Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, saṃnyāsa, vānaprastha, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha varṇāśramadharmam / (1.1) Par.?
brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ / (1.2) Par.?
yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ / (1.3) Par.?
pūrveṣāṃ trayāṇāṃ niṣekādyāḥ saṃskārā vidhīyante / (1.4) Par.?
teṣāṃ dvijanmanāṃ vedādhikāraḥ / (1.5) Par.?
tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti / (1.6) Par.?
kṣatriyavaiśyayor yajanādhyayanadānāni / (1.7) Par.?
kṣatriyasya prajāpālyaduṣṭanigrahayuddhāḥ / (1.8) Par.?
vaiśyasya pāśupālyakusīdavāṇijyāni / (1.9) Par.?
śūdrasya dvijanmanāṃ śuśrūṣā kṛṣiś caiva / (1.10) Par.?
brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva / (1.11) Par.?
tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti // (1.12) Par.?
upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti / (2.1) Par.?
sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt / (2.2) Par.?
anukto yat kiṃcit karma nācarati / (2.3) Par.?
anukto 'pi svādhyāyanityakarmāṇy ācaret / (2.4) Par.?
uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta / (2.5) Par.?
adveṣī vākcittānukūlaḥ priyaṃ satyaṃ vadati / (2.6) Par.?
ārto 'py asatyāpriyaṃ nindaṃ nācakṣīta / (2.7) Par.?
madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt / (2.8) Par.?
guruvṛddhadīkṣitānām ākhyāṃ na brūyāt / (2.9) Par.?
gurvabhāve tatputre ca guruvat karmācarati // (2.10) Par.?
brahmacāriṇaś caturvidhā gāyatro brāhmaḥ prājāpatyo naiṣṭhika iti / (3.1) Par.?
gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī / (3.2) Par.?
brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt / (3.3) Par.?
prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti / (3.4) Par.?
prājāpatye trisaṃvatsarād ūrdhvaṃ na tiṣṭhed ity ṛṣayo vadanti / (3.5) Par.?
naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati // (3.6) Par.?
Behaviour of the gṛhastha
dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati / (4.1) Par.?
bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati / (4.2) Par.?
aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta / (4.3) Par.?
dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet / (4.4) Par.?
ṛṇatrayeṇa mukto 'nṛṇo bhavati // (4.5) Par.?
Four classes of gṛhasthas
gṛhasthāś caturvidhā vārttāvṛttiḥ śālīnavṛttir yāyāvaro ghorācārikaś ceti / (5.1) Par.?
vārttāvṛttiḥ kṛṣigorakṣyavāṇijyopajīvī / (5.2) Par.?
śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca / (5.3) Par.?
yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute / (5.4) Par.?
ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati / (5.5) Par.?
nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti // (5.6) Par.?
śrāmaṇaka fire
gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet / (6.1) Par.?
pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt / (6.2) Par.?
tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ / (6.3) Par.?
śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ / (6.4) Par.?
śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā / (6.5) Par.?
madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā / (6.6) Par.?
adhastād ūrdhvavedivistāronnatā tṛtīyā vedir / (6.7) Par.?
dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt / (6.8) Par.?
patnīko dārair agnibhir vinā vanaṃ gacchet // (6.9) Par.?
Types of vānaprasthas
vānaprasthāḥ sapatnīkāpatnīkāś ceti / (7.1) Par.?
sapatnīkāś caturvidhā audumbaro vairiñco vālakhilyaḥ phenapaś ceti / (7.2) Par.?
audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati / (7.3) Par.?
śrāmaṇakāgnim ekam evādhāya juhotīty eke / (7.4) Par.?
vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati / (7.5) Par.?
vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt / (7.6) Par.?
asya sūrya evāgnir bhavatīty āmananti / (7.7) Par.?
phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate // (7.8) Par.?
apatnīkā bahuvidhāḥ / (8.1) Par.?
kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate // (8.2) Par.?
Types and behaviour of bhikṣus
atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti / (9.1) Par.?
tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante / (9.2) Par.?
bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante / (9.3) Par.?
haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante / (9.4) Par.?
paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā / (9.5) Par.?
na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ / (9.6) Par.?
sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti / (9.7) Par.?
brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati / (9.8) Par.?
sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā / (9.9) Par.?
niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti / (9.10) Par.?
tatra niṣkāmam dvividhaṃ bhavati pravṛttir nivṛttiś ceti / (9.11) Par.?
pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ / (9.12) Par.?
tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo / (9.13) Par.?
nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate // (9.14) Par.?
Types of Yogins
nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti / (10.1) Par.?
anirodhakā nirodhakā mārgagā vimārgagāś ceti caturvidhāḥ sāraṅgā / (10.2) Par.?
dūragā adūragā bhrūmadhyagā asambhaktāḥ sambhaktāś cety ekārthyāḥ pañcadhā bhavanti / (10.3) Par.?
na saṃkhyāvanto visaragāḥ / (10.4) Par.?
tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ / (10.5) Par.?
teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi / (10.6) Par.?
ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi / (10.7) Par.?
ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ / (10.8) Par.?
ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti // (10.9) Par.?
athaikārṣyāḥ / (11.1) Par.?
eka evarṣir yeṣāṃ te ekārṣyāḥ / (11.2) Par.?
teṣu ye dūragās teṣām ayaṃ mārgaḥ / (11.3) Par.?
piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti / (11.4) Par.?
ye 'dūragās teṣām ayaṃ dharmaḥ / (11.5) Par.?
kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti / (11.6) Par.?
bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti / (11.7) Par.?
asambhaktā nāma manasā dhyānaṃ kurvanti / (11.8) Par.?
tatpratipādanāgamaṃ śrotreṇa śṛṇvanti / (11.9) Par.?
cakṣuṣā devatākāraṃ paśyanti / (11.10) Par.?
ghrāṇena gandham anubhavanti / (11.11) Par.?
pāṇinā devatāṃ namaskurvanti / (11.12) Par.?
sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati / (11.13) Par.?
tasmād brahmaṇo 'nyan na kutracid ātmānaṃ pratipadyate 'sau / (11.14) Par.?
bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ / (11.15) Par.?
tasmād brahmavyatiriktam anyan nopapadyate / (11.16) Par.?
vividhasaraṇād vividhadarśanāt kupathagāmitvād visaragāḥ / (11.17) Par.?
purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ / (11.18) Par.?
visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ / (11.19) Par.?
kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti / (11.20) Par.?
ete paramātmasaṃyogam eva necchanti / (11.21) Par.?
hṛdistha eva puruṣa iti vadanti / (11.22) Par.?
kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti / (11.23) Par.?
teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani / (11.24) Par.?
tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ / (11.25) Par.?
saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate // (11.26) Par.?
Duration=0.3636679649353 secs.