Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam / (1.2) Par.?
yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet // (1.3) Par.?
kauberaṃ vāruṇaṃ yāmyaṃ vāyavyaṃ tu tataḥ param / (2.1) Par.?
yatra siddhā mahāprājñā lokapālā mahābalāḥ // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha / (3.2) Par.?
narmadātaṭamāśritya hyetanme vaktumarhasi // (3.3) Par.?
śrīmārkaṇḍeya uvāca / (4.1) Par.?
adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati / (4.2) Par.?
saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire // (4.3) Par.?
kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale / (5.1) Par.?
sthāvare jaṅgame sarve bhūtagrāme caturvidhe // (5.2) Par.?
dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā / (6.1) Par.?
ādhāraḥ sarvabhūtānāṃ trailokye sacarācare // (6.2) Par.?
evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ / (7.1) Par.?
tapaste cakruratulaṃ mārutāhāratatparāḥ // (7.2) Par.?
tatastuṣṭo mahādevaḥ kṛtasyārddhe gate tadā / (8.1) Par.?
anurūpeṇa rājendra yugasya parameśvaraḥ // (8.2) Par.?
vareṇa chandayāmāsa lokapālān mahābalān / (9.1) Par.?
yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham // (9.2) Par.?
etacchrutvā vacastasya lokapālā jagaddhitāḥ / (10.1) Par.?
varadaṃ prārthayāmāsur devaṃ varam anuttamam // (10.2) Par.?
kubera uvāca / (11.1) Par.?
yadi tuṣṭo mahādeva yadi deyo varo mama / (11.2) Par.?
yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti // (11.3) Par.?
tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ / (12.1) Par.?
tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu // (12.2) Par.?
varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram / (13.1) Par.?
krīḍeyaṃ vāruṇe loke yādogaṇasamanvitaḥ // (13.2) Par.?
jagādāśu tato vāyuḥ praṇamya tu maheśvaram / (14.1) Par.?
vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata // (14.2) Par.?
teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ / (15.1) Par.?
sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ // (15.2) Par.?
gate maheśvare deve yathāsthānaṃ tu te sthitāḥ / (16.1) Par.?
sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak // (16.2) Par.?
kuberaśca kubereśaṃ yamaścaiva yameśvaram / (17.1) Par.?
varuṇo varuṇeśaṃ tu vāto vāteśvaraṃ nṛpa // (17.2) Par.?
tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ / (18.1) Par.?
sarve sarveśvaraṃ deva pūjayitvā yathāvidhi // (18.2) Par.?
āhvayāmāsus tān viprānsarve sarveśvarā iva / (19.1) Par.?
kṣāntadāntajitakrodhānsarvabhūtābhayapradān // (19.2) Par.?
vedavidyāvratasnātān sarvaśāstraviśāradān / (20.1) Par.?
ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān // (20.2) Par.?
cāturvidhyaṃ tu sarveṣāṃ dānaṃ dāsyāma gṛhṇata / (21.1) Par.?
evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam // (21.2) Par.?
tatra sthāne dadus teṣāṃ bhūmidānam anuttamam / (22.1) Par.?
yāvaccandraśca sūryaśca yāvat tiṣṭhati medinī // (22.2) Par.?
tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana / (23.1) Par.?
rājā vā rājatulyo vā lokapālair anuttamam // (23.2) Par.?
dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ / (24.1) Par.?
śoṣayeddhanado vittaṃ tasya pāpasya bhārata // (24.2) Par.?
śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā / (25.1) Par.?
āyurnayati tasyāśu yamaḥ saṃyamano mahān // (25.2) Par.?
niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata / (26.1) Par.?
tasmāt sarvaprayatnena brāhmaṇebhyo yudhiṣṭhira / (26.2) Par.?
bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ // (26.3) Par.?
rājā vṛkṣo brāhmaṇāstasya mūlaṃ bhṛtyāḥ parṇā mantriṇastasya śākhāḥ / (27.1) Par.?
tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ // (27.2) Par.?
ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ / (28.1) Par.?
ācchettā cāvamantā ca tānyeva narake vaset // (28.2) Par.?
svadattā paradattā vā pālanīyā vasuṃdharā / (29.1) Par.?
yasya yasya yadā bhūmistasya tasya tadā phalam // (29.2) Par.?
devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa / (30.1) Par.?
pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape // (30.2) Par.?
svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira / (31.1) Par.?
mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam // (31.2) Par.?
āyuryaśo balaṃ vittaṃ saṃtatiścākṣayā nṛpa / (32.1) Par.?
teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ // (32.2) Par.?
evamuktvā tu tān sarvāṃllokapālān dvijottamān / (33.1) Par.?
pūjayitvā vidhānena praṇipatya vyasarjayan // (33.2) Par.?
gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ / (34.1) Par.?
lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ // (34.2) Par.?
asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ / (35.1) Par.?
alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ // (35.2) Par.?
śāpaṃ dattvā tadā krodhād brāhmaṇāya yudhiṣṭhira / (36.1) Par.?
daridrāḥ satataṃ mūrkhā bhaveyuśca yayurgṛhān // (36.2) Par.?
tadāprabhṛti te sarve brāhmaṇā dhanavarjitāḥ / (37.1) Par.?
śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ // (37.2) Par.?
na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam / (38.1) Par.?
bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt // (38.2) Par.?
kubereśo naraḥ snātvā yastu pūjayate śivam / (39.1) Par.?
gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet // (39.2) Par.?
yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram / (40.1) Par.?
sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ // (40.2) Par.?
pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam / (41.1) Par.?
yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu // (41.2) Par.?
sutṛptāstena toyena pitaraśca pitāmahāḥ / (42.1) Par.?
svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ // (42.2) Par.?
varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram / (43.1) Par.?
vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam // (43.2) Par.?
mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ / (44.1) Par.?
sa gacchet tatra yānena gīyamāno 'psarogaṇaiḥ // (44.2) Par.?
vāteśvare naraḥ snātvā sampūjya ca maheśvaram / (45.1) Par.?
jāyate kṛtakṛtyo 'sau lokapālānavekṣayan // (45.2) Par.?
kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ / (46.1) Par.?
snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam // (46.2) Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (47.1) Par.?
nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye // (47.2) Par.?
etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam / (48.1) Par.?
paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet // (48.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ // (49.1) Par.?
Duration=0.20321989059448 secs.