Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2991
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pauraveṇātha vayasā yayātir nahuṣātmajaḥ / (1.2) Par.?
*rūpayauvanasampannaḥ kumāra iva so 'bhavat / (1.3) Par.?
prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān // (1.4) Par.?
yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham / (2.1) Par.?
dharmāviruddhān rājendro yathārhati sa eva hi // (2.2) Par.?
devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api / (3.1) Par.?
dīnān anugrahair iṣṭaiḥ kāmaiśca dvijasattamān // (3.2) Par.?
atithīn annapānaiśca viśaśca paripālanaiḥ / (4.1) Par.?
ānṛśaṃsyena śūdrāṃśca dasyūn saṃnigraheṇa ca // (4.2) Par.?
dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan / (5.1) Par.?
yayātiḥ pālayāmāsa sākṣād indra ivāparaḥ // (5.2) Par.?
sa rājā siṃhavikrānto yuvā viṣayagocaraḥ / (6.1) Par.?
avirodhena dharmasya cacāra sukham uttamam // (6.2) Par.?
sa samprāpya śubhān kāmāṃstṛptaḥ khinnaśca pārthivaḥ / (7.1) Par.?
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // (7.2) Par.?
parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān / (8.1) Par.?
*yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān / (8.2) Par.?
*viśvācyā sahito reme vyabhrājan nandane vane / (8.3) Par.?
*alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare / (8.4) Par.?
*yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ / (8.5) Par.?
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha // (8.6) Par.?
yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama / (9.1) Par.?
sevitā viṣayāḥ putra yauvanena mayā tava / (9.2) Par.?
*tejasā tava satputra pūrṇaṃ yauvanam uttamam / (9.3) Par.?
*na jātu kāmaḥ kāmānām upabhogena śāmyati / (9.4) Par.?
*haviṣā kṛṣṇavartmeva bhūya evābhivardhate / (9.5) Par.?
*yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / (9.6) Par.?
*ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet / (9.7) Par.?
*yā dustyajā durmatibhir yā na jīryati jīryataḥ / (9.8) Par.?
*yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham / (9.9) Par.?
*pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ / (9.10) Par.?
*tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate / (9.11) Par.?
*tasmād enām ahaṃ tyaktvā brahmaṇyādhāya mānasam / (9.12) Par.?
*nirdvaṃdvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha // (9.13) Par.?
pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam / (10.1) Par.?
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ / (10.2) Par.?
*yāvad icchasi yauvanam / (10.3) Par.?
*tāvad dīrghāyuṣaṃ bhuṅkṣva / (10.4) Par.?
*mayā dattaṃ tu sānvayam / (10.5) Par.?
*yāvad icchasi tāvacca yauvanena samanvitam / (10.6) Par.?
*bhuṅkṣva rājyaṃ sudīrghāyuḥ // (10.7) Par.?
pratipede jarāṃ rājā yayātir nāhuṣastadā / (11.1) Par.?
yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ // (11.2) Par.?
abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam / (12.1) Par.?
brāhmaṇapramukhā varṇā idaṃ vacanam abruvan // (12.2) Par.?
kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho / (13.1) Par.?
jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi // (13.2) Par.?
yadur jyeṣṭhastava suto jātastam anu turvasuḥ / (14.1) Par.?
śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca // (14.2) Par.?
kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati / (15.1) Par.?
etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya / (15.2) Par.?
*dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet // (15.3) Par.?
yayātir uvāca / (16.1) Par.?
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ / (16.2) Par.?
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana // (16.3) Par.?
mama jyeṣṭhena yadunā niyogo nānupālitaḥ / (17.1) Par.?
pratikūlaḥ pitur yaśca na sa putraḥ satāṃ mataḥ // (17.2) Par.?
mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ / (18.1) Par.?
sa putraḥ putravad yaśca vartate pitṛmātṛṣu / (18.2) Par.?
*aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet / (18.3) Par.?
*pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ / (18.4) Par.?
*putastrāṇāt tataḥ putram ihecchanti paratra ca / (18.5) Par.?
*ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane / (18.6) Par.?
*yo bahūnāṃ guṇataraḥ sa putro jyeṣṭha ucyate / (18.7) Par.?
*jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca / (18.8) Par.?
*śreyān putraguṇopetaḥ sa putro netaro vṛthā / (18.9) Par.?
*vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt / (18.10) Par.?
*mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati / (18.11) Par.?
*coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate // (18.12) Par.?
yadunāham avajñātastathā turvasunāpi ca / (19.1) Par.?
druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam // (19.2) Par.?
pūruṇā me kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ / (20.1) Par.?
kanīyān mama dāyādo jarā yena dhṛtā mama / (20.2) Par.?
*vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam / (20.3) Par.?
*tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ / (20.4) Par.?
mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā // (20.5) Par.?
śukreṇa ca varo dattaḥ kāvyenośanasā svayam / (21.1) Par.?
putro yastvānuvarteta sa rājā pṛthivīpatiḥ / (21.2) Par.?
*yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet / (21.3) Par.?
bhavato 'nunayāmyevaṃ pūrū rājye 'bhiṣicyatām // (21.4) Par.?
prakṛtaya ūcuḥ / (22.1) Par.?
yaḥ putro guṇasampanno mātāpitror hitaḥ sadā / (22.2) Par.?
sarvam arhati kalyāṇaṃ kanīyān api sa prabho / (22.3) Par.?
*vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā // (22.4) Par.?
arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava / (23.1) Par.?
varadānena śukrasya na śakyaṃ vaktum uttaram // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
paurajānapadaistuṣṭair ityukto nāhuṣastadā / (24.2) Par.?
abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam / (24.3) Par.?
*yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam / (24.4) Par.?
*anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān // (24.5) Par.?
dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ / (25.1) Par.?
purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha / (25.2) Par.?
*devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata / (25.3) Par.?
*akarot sa vane rājā sabhāryastapa uttamam // (25.4) Par.?
yadostu yādavā jātāsturvasor yavanāḥ sutāḥ / (26.1) Par.?
druhyor api sutā bhojā anostu mlecchajātayaḥ // (26.2) Par.?
pūrostu pauravo vaṃśo yatra jāto 'si pārthiva / (27.1) Par.?
idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī // (27.2) Par.?
Duration=0.18199610710144 secs.