Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena // (1) Par.?
taduktam / (2.1) Par.?
saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti // (2.2) Par.?
rasārṇave'pi / (3.1) Par.?
pārado gadito yasmāt parārthaṃ sādhakottamaiḥ / (3.2) Par.?
supto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / (3.3) Par.?
mama deharaso yasmād rasastenāyam ucyate / (3.4) Par.?
iti // (3.5) Par.?
prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ // (4) Par.?
tadapyuktaṃ tathaiva / (5.1) Par.?
ṣaḍdarśane'pi muktistu darśitā piṇḍapātane / (5.2) Par.?
karāmalakavatsāpi pratyakṣā nopalabhyate / (5.3) Par.?
tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti // (5.4) Par.?
govindabhagavatpādācāryair api / (6.1) Par.?
iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam / (6.2) Par.?
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe iti // (6.3) Par.?
nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ // (7) Par.?
tathā ca rasahṛdaye / (8.1) Par.?
ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ / (8.2) Par.?
vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti // (8.3) Par.?
tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam // (9) Par.?
abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ / (10.1) Par.?
anayormelanaṃ devi mṛtyudāridryanāśanamiti // (10.2) Par.?
atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte // (11) Par.?
devāḥ kecinmaheśādyā daityāḥ kāvyapuraḥsarāḥ / (12.1) Par.?
munayo vālakhilyādyā nṛpāḥ someśvarādayaḥ / (12.2) Par.?
govindabhagavatpādācāryo govindanāyakaḥ / (12.3) Par.?
carvaṭiḥ kapilo vyāliḥ kāpāliḥ kandalāyanaḥ / (12.4) Par.?
ete'nye bahavaḥ siddhā jīvanmuktāścaranti hi / (12.5) Par.?
tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ / (12.6) Par.?
iti // (12.7) Par.?
ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ / (13.1) Par.?
karmayogena deveśi prāpyate piṇḍadhāraṇam / (13.2) Par.?
rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ // (13.3) Par.?
mūrchito harati vyādhīn mṛto jīvayati svayam / (14.1) Par.?
baddhaḥ khecaratāṃ kuryādraso vāyuśca bhairavīti // (14.2) Par.?
mūrchitasvarūpamapyuktam / (15.1) Par.?
nānāvarṇo bhavet sūto vihāya ghanacāpalam / (15.2) Par.?
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // (15.3) Par.?
mṛtasūta (cmp. RArṇ)
ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam / (16.1) Par.?
yasyaitāni na dṛśyante taṃ vidyān mṛtasūtakam / (16.2) Par.?
iti // (16.3) Par.?
anyatra baddhasvarūpam apy abhyadhāyi / (17.1) Par.?
akṣataśca laghudrāvī tejasvī nirmalo guruḥ / (17.2) Par.?
sphoṭanaṃ punarāvṛttau baddhasūtasya lakṣaṇam / (17.3) Par.?
iti // (17.4) Par.?
nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ // (18) Par.?
taduktamācāryaiḥ / (19.1) Par.?
tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam / (19.2) Par.?
aṣṭādaśa saṃskārā vijñātavyāḥ prayatneneti // (19.3) Par.?
te ca saṃskārā nirūpitāḥ / (20.1) Par.?
svedanamardanamūrchanasthāpanapātananirodhaniyamāś ca / (20.2) Par.?
dīpanagaganagrāsapramāṇamatha jāraṇā pidhānam // (20.3) Par.?
garbhadrutibāhyadrutikṣāraṇasarāgasāraṇāś caiva / (21.1) Par.?
krāmaṇavedhau bhakṣaṇam aṣṭādaśadheti rasakarmeti // (21.2) Par.?
tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate // (22) Par.?
na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt // (23) Par.?
taduktaṃ rasārṇave / (24.1) Par.?
lohavedhastvayā deva yaddattaṃ paramīśitaḥ / (24.2) Par.?
taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ // (24.3) Par.?
yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā / (25.1) Par.?
samānaṃ kurute devi pratyayaṃ dehalohayoḥ / (25.2) Par.?
pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti // (25.3) Par.?
nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt // (26) Par.?
taduktaṃ rasahṛdaye / (27.1) Par.?
galitānalpavikalpaḥ sarvādhvavivakṣitaś cidānandaḥ / (27.2) Par.?
sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti // (27.3) Par.?
yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca / (28.1) Par.?
yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram // (28.2) Par.?
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ / (29.1) Par.?
yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti // (29.2) Par.?
nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ // (30) Par.?
taduktaṃ raseśvarasiddhānte / (31.1) Par.?
rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ / (31.2) Par.?
pramāṇāntaravādeṣu yuktibhedāvalambiṣu // (31.3) Par.?
jñānajñeyamidaṃ viddhi sarvamantreṣu saṃmatam / (32.1) Par.?
nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti // (32.2) Par.?
na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt // (33) Par.?
taduktam sākārasiddhau / (34.1) Par.?
saccinnityanijācintyapūrṇānandaikavigraham / (34.2) Par.?
nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti // (34.3) Par.?
nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi // (35) Par.?
sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni // (36) Par.?
tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam // (37) Par.?
ata evoktam / (38.1) Par.?
āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām / (38.2) Par.?
śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti // (38.3) Par.?
ajarāmarīkaraṇasamarthaśca rasendra eva tadāha / (39.1) Par.?
eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti // (39.2) Par.?
kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati // (40) Par.?
taduktaṃ rasārṇave / (41.1) Par.?
darśanāt sparśanāttasya bhakṣaṇāt smaraṇādapi / (41.2) Par.?
pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam // (41.3) Par.?
kedārādīni liṅgāni pṛthivyāṃ yāni kānicit / (42.1) Par.?
tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā // (42.2) Par.?
anyatrāpi / (43.1) Par.?
kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti / (43.2) Par.?
prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti // (43.3) Par.?
rasanindāyāḥ pratyavāyo'pi darśitaḥ / (44.1) Par.?
pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ / (44.2) Par.?
drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti // (44.3) Par.?
tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati // (45) Par.?
tadā / (46.1) Par.?
bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi / (46.2) Par.?
keṣāṃścit puṇyadṛśām unmīlati cinmayaṃ jyotiḥ // (46.3) Par.?
paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam / (47.1) Par.?
vigalitamakalakleśaṃ jñeyaṃ śāntaṃ svayaṃvedyam // (47.2) Par.?
tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan / (48.1) Par.?
utsannakarmabandho brahmatvamihaiva cāpnotīti // (48.2) Par.?
śrutiśca / (49.1) Par.?
raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti // (49.2) Par.?
taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham // (50) Par.?
tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ / (51.1) Par.?
yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati / (51.2) Par.?
jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti // (51.3) Par.?
iti sarvadarśanasaṃgrahe raseśvaradarśanam // (52) Par.?
Duration=0.18371891975403 secs.