Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ime janā naraśreṣṭha praśaṃsanti sadā bhuvi / (1.2) Par.?
dharmasya śīlam evādau tato me saṃśayo mahān // (1.3) Par.?
yadi tacchakyam asmābhir jñātuṃ dharmabhṛtāṃ vara / (2.1) Par.?
śrotum icchāmi tat sarvaṃ yathaitad upalabhyate // (2.2) Par.?
kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata / (3.1) Par.?
kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
purā duryodhaneneha dhṛtarāṣṭrāya mānada / (4.2) Par.?
ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām // (4.3) Par.?
indraprasthe mahārāja tava sabhrātṛkasya ha / (5.1) Par.?
sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata // (5.2) Par.?
bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām / (6.1) Par.?
duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat // (6.2) Par.?
śrutvā ca dhṛtarāṣṭro 'pi duryodhanavacastadā / (7.1) Par.?
abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ // (7.2) Par.?
kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ / (8.1) Par.?
śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi // (8.2) Par.?
yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya / (9.1) Par.?
kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā // (9.2) Par.?
ācchādayasi prāvārān aśnāsi piśitodanam / (10.1) Par.?
ājāneyā vahanti tvāṃ kasmācchocasi putraka // (10.2) Par.?
duryodhana uvāca / (11.1) Par.?
daśa tāni sahasrāṇi snātakānāṃ mahātmanām / (11.2) Par.?
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // (11.3) Par.?
dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām / (12.1) Par.?
aśvāṃstittirakalmāṣān ratnāni vividhāni ca // (12.2) Par.?
dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām / (13.1) Par.?
amitrāṇāṃ sumahatīm anuśocāmi mānada // (13.2) Par.?
dhṛtarāṣṭra uvāca / (14.1) Par.?
yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire / (14.2) Par.?
viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka // (14.3) Par.?
śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ / (15.1) Par.?
na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet // (15.2) Par.?
ekarātreṇa māndhātā tryaheṇa janamejayaḥ / (16.1) Par.?
saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān // (16.2) Par.?
ete hi pārthivāḥ sarve śīlavanto damānvitāḥ / (17.1) Par.?
atasteṣāṃ guṇakrītā vasudhā svayam āgamat // (17.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (18.1) Par.?
nāradena purā proktaṃ śīlam āśritya bhārata // (18.2) Par.?
prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ / (19.1) Par.?
śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam // (19.2) Par.?
tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ / (20.1) Par.?
uvāca ca mahāprājñaḥ śreya icchāmi veditum // (20.2) Par.?
tato bṛhaspatistasmai jñānaṃ naiḥśreyasaṃ param / (21.1) Par.?
kathayāmāsa bhagavān devendrāya kurūdvaha // (21.2) Par.?
etāvacchreya ityeva bṛhaspatir abhāṣata / (22.1) Par.?
indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti // (22.2) Par.?
bṛhaspatir uvāca / (23.1) Par.?
viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ / (23.2) Par.?
tatrāgamaya bhadraṃ te bhūya eva puraṃdara // (23.3) Par.?
dhṛtarāṣṭra uvāca / (24.1) Par.?
ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ / (24.2) Par.?
jñānam āgamayat prītyā punaḥ sa paramadyutiḥ // (24.3) Par.?
tenāpi samanujñāto bhārgaveṇa mahātmanā / (25.1) Par.?
śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ // (25.2) Par.?
bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ / (26.1) Par.?
jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat // (26.2) Par.?
sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ / (27.1) Par.?
sṛtvā provāca medhāvī śreya icchāmi veditum // (27.2) Par.?
prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha / (28.1) Par.?
trailokyarājye saktasya tato nopadiśāmi te // (28.2) Par.?
brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet / (29.1) Par.?
tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet // (29.2) Par.?
tataḥ prīto 'bhavad rājā prahrādo brahmavādine / (30.1) Par.?
tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā // (30.2) Par.?
brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām / (31.1) Par.?
cakāra sarvabhāvena yadvat sa manasecchati // (31.2) Par.?
pṛṣṭaśca tena bahuśaḥ prāptaṃ katham ariṃdama / (32.1) Par.?
trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me // (32.2) Par.?
prahrāda uvāca / (33.1) Par.?
nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana / (33.2) Par.?
kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca // (33.3) Par.?
te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā / (34.1) Par.?
te mā kavyapade saktaṃ śuśrūṣum anasūyakam // (34.2) Par.?
dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam / (35.1) Par.?
samācinvanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ // (35.2) Par.?
so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā / (36.1) Par.?
svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ // (36.2) Par.?
etat pṛthivyām amṛtam etaccakṣur anuttamam / (37.1) Par.?
yad brāhmaṇamukhe kavyam etacchrutvā pravartate // (37.2) Par.?
dhṛtarāṣṭra uvāca / (38.1) Par.?
etāvacchreya ityāha prahrādo brahmavādinam / (38.2) Par.?
śuśrūṣitastena tadā daityendro vākyam abravīt // (38.3) Par.?
yathāvad guruvṛttyā te prīto 'smi dvijasattama / (39.1) Par.?
varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ // (39.2) Par.?
kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ / (40.1) Par.?
prahrādastvabravīt prīto gṛhyatāṃ vara ityuta // (40.2) Par.?
brāhmaṇa uvāca / (41.1) Par.?
yadi rājan prasannastvaṃ mama cecchasi ceddhitam / (41.2) Par.?
bhavataḥ śīlam icchāmi prāptum eṣa varo mama // (41.3) Par.?
dhṛtarāṣṭra uvāca / (42.1) Par.?
tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat / (42.2) Par.?
vare pradiṣṭe vipreṇa nālpatejāyam ityuta // (42.3) Par.?
evam astviti taṃ prāha prahrādo vismitastadā / (43.1) Par.?
upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat // (43.2) Par.?
datte vare gate vipre cintāsīnmahatī tataḥ / (44.1) Par.?
prahrādasya mahārāja niścayaṃ na ca jagmivān // (44.2) Par.?
tasya cintayatastāta chāyābhūtaṃ mahādyute / (45.1) Par.?
tad
g.s.m.
cintay
Pre. ind., g.s.m.
← hā (45.2) [advcl]
∞ tāta
v.s.m.
chāyā
comp.
∞ bhū
PPP, n.s.n.
← tejas (45.2) [acl]
mahat
comp.
∞ dyuti
v.s.m.
tejo vigrahavat tāta śarīram ajahāt tadā // (45.2) Par.?
tejas
n.s.n.
→ bhū (45.1) [acl:ptcp]
tāta
v.s.m.
śarīra
ac.s.n.

3. sg., Impf.
root
→ cintay (45.1) [advcl]
tadā
indecl.
tam apṛcchanmahākāyaṃ prahrādaḥ ko bhavān iti / (46.1) Par.?
pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā // (46.2) Par.?
tasmin dvijavare rājan vatsyāmyaham aninditam / (47.1) Par.?
yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ / (47.2) Par.?
ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho // (47.3) Par.?
tasmiṃstejasi yāte tu tādṛgrūpastato 'paraḥ / (48.1) Par.?
śarīrānniḥsṛtastasya ko bhavān iti cābravīt // (48.2) Par.?
dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ / (49.1) Par.?
tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham // (49.2) Par.?
tato 'paro mahārāja prajvalann iva tejasā / (50.1) Par.?
śarīrānniḥsṛtastasya prahrādasya mahātmanaḥ // (50.2) Par.?
ko bhavān iti pṛṣṭaśca tam āha sa mahādyutiḥ / (51.1) Par.?
satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha // (51.2) Par.?
tasmin anugate dharmaṃ puruṣe puruṣo 'paraḥ / (52.1) Par.?
niścakrāma tatastasmāt pṛṣṭaścāha mahātmanā / (52.2) Par.?
vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham // (52.3) Par.?
tasmin gate mahāśvetaḥ śarīrāt tasya niryayau / (53.1) Par.?
pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ / (53.2) Par.?
ityuktvā ca yayau tatra yato vṛttaṃ narādhipa // (53.3) Par.?
tataḥ prabhāmayī devī śarīrāt tasya niryayau / (54.1) Par.?
tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt // (54.2) Par.?
uṣitāsmi sukhaṃ vīra tvayi satyaparākrame / (55.1) Par.?
tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham // (55.2) Par.?
tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ / (56.1) Par.?
apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye // (56.2) Par.?
tvaṃ hi satyavratā devī lokasya parameśvarī / (57.1) Par.?
kaścāsau brāhmaṇaśreṣṭhastattvam icchāmi veditum // (57.2) Par.?
śrīr uvāca / (58.1) Par.?
sa śakro brahmacārī ca yastvayā copaśikṣitaḥ / (58.2) Par.?
trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho // (58.3) Par.?
śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ / (59.1) Par.?
tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho // (59.2) Par.?
dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham / (60.1) Par.?
śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ // (60.2) Par.?
bhīṣma uvāca / (61.1) Par.?
evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira / (61.2) Par.?
duryodhanastu pitaraṃ bhūya evābravīd idam // (61.3) Par.?
śīlasya tattvam icchāmi vettuṃ kauravanandana / (62.1) Par.?
prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me // (62.2) Par.?
dhṛtarāṣṭra uvāca / (63.1) Par.?
sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā / (63.2) Par.?
saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa // (63.3) Par.?
adrohaḥ sarvabhūteṣu karmaṇā manasā girā / (64.1) Par.?
anugrahaśca dānaṃ ca śīlam etat praśasyate // (64.2) Par.?
yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam / (65.1) Par.?
apatrapeta vā yena na tat kuryāt kathaṃcana // (65.2) Par.?
tat tu karma tathā kuryād yena ślāgheta saṃsadi / (66.1) Par.?
etacchīlaṃ samāsena kathitaṃ kurusattama // (66.2) Par.?
yadyapyaśīlā nṛpate prāpnuvanti kvacicchriyam / (67.1) Par.?
na bhuñjate ciraṃ tāta samūlāśca patanti te // (67.2) Par.?
etad viditvā tattvena śīlavān bhava putraka / (68.1) Par.?
yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt // (68.2) Par.?
bhīṣma uvāca / (69.1) Par.?
etat kathitavān putre dhṛtarāṣṭro narādhipa / (69.2) Par.?
etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam // (69.3) Par.?
Duration=0.26875305175781 secs.