Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15373
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 66
madhunā prathamam pūrayati // (1) Par.?
etad vā etasya priyaṃ dhāma // (2) Par.?
tenaivainaṃ samardhayati // (3) Par.?
[... au1 letterausjhjh] iti prāñcam abhyudānayanti // (4) Par.?
eṣa vai devalokaḥ // (5) Par.?
devalokam evainam abhyudānayanti // (6) Par.?
patnīm udānayanty asthūritvāya // (7) Par.?
vāsasā patnīṃ pracchādayati // (8) Par.?
sarvadevatyaṃ vai vāsaḥ // (9) Par.?
sarvābhir evaināṃ devatābhis samardhayati // (10) Par.?
sāma saṃpreṣyati // (11) Par.?
upagāyanam evāsyaitat // (12) Par.?
atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti // (13) Par.?
imāṃllokān mā hiṃsīr ity evaitad āha // (14) Par.?
prāṇam me pāhīty ātmana evaitām āśiṣam āśāste // (15) Par.?
vyadhve dvitīyam upayanty abhiprayānti // (16) Par.?
brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti // (17) Par.?
prajām mā hiṃsīr ity evaitad āha // (18) Par.?
vyānam me pāhīty ātmana evaitām āśiṣam āśāste // (19) Par.?
p. 68
upaprāpya tṛtīyam upayanty abhiprayānti // (20) Par.?
prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi / (21.1) Par.?
śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti // (21.2) Par.?
prāṇān mā hiṃsīr ity evaitad āha // (22) Par.?
apānam me pāhīty ātmana evaitām āśiṣam āśāste // (23) Par.?
[... au1 letterausjhjh] vedā bhavanti // (24) Par.?
keśān evainān tat karoty abhitaḥ kapālāni // (25) Par.?
kapālāny eva tat karoty abhito rukmau nidadhāti // (26) Par.?
cakṣuṣī eva tat karoti // (27) Par.?
paścāc caruṣṭhālī nidadhāti // (28) Par.?
āsyam eva tat karoti // (29) Par.?
paścāt sruvaṃ nidadhāti // (30) Par.?
grīvām eva tat karoti // (31) Par.?
abhitaḥ śaphau nidadhāti // (32) Par.?
aṃsā eva tat karoti // (33) Par.?
srucau bāhū karoti sātmatvāya // (34) Par.?
abhito dhavitre bhavataḥ // (35) Par.?
pārśve eva tat karoti // (36) Par.?
madhya upayāmo rajjvoś ca vaiṇavāni bhavanti // (37) Par.?
udaram eva tat karoti // (38) Par.?
paścād auṣṭhyau nidadhāti // (39) Par.?
upastham eva tat karoti // (40) Par.?
abhito mayūkhā bhavanti // (41) Par.?
jaṅghe ūrū eva tat karoti // (42) Par.?
abhito dhṛṣṭī nidadhāti // (43) Par.?
pādā eva tat karoti // (44) Par.?
madhye dhavitram nidadhāti // (45) Par.?
nābhim eva tat karoti // (46) Par.?
upary āsandīm nidadhāti // (47) Par.?
ura eva tat karoti // (48) Par.?
kṛṣṇājinena pracchādayati // (49) Par.?
brahmaṇo vā etad rūpam yat kṛṣṇājinam // (50) Par.?
brahmaṇaivainam pracchādayati // (51) Par.?
muñjaiḥ pracchādayati // (52) Par.?
ūrg vai muñjāḥ // (53) Par.?
ūrjaivainaṃ pracchādayati // (54) Par.?
dadhnā saṃsṛjati satejastvāya // (55) Par.?
āghātuka enaṃ rudro bhavati // (56) Par.?
p. 70
haṃsavat karoti // (57) Par.?
asau vā ādityo haṃsāḥ [... au1 letterausjhjh] pariṣiñcan paryeti // (58) Par.?
valgur asi vayodhāyā iti // (59) Par.?
vaya evāsyaitad ardhayati // (60) Par.?
śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe // (61) Par.?
yadi vayāṃsy upāsīran gharmam etāḥ prajā upāsiṣyanta iti vidyāt // (62) Par.?
tasmād vayobhyaḥ parirakṣeta // (63) Par.?
asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt // (64) Par.?
mṛtyur vai yamaḥ // (65) Par.?
svenaivainam bhāgadheyena śamayati // (66) Par.?
śaṃ ca vakṣi pari ca vakṣīty āśiṣam evāśāste // (67) Par.?
sumitrā na āpa ity apa utsiñcanti // (68) Par.?
sumitrā evaināḥ karoti // (69) Par.?
durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet // (70) Par.?
durmitrā evaināḥ karoti // (71) Par.?
p. 72
etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi // (72) Par.?
madhv ity etasyānnam // (73) Par.?
tenaivainaṃ samardhayati // (74) Par.?
tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati // (75) Par.?
vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste // (76) Par.?
rantir nāmāsīti // (77) Par.?
etad vai rudrasya śivo nāma // (78) Par.?
[... au1 letterausjhjh] ity ātmana evaitām āśiṣam āśāste // (79) Par.?
indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante // (80) Par.?
naivainaṃ śucārpayanti // (81) Par.?
samid asi samedhiṣīmahīty āśiṣam evāśāste // (82) Par.?
punar tejo mayi dhehīti teja evātman dhatte // (83) Par.?
ud u tyaṃ jātavedasam iti daśāhutīr juhoti // (84) Par.?
daśākṣarā virāṭ // (85) Par.?
annaṃ virāṭ // (86) Par.?
virājy evānnādye pratitiṣṭhati // (87) Par.?
kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti // (88) Par.?
p. 74
ātmānam eva dīkṣayā spṛṇoti prajām avāntaradīkṣayā // (89) Par.?
dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī // (90) Par.?
tasya vā eṣā dīkṣā yad avāntaradīkṣā // (91) Par.?
mekhalām ābadhnāte daṇḍam upayacchati // (92) Par.?
samidha āharati // (93) Par.?
punar adhyāharati // (94) Par.?
audumbarīr bhavanti // (95) Par.?
ūrg vā udumbaraḥ // (96) Par.?
ūrjam eva brahmacāriṇi nidadhāti // (97) Par.?
parṇamayīr bhavanti // (98) Par.?
brahmavarcasaṃ vai parṇaḥ // (99) Par.?
brahmavarcasam eva brahmacāriṇi nidadhāti // (100) Par.?
śamīmayīr bhavanti // (101) Par.?
tejo vai śamī // (102) Par.?
teja eva brahmacāriṇi nidadhāti // (103) Par.?
agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti // (104) Par.?
agnir vai devānām pṛthivyāyāṃ vratapatiḥ // (105) Par.?
tasmā eva procya vrataṃ carati // (106) Par.?
vratyo bhavati // (107) Par.?
vāyo vratapate antarikṣas samid iti dvitīyāṃ samidham ādadhāti // (108) Par.?
vāyur vai devānām antarikṣe vratapatiḥ // (109) Par.?
tasmā eva procya vrataṃ carati // (110) Par.?
vratyo bhavati // (111) Par.?
sūrya vratapate dyaus samid iti tṛtīyāṃ samidham ādadhāti // (112) Par.?
sūryo vai devānām amuṣmiṃlloke vratapatiḥ // (113) Par.?
tasmā eva procya vrataṃ carati // (114) Par.?
vratyo bhavati // (115) Par.?
nābhivyāharati // (116) Par.?
nābhiprekṣate // (117) Par.?
teja evātman dhatte // (118) Par.?
parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya // (119) Par.?
agninādityena ca śrītam aśnāti // (120) Par.?
havir vai dīkṣitaḥ // (121) Par.?
havir evātti // (122) Par.?
samāpte 'nvāha // (123) Par.?
pra vā itarebhyo lokebhyaś cyavate yo brahmacārī // (124) Par.?
p. 76
yad ita ūrdhvaṃ samidha ādadhāty amuṣmiṃs tena loke pratitiṣṭhati // (125) Par.?
yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati // (126) Par.?
yadā garmuto virohati tadānubrūyāt // (127) Par.?
hariṇo yadā yavam atti tadānubrūyāt // (128) Par.?
sūkaro yadā bisam atti tadānubrūyāt // (129) Par.?
rūpasamṛddhim evānvāha // (130) Par.?
tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī // (131) Par.?
yan nābhivyāharati nābhiprekṣate tejo evātman dhatte // (132) Par.?
yat kanyām abhivyāharaty abhiprekṣate prajām evātman dhatte // (133) Par.?
yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte // (134) Par.?
yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte // (135) Par.?
yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte // (136) Par.?
atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda // (137) Par.?
[... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate // (138) Par.?
[... au1 letterausjhjh] pravṛjyamān [... au1 letterausjhjh] upadhāya mārjayati // (139) Par.?
[... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate // (140) Par.?
vyānadā vyānaṃ me dehīti vyānam evātman dadhate // (141) Par.?
apānadā apānaṃ me dehīty apānam evātman dadhate // (142) Par.?
p. 78
cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate // (143) Par.?
śrotradāś śrotraṃ me dehīti śrotram evātman dadhate // (144) Par.?
varcodā varco me dehīti varca evātman dadhate // (145) Par.?
āyuṣe naḥ punar dehīty āyur evātman dadhate // (146) Par.?
atho 'visraṃsāyaivāpradāhāya namo rudrāyeti // (147) Par.?
rudraṃ vai devā yajñān nirabhajan // (148) Par.?
sa dhanur avaṣṭabhyātiṣṭhat // (149) Par.?
tasyendro vamrirūpeṇa dhanurjyām achinat // (150) Par.?
sa ghṛṅṅ akarot // (151) Par.?
tasyārtiś śira utpipeṣa // (152) Par.?
sa pravargyo 'bhavat // (153) Par.?
yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ // (154) Par.?
yad dhanur ghṛṅṅ akarot tasmād gharmaḥ // (155) Par.?
yat pravṛjyate tasmāt pravargyaḥ // (156) Par.?
tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti // (157) Par.?
nainaṃ rudra āruko bhavati ya evaṃ veda // (158) Par.?
[... au1 letterausjhjh] śukriyāṇāṃ vā etāni śukriyāṇi // (159) Par.?
p. 80
tacchukriyāṇāṃ śukriyatvam // (160) Par.?
tebhir devāḥ purastād yajñasya prāvṛñjata // (161) Par.?
yat prāvṛñjata tasmāt pravargyāṇi tasmāt pravargyaḥ // (162) Par.?
tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati // (163) Par.?
eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ // (164) Par.?
tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante // (165) Par.?
tasmāj jyotiṣṭome pravṛñjyād yajñasyordhvatvāya // (166) Par.?
nokthye pravṛñjyāt // (167) Par.?
prajā vai paśava ukthāni // (168) Par.?
yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet // (169) Par.?
tasmāt prajākāmāya paśukāmāya na pravṛñjyāt // (170) Par.?
asau vā ādityo rudro mahāvīraḥ // (171) Par.?
rudrād eva prajām paśūn parivṛṇakti // (172) Par.?
tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya // (173) Par.?
sarvatopakrame pravṛñjyāt // (174) Par.?
bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī // (175) Par.?
yā vāg uditā yā cānuditā tasyai vāce nama iti // (176) Par.?
[... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti // (177) Par.?
[... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti // (178) Par.?
[... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati // (179) Par.?
śivām ajasrām iti śivām evainām ajasrāṃ karoti // (180) Par.?
p. 82
juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti // (181) Par.?
svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti // (182) Par.?
śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti // (183) Par.?
tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti // (184) Par.?
sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ // (185) Par.?
apavarge 'pi mārjayante // (186) Par.?
śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī // (187) Par.?
vācaiva prayanti vācodyanti // (188) Par.?
brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti // (189) Par.?
iḍāyai vāstv asīti pratiṣṭhityai // (190) Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ // (191) Par.?
prāṇam evāsya bhūyiṣṭhaṃ karoti // (192) Par.?
āpo hi ṣṭhā mayobhuva iti // (193) Par.?
[... au1 letterausjhjh] ṛco yajūṃṣi sāmānīti // (194) Par.?
tad vai tredhā vihito yad vedaḥ // (195) Par.?
[... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ // (196) Par.?
[... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati // (197) Par.?
mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam // (198) Par.?
apa punarmṛtyuṃ jayati ya evaṃ veda // (199) Par.?
udita āditye pūrvāhṇe pūrvapakṣa udagayane 'dhīyīta // (200) Par.?
etad vai triśukriyam // (201) Par.?
triśukriyo bhavati ya evaṃ veda // (202) Par.?
nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai // (203) Par.?
na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai // (204) Par.?
na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā // (205) Par.?
amedhyāni vā etāni medhyatvāya // (206) Par.?
na pūrvedyur māṃsam attvā // (207) Par.?
na pūrvedyur abrahmacaryam upetya // (208) Par.?
na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya // (209) Par.?
na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta // (210) Par.?
[... au1 letterausjhjh] pātrāṇi kārayet // (211) Par.?
tapo vai dīkṣā // (212) Par.?
tapasaivāsya prayunakti // (213) Par.?
uttaratas tiṣṭhati // (214) Par.?
tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau // (215) Par.?
gāyatro vā eteṣām prathamas traiṣṭubho dvitīyo jāgatas tṛtīyaḥ // (216) Par.?
anvaham eva yathāpūrvaṃ chandāṃsi yunakti // (217) Par.?
śiro vā etad yajñasya yat pravargyaḥ // (218) Par.?
tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ // (219) Par.?
yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram // (220) Par.?
ete ca vai yajñaś śīrṣaṇvān // (221) Par.?
śīrṣaṇyo mukhyo bhavati ya evaṃ veda // (222) Par.?
etad vā etacchiraḥ // (223) Par.?
nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti // (224) Par.?
[... au1 letterausjhjh] tasya sūryacandramāsāv eva cakṣuṣī // (225) Par.?
[... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe // (226) Par.?
devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam // (227) Par.?
priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti // (228) Par.?
tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha // (229) Par.?
vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati // (230) Par.?
andho hi bhagaḥ // (231) Par.?
nāsyāndhāḥ prajā jāyante // (232) Par.?
bhagavān bhūyāsam iti cakṣur evātman dhatte // (233) Par.?
airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam // (234) Par.?
tasmācchiṣṭāḥ prajā jāyante // (235) Par.?
yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan // (236) Par.?
sa devān āyatayābhiparyāvartata // (237) Par.?
te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ // (238) Par.?
svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate // (239) Par.?
p. 90
tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim // (240) Par.?
dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat // (241) Par.?
agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti // (242) Par.?
[... au1 letterausjhjh] agnir vai rudraḥ // (243) Par.?
sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata // (244) Par.?
yad eva devā akurvata tad asurā akurvata // (245) Par.?
te devā etān avakāśān apaśyan // (246) Par.?
tair etasmin yajñe gharme rucite 'vaikṣata // (247) Par.?
te devā abhavan parāsurā abhavan // (248) Par.?
yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati // (249) Par.?
daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai // (250) Par.?
ko ha tad veda yāvanta ime lokāḥ // (251) Par.?
sarvān eva lokān etair avakāśair avarunddhe // (252) Par.?
daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ // (253) Par.?
teja evāsyaitad uddharṣayati // (254) Par.?
sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya // (255) Par.?
prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda // (256) Par.?
devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti // (257) Par.?
p. 92
te prajāpatim upādhāvan // (258) Par.?
sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti // (259) Par.?
[... au1 letterausjhjh] bhūr bhuvas svar iti // (260) Par.?
[... au1 letterausjhjh] bhuvo 'dhāyīti // (261) Par.?
[... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam // (262) Par.?
prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate // (263) Par.?
nidhāyy ovā nidhāyy oveti vai sāmnodgāyati // (264) Par.?
tenaiva nidhau pratitiṣṭhate // (265) Par.?
e svar jyotī3r ity asau vā āditya etaj jyotiḥ // (266) Par.?
tenaivainaṃ samardhayati // (267) Par.?
etā vā etasya priyās tanvaḥ // (268) Par.?
tābhir evainaṃ samardhayati // (269) Par.?
etā vā etasyāniruktās stutayaḥ // (270) Par.?
tābhir evainam abhiṣṭuvanti // (271) Par.?
etā vā etasyāniruktās stutayo yat svar jyotiḥ // (272) Par.?
tābhir evainam abhivyāharanti // (273) Par.?
etāni vā etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ // (274) Par.?
tam eva pratyakṣam ṛdhnuvanti // (275) Par.?
p. 94
ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ // (276) Par.?
yanti vā ete 'smāllokāt // (277) Par.?
ya etaṃ gārhapatye haviṣkṛtya prāñcam uddhṛtyaitenāhavanīye caranti // (278) Par.?
ta etam punas saṃsthāpya pracaranti // (279) Par.?
tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati // (280) Par.?
[... au1 letterausjhjh] eṣa vā apāṃ yonis sayonitvāya // (281) Par.?
yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta // (282) Par.?
tejo vai brahmavarcasaṃ pravargyaḥ // (283) Par.?
teja eva brahmavarcasam avarunddhe // (284) Par.?
yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt // (285) Par.?
vāg vā anuṣṭup // (286) Par.?
vācam eva yajñamukhe yunakti // (287) Par.?
dvaidham pātrāṇi kārayet // (288) Par.?
tāny ā sutyāyās tiṣṭheyur ayātayāmatvāya // (289) Par.?
āgnīdhre pravṛñjyāt // (290) Par.?
āgnīdhre rocyeta // (291) Par.?
āgnīdhre 'dhiśriyeta // (292) Par.?
āgnīdhrāyatano vā eṣaḥ // (293) Par.?
etarhi sva evāsmā āyatane rucaṃ dadhāti // (294) Par.?
p. 96
auttaravedike juhoti // (295) Par.?
svargo vai loka auttaravedikaḥ svargasya lokasya samaṣṭyai // (296) Par.?
etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti // (297) Par.?
dakṣiṇata upa hohaty āhavanīyam // (298) Par.?
pātrāṇi saṃcinoti // (299) Par.?
pratyag upavapaty āhavanīyam // (300) Par.?
gūhati pātrāṇy api vā dvīpaṃ hareyuḥ // (301) Par.?
asau vā ādityo rudro mahāvīraḥ // (302) Par.?
tejasvī brahmavarcasī manuṣyeṣu bhavati // (303) Par.?
tad ahargaṇe pravṛñjyāt // (304) Par.?
[... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam // (305) Par.?
etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti // (306) Par.?
dakṣiṇata upa hohaty āhavanīyam // (307) Par.?
pātrāṇi saṃcinoti // (308) Par.?
pratyag upavapaty āhavanīyam // (309) Par.?
gūhati pātrāṇy api vā dvīpaṃ hareyuḥ // (310) Par.?
asau vā ādityo rudro mahāvīro varcaḥ // (311) Par.?
p. 98
brahmavarcasam avarunddhe // (312) Par.?
tad āhur anavaruddham vā asomayajino brahmavarcasam // (313) Par.?
sapravargyaṃ jyotiṣṭomaṃ kuryāt // (314) Par.?
sva eva yonau brahmavarcasaṃ dadhāti // (315) Par.?
brahmavarcasī bhavati // (316) Par.?
gāyaty udgātaitāni parisāmāni // (317) Par.?
pravargyasya vā etāni samṛddhyai gāyati // (318) Par.?
śārgam bhavati // (319) Par.?
tad ajyamāne gāyati // (320) Par.?
tejo vai śārgam // (321) Par.?
tejasaivainaṃ samardhayati // (322) Par.?
śukracandre bhavataḥ // (323) Par.?
te jātarūpayor gāyati // (324) Par.?
iyaṃ vai śukram asau candram // (325) Par.?
tābhyām evainaṃ samardhayati // (326) Par.?
gharmasya tanvau bhavataḥ // (327) Par.?
te abhīdhyamāne gāyati // (328) Par.?
svayaiva tanvainaṃ samardhayati // (329) Par.?
[... au1 letterausjhjh] vratapakṣau bhavataḥ // (330) Par.?
te adhihriyamāṇe gāyati // (331) Par.?
rakṣāṃsi vā etarhi sarvaṃ gharmaṃ ca mitoḥ // (332) Par.?
prāmado vajro vratapakṣau rakṣasām apahatyai // (333) Par.?
aśvinau vrate bhavataḥ // (334) Par.?
te hute gāyati // (335) Par.?
p. 100
svadayati // (336) Par.?
upagāyanam evāsyaitat // (337) Par.?
atho ny evāsmai hnuvate // (338) Par.?
rājanarauhiṇe bhavataḥ // (339) Par.?
te puroḍāśayor gāyati // (340) Par.?
cakṣuṣī vā ete pravargyasya yat sūryācandramasau // (341) Par.?
cakṣuṣī rājanarauhiṇe // (342) Par.?
cakṣuṣor eva cakṣur dadhāti // (343) Par.?
āṅgirasam bhavati // (344) Par.?
tat parigharmya āropyamāṇe gāyati // (345) Par.?
aṅgiraso vā itas svargaṃ lokam āyan // (346) Par.?
ta etena sāmnordhvās svargaṃ lokam āyan // (347) Par.?
yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai // (348) Par.?
tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ // (349) Par.?
pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai // (350) Par.?
sa ṛddhiṃ yajamāna ārcchati // (351) Par.?
āyuṣā vā eṣa vīryeṇa ṛdhyate // (352) Par.?
yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet // (353) Par.?
[... au1 letterausjhjh] yasya mahāvīraḥ pravṛjyamānas skandet // (354) Par.?
prākāruko yajamānas syāt // (355) Par.?
askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya // (356) Par.?
p. 102
sarvam āyur eti // (357) Par.?
saiva tatra prāyaścittiḥ // (358) Par.?
apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati // (359) Par.?
sā śug yajamānam ṛcchati // (360) Par.?
yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt // (361) Par.?
agnir vai krandaḥ // (362) Par.?
svenaivainam bhāgadheyena śamayati // (363) Par.?
sarvam āyur eti // (364) Par.?
saiva tatra prāyaścittiḥ // (365) Par.?
vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati // (366) Par.?
sa pramāyuko yajamāno bhavati // (367) Par.?
parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt // (368) Par.?
āpo vai parjanyaḥ // (369) Par.?
svenaivainam bhāgadheyena śamayati // (370) Par.?
sarvam āyur eti // (371) Par.?
saiva tatra prāyaścittiḥ // (372) Par.?
tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti // (373) Par.?
sa ārtiṃ yajamāna ārcchati // (374) Par.?
ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt // (375) Par.?
asau vā ādityo rudro mahāvīraḥ // (376) Par.?
svenaivainam bhāgadheyena śamayati // (377) Par.?
sarvam āyur eti // (378) Par.?
saiva tatra prāyaścittiḥ // (379) Par.?
[... au1 letterausjhjh] saiva tatra prāyaścittiḥ // (380) Par.?
rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati // (381) Par.?
[... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt // (382) Par.?
agnir vai rudraḥ // (383) Par.?
svenaivainam bhāgadheyena praśata śamayati // (384) Par.?
sarvam āyur eti // (385) Par.?
saiva tatra prāyaścittiḥ // (386) Par.?
mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante // (387) Par.?
asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt // (388) Par.?
mṛtyur vai yamaḥ // (389) Par.?
svenaivainam bhāgadheyena praśata śamayati // (390) Par.?
[... au1 letterausjhjh] ātmano 'hiṃsāyai // (391) Par.?
[... au1 letterausjhjh] pravargyeṇa pracariṣyan dīkṣitasya // (392) Par.?
[... au1 letterausjhjh] pravargyaṃ saṃbharati // (393) Par.?
ajine saṃbharati // (394) Par.?
agnir vā saṃbharati // (395) Par.?
śarkarābhir dhṛtyā armyaiḥ kapālaiḥ [... au1 letterausjhjh] audumbarāsandī bhavati // (396) Par.?
p. 106
ūrdhva udumbara ūrjaivaināṃ dādhāra // (397) Par.?
mauñjāvivānā bhavati // (398) Par.?
ūrg vai muñjāḥ / (399.1) Par.?
ūrjaivaināṃ dādhāra // (399.2) Par.?
prādeśamātrapādā bhavati // (400) Par.?
etāvaddhīme // (401) Par.?
vi prāṇāḥ // (402) Par.?
[... au1 letterausjhjh] ainān dādhāra // (403) Par.?
kṛṣṇājinam āstṛṇāti // (404) Par.?
kṛṣṇājinena pracchādayati // (405) Par.?
brahma vā etad rūpaṃ yat kṛṣṇājinam // (406) Par.?
brahmaṇaivaināṃ dādhāra // (407) Par.?
prāg udag gārhapatyāt kharaṃ karoti // (408) Par.?
udañcau parau kharau karoti // (409) Par.?
ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ // (410) Par.?
gārhapatye hutaṃ svargaṃ lokaṃ gamayati // (411) Par.?
[... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati // (412) Par.?
[... au1 letterausjhjh] pāpavasīyasasya vyāvṛtyai // (413) Par.?
[... au1 letterausjhjh] asau vā ādityo rudro mahāvīraḥ // (414) Par.?
Duration=1.3579020500183 secs.