Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ / (1.2) Par.?
te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ / (1.3) Par.?
*āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca / (1.4) Par.?
samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ // (1.5) Par.?
te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam / (2.1) Par.?
*pāñcālanagaraṃ prati / (2.2) Par.?
*abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati / (2.3) Par.?
*candrāstamayavelāyām ardharātre samāgame / (2.4) Par.?
*vāri caivānumajjantaḥ / (2.5) Par.?
āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ // (2.6) Par.?
ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ / (3.1) Par.?
prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ // (3.2) Par.?
tatra gaṅgājale ramye vivikte krīḍayan striyaḥ / (4.1) Par.?
īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ // (4.2) Par.?
śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām / (5.1) Par.?
tena śabdena cāviṣṭaścukrodha balavad balī // (5.2) Par.?
sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān / (6.1) Par.?
visphārayan dhanur ghoram idaṃ vacanam abravīt // (6.2) Par.?
saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā / (7.1) Par.?
aśītibhistruṭair hīnaṃ taṃ muhūrtaṃ pracakṣate // (7.2) Par.?
vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām / (8.1) Par.?
śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam // (8.2) Par.?
lobhāt pracāraṃ caratastāsu velāsu vai narān / (9.1) Par.?
upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān // (9.2) Par.?
tato rātrau prāpnuvato jalaṃ brahmavido janāḥ / (10.1) Par.?
garhayanti narān sarvān balasthān nṛpatīn api // (10.2) Par.?
ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata / (11.1) Par.?
kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam // (11.2) Par.?
aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam / (12.1) Par.?
ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā // (12.2) Par.?
aṅgāraparṇam iti ca khyātaṃ vanam idaṃ mama / (13.1) Par.?
anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham // (13.2) Par.?
na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ / (14.1) Par.?
idaṃ samupasarpanti tat kiṃ samupasarpatha // (14.2) Par.?
arjuna uvāca / (15.1) Par.?
samudre himavatpārśve nadyām asyāṃ ca durmate / (15.2) Par.?
rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ / (15.3) Par.?
*bhukto vāpyathavābhukto rātrāvahani khecara / (15.4) Par.?
*na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām // (15.5) Par.?
vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ / (16.1) Par.?
aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ // (16.2) Par.?
purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā / (17.1) Par.?
gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate / (17.2) Par.?
*gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm / (17.3) Par.?
*rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā / (17.4) Par.?
*aparyuṣitapāpāste nadīḥ sapta pibanti ye // (17.5) Par.?
iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ / (18.1) Par.?
deveṣu gaṅgā gandharva prāpnotyalakanandatām / (18.2) Par.?
*vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā // (18.3) Par.?
tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ / (19.1) Par.?
gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt // (19.2) Par.?
asaṃbādhā devanadī svargasampādanī śubhā / (20.1) Par.?
katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ // (20.2) Par.?
anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam / (21.1) Par.?
na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
aṅgāraparṇastacchrutvā kruddha ānamya kārmukam / (22.2) Par.?
mumoca sāyakān dīptān ahīn āśīviṣān iva // (22.3) Par.?
ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam / (23.1) Par.?
vyapovāha śarāṃstasya sarvān eva dhanaṃjayaḥ // (23.2) Par.?
arjuna uvāca / (24.1) Par.?
bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate / (24.2) Par.?
astrajñeṣu prayuktaiṣā phenavat pravilīyate // (24.3) Par.?
mānuṣān ati gandharvān sarvān gandharva lakṣaye / (25.1) Par.?
tasmād astreṇa divyena yotsye 'haṃ na tu māyayā // (25.2) Par.?
purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ / (26.1) Par.?
bharadvājasya gandharva guruputraḥ śatakratoḥ // (26.2) Par.?
bharadvājād agniveśyo 'gniveśyād gurur mama / (27.1) Par.?
sa tvidaṃ mahyam adadād droṇo brāhmaṇasattamaḥ // (27.2) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha / (28.2) Par.?
pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat // (28.3) Par.?
virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam / (29.1) Par.?
astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham // (29.2) Par.?
śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ / (30.1) Par.?
bhrātṝn prati cakarṣātha so 'strapātād acetasam // (30.2) Par.?
yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī / (31.1) Par.?
nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī // (31.2) Par.?
gandharvyuvāca / (32.1) Par.?
trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me / (32.2) Par.?
gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbhīnasīṃ prabho / (32.3) Par.?
*dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha / (32.4) Par.?
*dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ / (32.5) Par.?
*dṛṣṭvānugrahabhāvācca pārthaḥ pārtham uvāca ha // (32.6) Par.?
yudhiṣṭhira uvāca / (33.1) Par.?
yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam / (33.2) Par.?
ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana // (33.3) Par.?
arjuna uvāca / (34.1) Par.?
aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ / (34.2) Par.?
pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ // (34.3) Par.?
gandharva uvāca / (35.1) Par.?
jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām / (35.2) Par.?
na ca ślāghe balenādya na nāmnā janasaṃsadi // (35.3) Par.?
sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam / (36.1) Par.?
gāndharvyā māyayā yoddhum icchāmi vayasā varam // (36.2) Par.?
astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ / (37.1) Par.?
so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam // (37.2) Par.?
saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā / (38.1) Par.?
nivedayiṣye tām adya prāṇadāyā mahātmane // (38.2) Par.?
saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam / (39.1) Par.?
yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati // (39.2) Par.?
cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ / (40.1) Par.?
dadau sa viśvāvasave mahyaṃ viśvāvasur dadau // (40.2) Par.?
seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati / (41.1) Par.?
āgamo 'syā mayā prokto vīryaṃ pratinibodha me // (41.2) Par.?
yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana / (42.1) Par.?
tat paśyed yādṛśaṃ cecchet tādṛśaṃ draṣṭum arhati // (42.2) Par.?
samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām / (43.1) Par.?
anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte // (43.2) Par.?
vidyayā hyanayā rājan vayaṃ nṛbhyo viśeṣitāḥ / (44.1) Par.?
aviśiṣṭāśca devānām anubhāvapravartitāḥ // (44.2) Par.?
gandharvajānām aśvānām ahaṃ puruṣasattama / (45.1) Par.?
bhrātṛbhyastava pañcabhyaḥ pṛthag dātā śataṃ śatam // (45.2) Par.?
devagandharvavāhāste divyagandhā manogamāḥ / (46.1) Par.?
kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ // (46.2) Par.?
purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe / (47.1) Par.?
daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani // (47.2) Par.?
tato bhāgīkṛto devair vajrabhāga upāsyate / (48.1) Par.?
loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā // (48.2) Par.?
vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam / (49.1) Par.?
vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ // (49.2) Par.?
vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ / (50.1) Par.?
rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ // (50.2) Par.?
kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ / (51.1) Par.?
ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ // (51.2) Par.?
arjuna uvāca / (52.1) Par.?
yadi prītena vā dattaṃ saṃśaye jīvitasya vā / (52.2) Par.?
vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye // (52.3) Par.?
gandharva uvāca / (53.1) Par.?
saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate / (53.2) Par.?
jīvitasya pradānena prīto vidyāṃ dadāmi te // (53.3) Par.?
tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam / (54.1) Par.?
tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha // (54.2) Par.?
arjuna uvāca / (55.1) Par.?
tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau / (55.2) Par.?
sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet // (55.3) Par.?
Duration=0.22009897232056 secs.