Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ / (1.1) Par.?
tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti / (1.2) Par.?
bhagavān āha candano nāma pratyekabuddho babhūva tasyeti / (1.3) Par.?
bhikṣava ūcuḥ kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti / (1.4) Par.?
bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta / (1.5) Par.?
tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye // (1.6) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam / (2.1) Par.?
dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati / (2.2) Par.?
so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ / (2.3) Par.?
sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate / (2.4) Par.?
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ca / (2.5) Par.?
tac ca naivam / (2.6) Par.?
yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ / (2.7) Par.?
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (2.8) Par.?
katameṣāṃ trayāṇām / (2.9) Par.?
mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati / (2.10) Par.?
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (2.11) Par.?
sa caivam āyācanaparas tiṣṭhati / (2.12) Par.?
tasya codyāne mahāpadmini tatra padmam atipramāṇaṃ jātam / (2.13) Par.?
tad divase divase vardhate na tu phullati / (2.14) Par.?
tata ārāmikeṇa rājñe niveditam / (2.15) Par.?
rājñā uktaḥ parīkṣyatām etat padmam iti / (2.16) Par.?
yāvad apareṇa samayena sūryodaye tat padmaṃ vikasitam / (2.17) Par.?
tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ / (2.18) Par.?
tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ / (2.19) Par.?
tata ārāmikeṇa rājñe niveditam / (2.20) Par.?
tato rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ / (2.21) Par.?
sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti / (2.22) Par.?
tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti / (2.23) Par.?
tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān / (2.24) Par.?
yatra yatra sa dārakaḥ pādau sthāpayati tatra tatra padmāni prādurbhavanti / (2.25) Par.?
tatas tasya candana iti nāma kṛtam // (2.26) Par.?
yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam / (3.1) Par.?
tad arhati devaś candanaṃ kumāram utsraṣṭum / (3.2) Par.?
rājāha evam astv iti / (3.3) Par.?
tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum / (3.4) Par.?
tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca / (3.5) Par.?
tāny arkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti // (3.6) Par.?
atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti / (4.1) Par.?
tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ / (4.2) Par.?
tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā / (4.3) Par.?
yāvacchuddhāvāsakāyikair devais tasmai kāṣāyāṇy upanāmitāni / (4.4) Par.?
tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni / (4.5) Par.?
bhagavān āha ataś candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiś ceti // (4.6) Par.?
bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti / (5.1) Par.?
bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ / (5.2) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (5.3) Par.?
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (5.4) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (5.5) Par.?
idam avocad bhagavān / (6.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (6.2) Par.?
Duration=0.093829870223999 secs.