Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman / (1.1) Par.?
nāmnā vararuciḥ kiṃca kātyāyana iti śrutaḥ // (1.2) Par.?
pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām / (2.1) Par.?
khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm // (2.2) Par.?
tapasārādhitā devī svapnādeśena sā ca tam / (3.1) Par.?
prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum // (3.2) Par.?
vyāghravānarasaṃkīrṇe nistoyaparuṣadrume / (4.1) Par.?
bhramaṃstatra ca sa prāṃśuṃ nyagrodhatarumaikṣata // (4.2) Par.?
dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam / (5.1) Par.?
kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham // (5.2) Par.?
sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ / (6.1) Par.?
kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare // (6.2) Par.?
sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ / (7.1) Par.?
tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt // (7.2) Par.?
svato me nāsti vijñānaṃ kiṃtu śarvānmayā śrutam / (8.1) Par.?
ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te // (8.2) Par.?
kapāleṣu śmaśāneṣu kasmāddeva ratistava / (9.1) Par.?
iti pṛṣṭastato devyā bhagavānidamabravīt // (9.2) Par.?
purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat / (10.1) Par.?
mayā tato vibhidyoruṃ raktabindurnipātitaḥ // (10.2) Par.?
jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān / (11.1) Par.?
niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā // (11.2) Par.?
tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te / (12.1) Par.?
ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye // (12.2) Par.?
evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau / (13.1) Par.?
puruṣas tena mūrdhānam athaitasyāham achidam // (13.2) Par.?
tato 'nutāpena mayā mahāvratamagṛhyata / (14.1) Par.?
ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me // (14.2) Par.?
kiṃcaitanme kapālātma jagaddevi kare sthitam / (15.1) Par.?
pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ // (15.2) Par.?
ityukte śaṃbhunā tatra śroṣyāmīti sakautuke / (16.1) Par.?
sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt // (16.2) Par.?
sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati / (17.1) Par.?
tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ // (17.2) Par.?
piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ / (18.1) Par.?
yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti // (18.2) Par.?
saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ / (19.1) Par.?
vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ // (19.2) Par.?
bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ / (20.1) Par.?
śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ // (20.2) Par.?
śāpāvatīrṇād ākarṇya puṣpadantānmahākathām / (21.1) Par.?
uktvā mālyavate tāṃ ca śāpātprāptāya martyatām // (21.2) Par.?
tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati / (22.1) Par.?
itīha dhanadenāsya śāpānto vihitastadā // (22.2) Par.?
tvayā ca puṣpadantasya sa eveti smara priye / (23.1) Par.?
etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ // (23.2) Par.?
itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ / (24.1) Par.?
ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam // (24.2) Par.?
smṛtvā vararucirjātiṃ suptotthita ivāvadat / (25.1) Par.?
sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu // (25.2) Par.?
ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ / (26.1) Par.?
kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt // (26.2) Par.?
deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām / (27.1) Par.?
tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ // (27.2) Par.?
tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho / (28.1) Par.?
māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe // (28.2) Par.?
tato vararucistasya praṇatasyānurodhataḥ / (29.1) Par.?
sarvamājanmavṛttāntaṃ vistarādidamabravīt // (29.2) Par.?
kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi / (30.1) Par.?
dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat // (30.2) Par.?
munikanyā ca sā śāpāttasyāṃ jātāvavātarat / (31.1) Par.?
tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ // (31.2) Par.?
tato mamātibālasya pitā pañcatvamāgataḥ / (32.1) Par.?
atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ // (32.2) Par.?
athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā / (33.1) Par.?
ekarātrinivāsārthaṃ dūrādhvaparidhūsarau // (33.2) Par.?
tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ / (34.1) Par.?
tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam // (34.2) Par.?
nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta / (35.1) Par.?
ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham // (35.2) Par.?
tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat / (36.1) Par.?
etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau // (36.2) Par.?
avocattau ca manmātā he putrau nātra saṃśayaḥ / (37.1) Par.?
sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi // (37.2) Par.?
jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata / (38.1) Par.?
tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ // (38.2) Par.?
tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat / (39.1) Par.?
gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā // (39.2) Par.?
ekaśrutadharatvena māṃ niścitya kathāmimām / (40.1) Par.?
vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt // (40.2) Par.?
vetasākhye pure mātardevasvāmikarambhakau / (41.1) Par.?
abhūtāṃ bhrātarau viprāvatiprītau parasparam // (41.2) Par.?
tayorekasya putro 'yamindradatto 'parasya ca / (42.1) Par.?
ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ // (42.2) Par.?
tacchokādindradattasya pitā yāto mahāpatham / (43.1) Par.?
asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā // (43.2) Par.?
tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau / (44.1) Par.?
gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ // (44.2) Par.?
tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat / (45.1) Par.?
asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ // (45.2) Par.?
tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ / (46.1) Par.?
kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti // (46.2) Par.?
athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ / (47.1) Par.?
astīha mūrkho varṣākhyo vipra ityavadajjanaḥ // (47.2) Par.?
tato dolādhirūḍhena gatvā cittena tatkṣaṇam / (48.1) Par.?
gṛhamāvāmapaśyāva varṣasya vidhurasthiti // (48.2) Par.?
mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram / (49.1) Par.?
vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām // (49.2) Par.?
tatra dhyānasthitaṃ varṣamālokyābhyantare tadā / (50.1) Par.?
upāgatau svas tatpatnīṃ vihitātithyasatkriyām // (50.2) Par.?
dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām / (51.1) Par.?
guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim // (51.2) Par.?
praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ / (52.1) Par.?
svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā // (52.2) Par.?
putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām / (53.1) Par.?
ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat // (53.2) Par.?
śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ / (54.1) Par.?
madbhartā copavarṣaśca tasya putrāvimāvubhau // (54.2) Par.?
ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ / (55.1) Par.?
tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe // (55.2) Par.?
kadācidatha samprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ / (56.1) Par.?
saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam // (56.2) Par.?
kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ / (57.1) Par.?
śītakāle nidāghe ca snānakleśaklamāpaham // (57.2) Par.?
dattaṃ na pratipadyanta ityācāro hi kutsitaḥ / (58.1) Par.?
taddevaragṛhiṇyā me dattamasmai sadakṣiṇam // (58.2) Par.?
tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam / (59.1) Par.?
mūrkhabhāvakṛtenāntarmanyunā paryatapyata // (59.2) Par.?
tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat / (60.1) Par.?
tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ // (60.2) Par.?
sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ / (61.1) Par.?
ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ // (61.2) Par.?
āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat / (62.1) Par.?
tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati // (62.2) Par.?
ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām / (63.1) Par.?
tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ // (63.2) Par.?
śrutvaitaddharṣapatnītas tūrṇaṃ daurgatyahānaye / (64.1) Par.?
dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt // (64.2) Par.?
athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit / (65.1) Par.?
labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava // (65.2) Par.?
ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava / (66.1) Par.?
tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye // (66.2) Par.?
iti vyāḍivacaḥ śrutvā manmātā sādarāvadat / (67.1) Par.?
sarvaṃ saṃgatam evaitadastyatra pratyayo mama // (67.2) Par.?
tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā / (68.1) Par.?
gaganādevam udabhūd aśarīrā sarasvatī // (68.2) Par.?
eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati / (69.1) Par.?
kiṃca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati // (69.2) Par.?
nāmnā vararuciś cāyaṃ tat tad asmai hi rocate / (70.1) Par.?
yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat // (70.2) Par.?
ata eva vivṛddhe 'smin bālake cintayāmy aham / (71.1) Par.?
kva sa varṣa upādhyāyo bhaved iti divāniśam // (71.2) Par.?
adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ / (72.1) Par.?
tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ // (72.2) Par.?
iti manmātṛvacanaṃ śrutvā tau harṣanirbharau / (73.1) Par.?
vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām // (73.2) Par.?
athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam / (74.1) Par.?
vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā // (74.2) Par.?
tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā / (75.1) Par.?
māmādāya nijotsāhaśamitāśeṣatadvyatham // (75.2) Par.?
manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham / (76.1) Par.?
vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ // (76.2) Par.?
atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ / (77.1) Par.?
skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'pyamanyata // (77.2) Par.?
kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi / (78.1) Par.?
varṣopādhyāya oṃkāramakaroddivyayā girā // (78.2) Par.?
tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ / (79.1) Par.?
adhyāpayitum asmāṃśca pravṛtto 'bhūdasau tataḥ // (79.2) Par.?
sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā / (80.1) Par.?
triśrutaṃ cendradattena guruṇoktamagṛhyata // (80.2) Par.?
dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ / (81.1) Par.?
kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ // (81.2) Par.?
kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ / (82.1) Par.?
api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ // (82.2) Par.?
rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ / (83.1) Par.?
varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ // (83.2) Par.?
Duration=0.42481517791748 secs.