Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
iti bhītaḥ prajādrohāt sarvadharmavivitsayā / (1.2) Par.?
tato vinaśanaṃ prāgādyatra devavrato 'patat // (1.3) Par.?
tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ / (2.1) Par.?
anvagacchan rathairviprā vyāsadhaumyādayastathā // (2.2) Par.?
bhagavān api viprarṣe rathena sadhanañjayaḥ / (3.1) Par.?
sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ // (3.2) Par.?
dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram / (4.1) Par.?
praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā // (4.2) Par.?
tatra brahmarṣayaḥ sarve devarṣayaśca sattama / (5.1) Par.?
rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam // (5.2) Par.?
parvato nārado dhaumyo bhagavān bādarāyaṇaḥ / (6.1) Par.?
bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ // (6.2) Par.?
vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ / (7.1) Par.?
kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ // (7.2) Par.?
anye ca munayo brahman brahmarātādayo 'malāḥ / (8.1) Par.?
śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ // (8.2) Par.?
tān sametān mahābhāgān upalabhya vasūttamaḥ / (9.1) Par.?
pūjayāmāsa dharmajño deśakālavibhāgavit // (9.2) Par.?
kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram / (10.1) Par.?
hṛdisthaṃ pūjayāmāsa māyayopāttavigraham // (10.2) Par.?
pāṇḍuputrān upāsīnān praśrayapremasaṃgatān / (11.1) Par.?
abhyācaṣṭānurāgāśrair andhībhūtena cakṣuṣā // (11.2) Par.?
aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ / (12.1) Par.?
jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ // (12.2) Par.?
saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ / (13.1) Par.?
yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ // (13.2) Par.?
sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam / (14.1) Par.?
sapālo yadvaśe loko vāyoriva ghanāvaliḥ // (14.2) Par.?
yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ / (15.1) Par.?
kṛṣṇo 'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇastato vipat // (15.2) Par.?
na hyasya karhicidrājan pumān veda vidhitsitam / (16.1) Par.?
yadvijijñāsayā yuktā muhyanti kavayo 'pi hi // (16.2) Par.?
tasmādidaṃ daivatantraṃ vyavasya bharatarṣabha / (17.1) Par.?
tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho // (17.2) Par.?
eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān / (18.1) Par.?
mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu // (18.2) Par.?
asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ / (19.1) Par.?
devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa // (19.2) Par.?
yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam / (20.1) Par.?
akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim // (20.2) Par.?
sarvātmanaḥ samadṛśo hyadvayasyānahaṃkṛteḥ / (21.1) Par.?
tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit // (21.2) Par.?
tathāpyekāntabhakteṣu paśya bhūpānukampitam / (22.1) Par.?
yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ // (22.2) Par.?
bhaktyāveśya mano yasmin vācā yannāma kīrtayan / (23.1) Par.?
tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ // (23.2) Par.?
sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham / (24.1) Par.?
prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ // (24.2) Par.?
sūta uvāca / (25.1) Par.?
yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare / (25.2) Par.?
apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām // (25.3) Par.?
puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam / (26.1) Par.?
vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān // (26.2) Par.?
dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ / (27.1) Par.?
strīdharmān bhagavaddharmān samāsavyāsayogataḥ // (27.2) Par.?
dharmārthakāmamokṣāṃśca sahopāyān yathā mune / (28.1) Par.?
nānākhyānetihāseṣu varṇayāmāsa tattvavit // (28.2) Par.?
dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ / (29.1) Par.?
yo yoginaś chandamṛtyor vāñchitas tūttarāyaṇaḥ // (29.2) Par.?
tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe / (30.1) Par.?
kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat // (30.2) Par.?
viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ / (31.1) Par.?
nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam // (31.2) Par.?
śrībhīṣma uvāca / (32.1) Par.?
iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni / (32.2) Par.?
svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ // (32.3) Par.?
tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne / (33.1) Par.?
vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā // (33.2) Par.?
yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṃkṛtāsye / (34.1) Par.?
mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā // (34.2) Par.?
sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya / (35.1) Par.?
sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu // (35.2) Par.?
vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā / (36.1) Par.?
kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu // (36.2) Par.?
svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ / (37.1) Par.?
dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ // (37.2) Par.?
śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me / (38.1) Par.?
prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ // (38.2) Par.?
vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye / (39.1) Par.?
bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam // (39.2) Par.?
lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ / (40.1) Par.?
kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ // (40.2) Par.?
munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām / (41.1) Par.?
arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā // (41.2) Par.?
tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām / (42.1) Par.?
pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ // (42.2) Par.?
sūta uvāca / (43.1) Par.?
kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ / (43.2) Par.?
ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat // (43.3) Par.?
sampadyamānam ājñāya bhīṣmaṃ brahmaṇi niṣkale / (44.1) Par.?
sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye // (44.2) Par.?
tatra dundubhayo nedurdevamānavavāditāḥ / (45.1) Par.?
śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ // (45.2) Par.?
tasya nirharaṇādīni samparetasya bhārgava / (46.1) Par.?
yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat // (46.2) Par.?
tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ / (47.1) Par.?
tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ // (47.2) Par.?
tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam / (48.1) Par.?
pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm // (48.2) Par.?
pitrā cānumato rājā vāsudevānumoditaḥ / (49.1) Par.?
cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ // (49.2) Par.?
Duration=0.36718893051147 secs.