Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha lokeśvarotsṛṣṭā tatra kālena kenacit / (1.1) Par.?
nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī // (1.2) Par.?
tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ / (2.1) Par.?
nidrā māṃ bādhate rājan kārayasva mamālayam // (2.2) Par.?
viniyuktāstato rājñā śilpino viśvakarmavat / (3.1) Par.?
akurvan kumbhakarṇasya kailāsasamam ālayam // (3.2) Par.?
vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam / (4.1) Par.?
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire // (4.2) Par.?
sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam / (5.1) Par.?
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā // (5.2) Par.?
dantatoraṇavinyastaṃ vajrasphaṭikavedikam / (6.1) Par.?
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva // (6.2) Par.?
tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ / (7.1) Par.?
bahūnyabdasahasrāṇi śayāno nāvabudhyate // (7.2) Par.?
nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ / (8.1) Par.?
devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ // (8.2) Par.?
udyānāni vicitrāṇi nandanādīni yāni ca / (9.1) Par.?
tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ // (9.2) Par.?
nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan / (10.1) Par.?
nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ // (10.2) Par.?
tathāvṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ / (11.1) Par.?
kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ // (11.2) Par.?
saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā / (12.1) Par.?
laṅkāṃ saṃpreṣayāmāsa daśagrīvasya vai hitam // (12.2) Par.?
sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam / (13.1) Par.?
mānitastena dharmeṇa pṛṣṭaścāgamanaṃ prati // (13.2) Par.?
pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān / (14.1) Par.?
sabhāyāṃ darśayāmāsa tam āsīnaṃ daśānanam // (14.2) Par.?
sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā / (15.1) Par.?
jayena cābhisaṃpūjya tūṣṇīm āsīnmuhūrtakam // (15.2) Par.?
tasyopanīte paryaṅke varāstaraṇasaṃvṛte / (16.1) Par.?
upaviśya daśagrīvaṃ dūto vākyam athābravīt // (16.2) Par.?
rājan vadāmi te sarvaṃ bhrātā tava yad abravīt / (17.1) Par.?
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca // (17.2) Par.?
sādhu paryāptam etāvat kṛtaścāritrasaṃgrahaḥ / (18.1) Par.?
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate // (18.2) Par.?
dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ / (19.1) Par.?
devānāṃ tu samudyogastvatto rājañ śrutaśca me // (19.2) Par.?
nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa / (20.1) Par.?
aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ // (20.2) Par.?
ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum / (21.1) Par.?
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ // (21.2) Par.?
tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ / (22.1) Par.?
savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam // (22.2) Par.?
kā nviyaṃ syād iti śubhā na khalvanyena hetunā / (23.1) Par.?
rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī // (23.2) Par.?
tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam / (24.1) Par.?
reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam // (24.2) Par.?
tato 'ham anyad vistīrṇaṃ gatvā tasya girestaṭam / (25.1) Par.?
pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam // (25.2) Par.?
samāpte niyame tasmiṃstatra devo maheśvaraḥ / (26.1) Par.?
prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ // (26.2) Par.?
prīto 'smi tava dharmajña tapasānena suvrata / (27.1) Par.?
mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa // (27.2) Par.?
tṛtīyaḥ puruṣo nāsti yaścared vratam īdṛśam / (28.1) Par.?
vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā // (28.2) Par.?
tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara / (29.1) Par.?
tapasā nirjitatvāddhi sakhā bhava mamānagha // (29.2) Par.?
devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam / (30.1) Par.?
ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam // (30.2) Par.?
evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt / (31.1) Par.?
āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ // (31.2) Par.?
tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇa / (32.1) Par.?
cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava // (32.2) Par.?
evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / (33.1) Par.?
hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha // (33.2) Par.?
vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase / (34.1) Par.?
naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ // (34.2) Par.?
hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ / (35.1) Par.?
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila // (35.2) Par.?
na hantavyo gurur jyeṣṭho mamāyam iti manyate / (36.1) Par.?
tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ // (36.2) Par.?
trīṃllokān api jeṣyāmi bāhuvīryam upāśritaḥ / (37.1) Par.?
etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai / (37.2) Par.?
caturo lokapālāṃstānnayiṣyāmi yamakṣayam // (37.3) Par.?
evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān / (38.1) Par.?
dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām // (38.2) Par.?
tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ / (39.1) Par.?
trailokyavijayākāṅkṣī yayau yatra dhaneśvaraḥ // (39.2) Par.?
Duration=0.15642690658569 secs.