Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛpa uvāca / (1.1) Par.?
śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ / (1.2) Par.?
nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ // (1.3) Par.?
tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati / (2.1) Par.?
na ca kiṃcana jānāti so 'pi dharmārthaniścayam // (2.2) Par.?
śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ / (3.1) Par.?
jānīyād āgamān sarvān grāhyaṃ ca na virodhayet // (3.2) Par.?
aneyastvavamānī yo durātmā pāpapūruṣaḥ / (4.1) Par.?
diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam // (4.2) Par.?
nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt / (5.1) Par.?
nivartate tu lakṣmīvānnālakṣmīvānnivartate // (5.2) Par.?
yathā hyuccāvacair vākyaiḥ kṣiptacitto niyamyate / (6.1) Par.?
tathaiva suhṛdā śakyo naśakyastvavasīdati // (6.2) Par.?
tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam / (7.1) Par.?
prājñāḥ sampratiṣedhante yathāśakti punaḥ punaḥ // (7.2) Par.?
sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā / (8.1) Par.?
kuru me vacanaṃ tāta yena paścānna tapyase // (8.2) Par.?
na vadhaḥ pūjyate loke suptānām iha dharmataḥ / (9.1) Par.?
tathaiva nyastaśastrāṇāṃ vimuktarathavājinām // (9.2) Par.?
ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ / (10.1) Par.?
vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ // (10.2) Par.?
adya svapsyanti pāñcālā vimuktakavacā vibho / (11.1) Par.?
viśvastā rajanīṃ sarve pretā iva vicetasaḥ // (11.2) Par.?
yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ / (12.1) Par.?
vyaktaṃ sa narake majjed agādhe vipule 'plave // (12.2) Par.?
sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ / (13.1) Par.?
na ca te jātu loke 'smin susūkṣmam api kilbiṣam // (13.2) Par.?
tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau / (14.1) Par.?
prakāśe sarvabhūtānāṃ vijetā yudhi śātravān // (14.2) Par.?
asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam / (15.1) Par.?
śukle raktam iva nyastaṃ bhaved iti matir mama // (15.2) Par.?
aśvatthāmovāca / (16.1) Par.?
evam etad yathāttha tvam anuśāsmīha mātula / (16.2) Par.?
taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ // (16.3) Par.?
pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau / (17.1) Par.?
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ // (17.2) Par.?
karṇaśca patite cakre rathasya rathināṃ varaḥ / (18.1) Par.?
uttame vyasane sanno hato gāṇḍīvadhanvanā // (18.2) Par.?
tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ / (19.1) Par.?
śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā // (19.2) Par.?
bhūriśravā maheṣvāsastathā prāyagato raṇe / (20.1) Par.?
krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ // (20.2) Par.?
duryodhanaśca bhīmena sametya gadayā mṛdhe / (21.1) Par.?
paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ // (21.2) Par.?
ekākī bahubhistatra parivārya mahārathaiḥ / (22.1) Par.?
adharmeṇa naravyāghro bhīmasenena pātitaḥ // (22.2) Par.?
vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ / (23.1) Par.?
vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati // (23.2) Par.?
evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ / (24.1) Par.?
tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati // (24.2) Par.?
pitṛhantṝn ahaṃ hatvā pāñcālānniśi sauptike / (25.1) Par.?
kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai // (25.2) Par.?
tvare cāham anenādya yad idaṃ me cikīrṣitam / (26.1) Par.?
tasya me tvaramāṇasya kuto nidrā kutaḥ sukham // (26.2) Par.?
na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati / (27.1) Par.?
yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim // (27.2) Par.?
saṃjaya uvāca / (28.1) Par.?
evam uktvā mahārāja droṇaputraḥ pratāpavān / (28.2) Par.?
ekānte yojayitvāśvān prāyād abhimukhaḥ parān // (28.3) Par.?
tam abrūtāṃ mahātmānau bhojaśāradvatāvubhau / (29.1) Par.?
kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam // (29.2) Par.?
ekasārthaṃ prayātau svastvayā saha nararṣabha / (30.1) Par.?
samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi // (30.2) Par.?
aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran / (31.1) Par.?
tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam // (31.2) Par.?
hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ / (32.1) Par.?
nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ // (32.2) Par.?
taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai / (33.1) Par.?
putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā // (33.2) Par.?
kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā / (34.1) Par.?
śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ // (34.2) Par.?
kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau / (35.1) Par.?
samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau // (35.2) Par.?
ityuktvā ratham āsthāya prāyād abhimukhaḥ parān / (36.1) Par.?
tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ // (36.2) Par.?
te prayātā vyarocanta parān abhimukhāstrayaḥ / (37.1) Par.?
hūyamānā yathā yajñe samiddhā havyavāhanāḥ // (37.2) Par.?
yayuśca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho / (38.1) Par.?
dvāradeśaṃ tu samprāpya drauṇistasthau rathottame // (38.2) Par.?
Duration=0.29790091514587 secs.