Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jalāśayagataṃ viṣṇumuvāca ravinandanaḥ / (1.2) Par.?
taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca // (1.3) Par.?
vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca / (2.1) Par.?
ke tatra cartvijo nātha vedī vā kīdṛśī bhavet // (2.2) Par.?
dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca / (3.1) Par.?
dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ // (3.2) Par.?
matsya uvāca / (4.1) Par.?
śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ / (4.2) Par.?
purāṇeṣvitihāso'yaṃ paṭhyate vedavādibhiḥ // (4.3) Par.?
prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe / (5.1) Par.?
puṇye'hni viprakathite kṛtvā brāhmaṇavācanam // (5.2) Par.?
prāgudakpravaṇe deśe taḍāgasya samīpataḥ / (6.1) Par.?
caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām // (6.2) Par.?
tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ / (7.1) Par.?
vedyāśca parito gartā ratnimātrāstrimekhalāḥ // (7.2) Par.?
nava saptātha vā pañca nātiriktā nṛpātmaja / (8.1) Par.?
vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā // (8.2) Par.?
gartāśca tatra sapta syustriparvocchritamekhalāḥ / (9.1) Par.?
sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ // (9.2) Par.?
aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu / (10.1) Par.?
maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet // (10.2) Par.?
śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai / (11.1) Par.?
aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ // (11.2) Par.?
sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ / (12.1) Par.?
kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ // (12.2) Par.?
pratigarteṣu kalaśī yajñopakaraṇāni ca / (13.1) Par.?
vyajanaṃ cāmare śubhre tāmrapātre suvistṛte // (13.2) Par.?
tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam / (14.1) Par.?
ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ // (14.2) Par.?
tryaratnimātro yūpaḥ syātkṣāravṛkṣavinirmitaḥ / (15.1) Par.?
yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā // (15.2) Par.?
hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ / (16.1) Par.?
kuṇḍalāni ca haimāni keyūrakaṭakāni ca // (16.2) Par.?
tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca / (17.1) Par.?
pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ / (17.2) Par.?
dadyācchayanasaṃyuktamātmanaścāpi yatpriyam // (17.3) Par.?
sauvarṇakūrmamakarau rājatau matsyadundubhau / (18.1) Par.?
tāmrau kulīramaṇḍūkāvāyasaḥ śiśumārakaḥ / (18.2) Par.?
evamāsādya tatsarvamādāveva viśāṃ pate // (18.3) Par.?
śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ / (19.1) Par.?
sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // (19.2) Par.?
yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ / (20.1) Par.?
paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam // (20.2) Par.?
tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca / (21.1) Par.?
añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit // (21.2) Par.?
ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham / (22.1) Par.?
caturasraṃ ca parito vṛttaṃ madhye suśobhanam // (22.2) Par.?
vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ / (23.1) Par.?
vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ // (23.2) Par.?
kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ / (24.1) Par.?
brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ // (24.2) Par.?
vināyakaṃ ca vinyasya kamalāmambikāṃ tathā / (25.1) Par.?
śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ // (25.2) Par.?
puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam / (26.1) Par.?
kumbhān sajalagarbhāṃstānvāsobhiḥ pariveṣṭayet // (26.2) Par.?
puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ / (27.1) Par.?
paṭhadhvamiti tānbrūyādācāryastvabhipūjayet // (27.2) Par.?
bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau / (28.1) Par.?
sāmagau paścime tadvaduttareṇa tvatharvaṇau // (28.2) Par.?
udaṅmukho dakṣiṇato yajamāna upāviśet / (29.1) Par.?
yajadhvamiti tānbrūyāddhautrikānpunareva tu // (29.2) Par.?
utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān / (30.1) Par.?
evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit // (30.2) Par.?
juhuyādvāruṇairmantrairājyaṃ ca samidhastathā / (31.1) Par.?
ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ // (31.2) Par.?
grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca / (32.1) Par.?
marudbhyo lokapālebhyo vidhivadviśvakarmaṇe // (32.2) Par.?
rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam / (33.1) Par.?
japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // (33.2) Par.?
śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam / (34.1) Par.?
saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ // (34.2) Par.?
vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām / (35.1) Par.?
śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca // (35.2) Par.?
vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram / (36.1) Par.?
gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā / (36.2) Par.?
gāyeyuḥ sāmagā rājanpaścimaṃ dvāramāśritāḥ // (36.3) Par.?
atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā / (37.1) Par.?
japeyurmanasā devamāśritya varuṇaṃ prabhum // (37.2) Par.?
pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam / (38.1) Par.?
gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt / (38.2) Par.?
mṛdamādāya kumbheṣu prakṣipeccatvarāttathā // (38.3) Par.?
rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca / (39.1) Par.?
snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam // (39.2) Par.?
pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ / (40.1) Par.?
evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // (40.2) Par.?
tataḥ prabhāte vimale saṃjāte'tha śataṃ gavām / (41.1) Par.?
brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ / (41.2) Par.?
pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha // (41.3) Par.?
tataḥ sāṃvatsaraprokte śubhe lagne suśobhane / (42.1) Par.?
vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ // (42.2) Par.?
kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet / (43.1) Par.?
sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate // (43.2) Par.?
pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām / (44.1) Par.?
tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ / (44.2) Par.?
dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ // (44.3) Par.?
mahānadījalopetāṃ dadhyakṣatasamanvitām / (45.1) Par.?
uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet // (45.2) Par.?
atharvaṇena saṃsnātāṃ punarmāmetyatheti ca / (46.1) Par.?
āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam // (46.2) Par.?
pūjayitvā sarastatra baliṃ dadyātsamantataḥ / (47.1) Par.?
punardināni hotavyaṃ catvāri munisattamāḥ // (47.2) Par.?
caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ / (48.1) Par.?
dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ // (48.2) Par.?
kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca / (49.1) Par.?
ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ / (49.2) Par.?
hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet // (49.3) Par.?
tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā / (50.1) Par.?
bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ / (50.2) Par.?
evameṣa purāṇeṣu taḍāgavidhirucyate // (50.3) Par.?
kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca / (51.1) Par.?
eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca // (51.2) Par.?
mantratastu viśeṣaḥ syātprāsādādyānabhūmiṣu / (52.1) Par.?
ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā / (52.2) Par.?
alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām // (52.3) Par.?
prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam / (53.1) Par.?
śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam / (53.2) Par.?
vājapeyātirātrābhyāṃ hemante śiśire sthitam // (53.3) Par.?
aśvamedhasamaṃ prāhurvasantasamaye sthitam / (54.1) Par.?
grīṣme'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate // (54.2) Par.?
etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ / (55.1) Par.?
sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca // (55.2) Par.?
anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ / (56.1) Par.?
sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ // (56.2) Par.?
Duration=0.21317887306213 secs.