajenāvaropitam // (24.2) Par.?
tatastau cīravasanau dhanuḥpravarapāṇinau / (25.1) Par.?
ṛśyamūkasya śailasya ramyaṃ deśam upāgatau // (25.2) Par.?
sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ / (26.1) Par.?
abhipluto girestasya śikharaṃ bhayamohitaḥ // (26.2) Par.?
tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ / (27.1) Par.?
tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ // (27.2) Par.?
tāvahaṃ puruṣavyāghrau sugrīvavacanāt prabhū / (28.1) Par.?
rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ // (28.2) Par.?
tau parijñātatattvārthau mayā prītisamanvitau / (29.1) Par.?
pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau // (29.2) Par.?
niveditau ca tattvena sugrīvāya mahātmane / (30.1) Par.?
tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata // (30.2) Par.?
tatra tau kīrtisampannau harīśvaranareśvarau / (31.1) Par.?
parasparakṛtāśvāsau kathayā pūrvavṛttayā // (31.2) Par.?
taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ / (32.1) Par.?
strīhetor vālinā bhrātrā nirastam urutejasā // (32.2) Par.?
tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ / (33.1) Par.?
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat // (33.2) Par.?
sa śrutvā vānarendrastu lakṣmaṇeneritaṃ vacaḥ / (34.1) Par.?
tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān // (34.2) Par.?
tatastvadgātraśobhīni rakṣasā hriyamāṇayā / (35.1) Par.?
yānyābharaṇajālāni pātitāni mahītale // (35.2) Par.?
tāni sarvāṇi rāmāya ānīya hariyūthapāḥ / (36.1) Par.?
saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava // (36.2) Par.?
tāni rāmāya dattāni mayaivopahṛtāni ca / (37.1) Par.?
svanavantyavakīrṇāni tasmin vihatacetasi // (37.2) Par.?
tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ / (38.1) Par.?
tena devaprakāśena devena paridevitam // (38.2) Par.?
paśyatastasyā rudatastāmyataśca punaḥ punaḥ / (39.1) Par.?
prādīpayan dāśarathestāni śokahutāśanam // (39.2) Par.?
śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā / (40.1) Par.?
mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ // (40.2) Par.?
tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ / (41.1) Par.?
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat // (41.2) Par.?
sa tavādarśanād ārye rāghavaḥ paritapyate / (42.1) Par.?
mahatā jvalatā nityam agninevāgniparvataḥ // (42.2) Par.?
tvatkṛte tam anidrā ca śokaścintā ca rāghavam / (43.1) Par.?
tāpayanti mahātmānam agnyagāram ivāgnayaḥ // (43.2) Par.?
tavādarśanaśokena rāghavaḥ pravicālyate / (44.1) Par.?
mahatā bhūmikampena mahān iva śiloccayaḥ // (44.2) Par.?
kānanāni suramyāṇi nadīprasravaṇāni ca / (45.1) Par.?
caranna ratim āpnoti tvām apaśyannṛpātmaje // (45.2) Par.?
sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ / (46.1) Par.?
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje // (46.2) Par.?
sahitau rāmasugrīvāvubhāvakurutāṃ tadā / (47.1) Par.?
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā // (47.2) Par.?
tato nihatya tarasā rāmo vālinam āhave / (48.1) Par.?
sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim // (48.2) Par.?
rāmasugrīvayor aikyaṃ devyevaṃ samajāyata / (49.1) Par.?
hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam // (49.2) Par.?
svarājyaṃ prāpya sugrīvaḥ samānīya mahāharīn / (50.1) Par.?
tvadarthaṃ preṣayāmāsa diśo daśa mahābalān // (50.2) Par.?
ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ / (51.1) Par.?
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm // (51.2) Par.?
aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ / (52.1) Par.?
prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ // (52.2) Par.?
teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / (53.1) Par.?
bhṛśaṃ śokaparītānām ahorātragaṇā gatāḥ // (53.2) Par.?
te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca / (54.1) Par.?
bhayācca kapirājasya prāṇāṃstyaktuṃ vyavasthitāḥ // (54.2) Par.?
vicitya vanadurgāṇi giriprasravaṇāni ca / (55.1) Par.?
anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ // (55.2) Par.?
bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ / (56.1) Par.?
tava nāśaṃ ca vaidehi vālinaśca tathā vadham / (56.2) Par.?
prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ // (56.3) Par.?
teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām / (57.1) Par.?
kāryahetor ivāyātaḥ śakunir vīryavānmahān // (57.2) Par.?
gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ / (58.1) Par.?
śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt // (58.2) Par.?
yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ / (59.1) Par.?
etad ākhyātum icchāmi bhavadbhir vānarottamāḥ // (59.2) Par.?
aṅgado 'kathayat tasya janasthāne mahadvadham / (60.1) Par.?
rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham // (60.2) Par.?
jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ / (61.1) Par.?
tvām āha sa varārohe vasantīṃ rāvaṇālaye // (61.2) Par.?
tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam / (62.1) Par.?
aṅgadapramukhāḥ sarve tataḥ samprasthitā vayam / (62.2) Par.?
tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ // (62.3) Par.?
athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ / (63.1) Par.?
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ // (63.2) Par.?
laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā / (64.1) Par.?
rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā // (64.2) Par.?
etat te sarvam ākhyātaṃ yathāvṛttam anindite / (65.1) Par.?
abhibhāṣasva māṃ devi dūto dāśarather aham // (65.2) Par.?
tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam / (66.1) Par.?
sugrīvasacivaṃ devi budhyasva pavanātmajam // (66.2) Par.?
kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ / (67.1) Par.?
guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ // (67.2) Par.?
tasya vīryavato devi bhartustava hite rataḥ / (68.1) Par.?
aham ekastu samprāptaḥ sugrīvavacanād iha // (68.2) Par.?
mayeyam asahāyena caratā kāmarūpiṇā / (69.1) Par.?
dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā // (69.2) Par.?
diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām / (70.1) Par.?
apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt // (70.2) Par.?
diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam / (71.1) Par.?
prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ // (71.2) Par.?
rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate / (72.1) Par.?
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam // (72.2) Par.?
kaurajo nāma vaidehi girīṇām uttamo giriḥ / (73.1) Par.?
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ // (73.2) Par.?
sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ / (74.1) Par.?
tīrthe nadīpateḥ puṇye śambasādanam uddharat // (74.2) Par.?
tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili / (75.1) Par.?
hanūmān iti vikhyāto loke svenaiva karmaṇā / (75.2) Par.?
viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ // (75.3) Par.?
evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā / (76.1) Par.?
upapannair abhijñānair dūtaṃ tam avagacchati // (76.2) Par.?
atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī / (77.1) Par.?
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam // (77.2) Par.?
cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam / (78.1) Par.?
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ / (78.2) Par.?
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā // (78.3) Par.?
athovāca hanūmāṃstām uttaraṃ priyadarśanām // (79.1) Par.?
hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt / (80.1) Par.?
tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ // (80.2) Par.?
Duration=0.59587693214417 secs.