Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava / (1.2) Par.?
dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge // (1.3) Par.?
lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim / (2.1) Par.?
sargaśca nidhanaṃ caiva kuta etat pravartate // (2.2) Par.?
yadi te 'nugrahe buddhir asmāsviha satāṃ vara / (3.1) Par.?
etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me // (3.2) Par.?
pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam / (4.1) Par.?
bharadvājasya viprarṣestato me buddhir uttamā // (4.2) Par.?
jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā / (5.1) Par.?
tato bhūyastu pṛcchāmi tad bhavān vaktum arhati // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
atra te vartayiṣye 'ham itihāsaṃ purātanam / (6.2) Par.?
jagau yad bhagavān vyāsaḥ putrāya paripṛcchate // (6.3) Par.?
adhītya vedān akhilān sāṅgopaniṣadastathā / (7.1) Par.?
anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt // (7.2) Par.?
kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ / (8.1) Par.?
papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam // (8.2) Par.?
bhūtagrāmasya kartāraṃ kālajñāne ca niścayam / (9.1) Par.?
brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati // (9.2) Par.?
tasmai provāca tat sarvaṃ pitā putrāya pṛcchate / (10.1) Par.?
atītānāgate vidvān sarvajñaḥ sarvadharmavit // (10.2) Par.?
anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam / (11.1) Par.?
apratarkyam avijñeyaṃ brahmāgre samavartata // (11.2) Par.?
kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām / (12.1) Par.?
triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt // (12.2) Par.?
triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā / (13.1) Par.?
māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ / (13.2) Par.?
saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca // (13.3) Par.?
ahorātre vibhajate sūryo mānuṣalaukike / (14.1) Par.?
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // (14.2) Par.?
pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ / (15.1) Par.?
kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī // (15.2) Par.?
daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ / (16.1) Par.?
ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // (16.2) Par.?
ye te rātryahanī pūrve kīrtite daivalaukike / (17.1) Par.?
tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape // (17.2) Par.?
teṣāṃ saṃvatsarāgrāṇi pravakṣyāmyanupūrvaśaḥ / (18.1) Par.?
kṛte tretāyuge caiva dvāpare ca kalau tathā // (18.2) Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / (19.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // (19.2) Par.?
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / (20.1) Par.?
ekāpāyena saṃyānti sahasrāṇi śatāni ca // (20.2) Par.?
etāni śāśvatāṃl lokān dhārayanti sanātanān / (21.1) Par.?
etad brahmavidāṃ tāta viditaṃ brahma śāśvatam // (21.2) Par.?
catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / (22.1) Par.?
nādharmeṇāgamaḥ kaścit parastasya pravartate // (22.2) Par.?
itareṣvāgamād dharmaḥ pādaśastvavaropyate / (23.1) Par.?
caurikānṛtamāyābhir adharmaścopacīyate // (23.2) Par.?
arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ / (24.1) Par.?
kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ // (24.2) Par.?
vedavādāścānuyugaṃ hrasantīti ca naḥ śrutam / (25.1) Par.?
āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam // (25.2) Par.?
anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare / (26.1) Par.?
anye kaliyuge dharmā yathāśaktikṛtā iva // (26.2) Par.?
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam / (27.1) Par.?
dvāpare yajñam evāhur dānam eva kalau yuge // (27.2) Par.?
etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ / (28.1) Par.?
sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate // (28.2) Par.?
rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ / (29.1) Par.?
pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate // (29.2) Par.?
sahasrayugaparyantam ahar yad brahmaṇo viduḥ / (30.1) Par.?
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // (30.2) Par.?
pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye / (31.1) Par.?
sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ // (31.2) Par.?
brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat / (32.1) Par.?
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam // (32.2) Par.?
aharmukhe vibuddhaḥ san sṛjate vidyayā jagat / (33.1) Par.?
agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ // (33.2) Par.?
abhibhūyeha cārciṣmad vyasṛjat sapta mānasān / (34.1) Par.?
dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam // (34.2) Par.?
manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / (35.1) Par.?
ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ // (35.2) Par.?
ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / (36.1) Par.?
balavāñ jāyate vāyustasya sparśo guṇo mataḥ // (36.2) Par.?
vāyor api vikurvāṇājjyotir bhūtaṃ tamonudam / (37.1) Par.?
rociṣṇu jāyate tatra tad rūpaguṇam ucyate // (37.2) Par.?
jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ / (38.1) Par.?
adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate // (38.2) Par.?
guṇāḥ pūrvasya pūrvasya prāpnuvantyuttarottaram / (39.1) Par.?
teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam // (39.2) Par.?
upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt / (40.1) Par.?
pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam // (40.2) Par.?
ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak / (41.1) Par.?
nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ // (41.2) Par.?
te sametya mahātmānam anyonyam abhisaṃśritāḥ / (42.1) Par.?
śarīrāśrayaṇaṃ prāptāstataḥ puruṣa ucyate // (42.2) Par.?
śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam / (43.1) Par.?
tad āviśanti bhūtāni mahānti saha karmaṇā // (43.2) Par.?
sarvabhūtāni cādāya tapasaścaraṇāya ca / (44.1) Par.?
ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim // (44.2) Par.?
sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ / (45.1) Par.?
ajo janayate brahmā devarṣipitṛmānavān // (45.2) Par.?
lokānnadīḥ samudrāṃśca diśaḥ śailān vanaspatīn / (46.1) Par.?
narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān / (46.2) Par.?
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // (46.3) Par.?
teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire / (47.1) Par.?
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // (47.2) Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte / (48.1) Par.?
ato yanmanyate dhātā tasmāt tat tasya rocate // (48.2) Par.?
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu / (49.1) Par.?
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta // (49.2) Par.?
kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ / (50.1) Par.?
daivam ityapare viprāḥ svabhāvaṃ bhūtacintakāḥ // (50.2) Par.?
pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / (51.1) Par.?
traya ete 'pṛthagbhūtā navivekaṃ tu kecana // (51.2) Par.?
evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat / (52.1) Par.?
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // (52.2) Par.?
tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ / (53.1) Par.?
tena sarvān avāpnoti yān kāmānmanasecchati // (53.2) Par.?
tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat / (54.1) Par.?
sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ // (54.2) Par.?
ṛṣayastapasā vedān adhyaiṣanta divāniśam / (55.1) Par.?
anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā // (55.2) Par.?
ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ / (56.1) Par.?
śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ // (56.2) Par.?
nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ / (57.1) Par.?
ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ // (57.2) Par.?
yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ / (58.1) Par.?
tadanteṣu yathāyuktaṃ kramayogena lakṣyate // (58.2) Par.?
karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ / (59.1) Par.?
ātmasiddhistu vijñātā jahāti prāyaśo balam // (59.2) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / (60.1) Par.?
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // (60.2) Par.?
ārambhayajñāḥ kṣatrasya haviryajñā viśastathā / (61.1) Par.?
paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ // (61.2) Par.?
tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge / (62.1) Par.?
dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā // (62.2) Par.?
apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca / (63.1) Par.?
kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca // (63.2) Par.?
tretāyāṃ tu samastāste prādurāsanmahābalāḥ / (64.1) Par.?
saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ // (64.2) Par.?
tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca / (65.1) Par.?
saṃrodhād āyuṣastvete vyasyante dvāpare yuge // (65.2) Par.?
dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ / (66.1) Par.?
utsīdante sayajñāśca kevalā dharmasetavaḥ // (66.2) Par.?
kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate / (67.1) Par.?
ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ // (67.2) Par.?
adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge / (68.1) Par.?
vikriyante svadharmasthā vedavādā yathāyugam // (68.2) Par.?
yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi / (69.1) Par.?
sṛjyante jaṅgamasthāni tathā dharmā yuge yuge // (69.2) Par.?
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye / (70.1) Par.?
dṛśyante tāni tānyeva tathā brahmāharātriṣu // (70.2) Par.?
vihitaṃ kālanānātvam anādinidhanaṃ tathā / (71.1) Par.?
kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ // (71.2) Par.?
dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ / (72.1) Par.?
svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ // (72.2) Par.?
sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam / (73.1) Par.?
proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi // (73.2) Par.?
pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani / (74.1) Par.?
yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ // (74.2) Par.?
divi sūryāstathā sapta dahanti śikhino 'rciṣā / (75.1) Par.?
sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat // (75.2) Par.?
Duration=0.23188209533691 secs.