Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasikapriyā
Skandapurāṇa
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Devīmāhātmya
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Rasikasaṃjīvanī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
Aitareyabrāhmaṇa
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
Atharvaveda (Paippalāda)
AVP, 1, 59, 1.1 yasmād aṅgāt saṃsusrāva yad babhūva galantaśaḥ /
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 12, 12, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 22, 6.1 hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 8, 36.1 imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva /
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 12, 3, 50.2 yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva //
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 13, 3, 7.1 yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 2.6 atha ha janakasya vaidehasya hotāśvalo babhūva /
BĀU, 4, 5, 1.2 tayor ha maitreyī brahmavādinī babhūva /
Chāndogyopaniṣad
ChU, 1, 2, 13.2 sa ha naimiṣīyānām udgātā babhūva /
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 3, 17, 6.2 apipāsa eva sa babhūva /
ChU, 5, 3, 6.9 sa ha kṛcchrī babhūva //
Gopathabrāhmaṇa
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 32, 1.0 sa tatrājagāma yatretaro babhūva //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 3, 5, 5.0 ājyaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 6.0 praugaṃ potur vaiśvadevaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 8.0 marutvatīyaṃ ha vai hotur babhūva //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 8, 6.0 tatrāpavavrāja yatretaro babhūva //
GB, 1, 3, 8, 9.0 te mitha eva cikrandeyurviprāpavavraja yatretaro babhūva //
GB, 1, 5, 24, 15.1 ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 34, 9.1 antarikṣam pary eko babhūveti vāyur ha saḥ //
JUB, 1, 44, 1.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
JUB, 1, 44, 2.1 rūpaṃ rūpam pratirūpo babhūveti /
JUB, 1, 44, 2.2 rūpaṃ rūpaṃ hy eṣa pratirūpo babhūva //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
Kauśikasūtra
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Kaṭhopaniṣad
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 5, 9.1 agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 5, 10.1 vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
Kāṭhakasaṃhitā
KS, 9, 3, 15.0 pañcathād vā adhy ṛtoṣ ṣaṣṭha ṛtur babhūva //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
Mānavagṛhyasūtra
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
Nirukta
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
Taittirīyasaṃhitā
TS, 1, 7, 6, 81.1 yajño babhūva //
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 4.0 babhūva paitṛkayacchānte vyāhṛtiḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vaitānasūtra
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
Ṛgveda
ṚV, 1, 32, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 6, 18, 4.2 ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva //
ṚV, 6, 47, 18.1 rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya /
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 96, 21.1 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
Ṛgvedakhilāni
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Avadānaśataka
AvŚat, 8, 2.1 tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 14, 1.2 tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 1.3 bhagavān āha candano nāma pratyekabuddho babhūva tasyeti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 2, 15.2 kṣemaṃ subhikṣaṃ ca babhūva tasya purānaraṇyasya yathaiva rāṣṭre //
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 2, 19.2 mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva //
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 3, 18.2 tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva //
BCar, 5, 66.2 avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva //
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 8, 3.1 hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 12, 11.2 babhūva paramaprītaḥ provācottarameva ca //
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
BCar, 13, 32.2 dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe //
BCar, 13, 42.2 maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ //
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
BCar, 14, 6.1 ityevaṃ smaratastasya babhūva niyatātmanaḥ /
Carakasaṃhitā
Ca, Sū., 26, 7.2 babhūvārthavidāṃ samyagrasāhāraviniścaye //
Lalitavistara
LalVis, 3, 44.1 jātīśatāṃ pañcamanūnakāri sā bodhisattvasya babhūva mātā /
Mahābhārata
MBh, 1, 2, 157.3 śaratalpagataścaiva bhīṣmo yatra babhūva ha //
MBh, 1, 5, 6.16 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha /
MBh, 1, 5, 6.18 vittasya tu mahātejā babhūva ca śrutaśravāḥ /
MBh, 1, 5, 6.19 śrutaśravasastu sūnur babhūva tapavān prabho /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 8, 18.2 bhūyo manoharatarā babhūva tanumadhyamā //
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 48, 5.1 tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ /
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 69.8 tato dāśabhayāt patnī snātvā kanyā babhūva sā /
MBh, 1, 61, 20.2 senābindur iti khyātaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 22.2 prativindhya iti khyāto babhūva prathitaḥ kṣitau //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 30.4 ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ //
MBh, 1, 61, 33.2 sa viśva iti vikhyāto babhūva pṛthivīpatiḥ //
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 50.2 mahaujā iti vikhyāto babhūveha paraṃtapaḥ //
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 89, 51.9 pratīpaḥ prathitasteṣāṃ babhūvāpratimo bhuvi /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 92, 24.28 babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 101, 2.2 babhūva brāhmaṇaḥ kaścin māṇḍavya iti viśrutaḥ /
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 111, 4.2 brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha /
MBh, 1, 112, 7.1 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 114, 37.2 babhūva paramo harṣaḥ śataśṛṅganivāsinām //
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 118, 31.2 babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ //
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 43.3 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ //
MBh, 1, 143, 31.2 yaḥ piśācān atīvānyān babhūvāti sa mānuṣān //
MBh, 1, 143, 36.4 teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 160, 19.2 babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api //
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 162, 6.1 amātyastaṃ samutthāpya babhūva vigatajvaraḥ /
MBh, 1, 165, 4.2 viśvāmitra iti khyāto babhūva ripumardanaḥ //
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 2.2 kalmāṣapāda ityasmiṃlloke rājā babhūva ha /
MBh, 1, 166, 16.2 tasthau tatra ca rājā tu saviṣādo babhūva ha /
MBh, 1, 169, 11.2 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau /
MBh, 1, 169, 13.2 babhūva tatkuleyānāṃ dravyakāryam upasthitam //
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 182, 13.4 babhūvādhikam anyābhyaḥ sarvabhūtamanoharam //
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 188, 22.71 arundhatīva sīteva babhūvātipativratā /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 31.4 tayor eko baladevo babhūva kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva /
MBh, 1, 189, 49.6 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ /
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 196, 19.1 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā /
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 1, 203, 26.2 tathā sahasranetraśca babhūva balasūdanaḥ //
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 208, 11.2 babhūva nārī kalyāṇī sarvābharaṇabhūṣitā /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 212, 1.166 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 1, 212, 1.406 girau raivatake nityaṃ babhūva vipṛthuśravāḥ /
MBh, 1, 213, 20.33 subhadrā svena vṛttena babhūva paramapriyā //
MBh, 1, 213, 21.2 kuntī ca paramaprītā babhūva janamejaya /
MBh, 1, 213, 33.2 gandhoddāmam ivākāśaṃ babhūva janamejaya /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 216, 17.2 gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ //
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 1, 219, 34.2 babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ //
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 2, 32, 16.2 ratnopahārakarmaṇyo babhūva sa samāgamaḥ //
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 3, 20, 20.2 dṛṣṭvā śaraṃ jyām abhinīyamānaṃ babhūva hāhākṛtam antarikṣam //
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 48, 17.1 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha /
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 74, 7.2 tīvraśokasamāviṣṭā babhūva varavarṇinī //
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 100, 10.2 vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā //
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 108, 10.1 sā babhūva visarpantī tridhā rājan samudragā /
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 128, 8.2 tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ //
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 132, 5.3 aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam //
MBh, 3, 132, 6.2 uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 154, 55.2 tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ //
MBh, 3, 159, 31.2 babhūva paramāśvānām airāvatapathe yatām //
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 162, 1.3 babhūva tumulaḥ śabdas tvantarikṣe divaukasām //
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 179, 4.2 babhūva payasā siktā śāntadhūmarajo'ruṇā //
MBh, 3, 179, 14.2 babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 190, 82.3 tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya //
MBh, 3, 191, 5.1 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ //
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 246, 5.1 saputradāro hi muniḥ pakṣāhāro babhūva saḥ /
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 271, 16.1 sa babhūvātikāyaśca bahupādaśirobhujaḥ /
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 277, 9.2 ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ //
MBh, 3, 277, 25.2 kālena cāpi sā kanyā yauvanasthā babhūva ha //
MBh, 3, 278, 7.2 dyumatsena iti khyātaḥ paścād andho babhūva ha //
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 3, 293, 19.2 arjunasya ca karṇena yato dṛṣṭo babhūva saḥ //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 59, 29.2 babhūva tasmin saṃgrāme rājaṃlloke tad adbhutam //
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 16, 19.1 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ /
MBh, 5, 19, 5.2 babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ //
MBh, 5, 19, 31.2 babhūva kauraveyāṇāṃ balena susamākulaḥ //
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 114, 17.2 vasuprakhyo narapatiḥ sa babhūva vasupradaḥ //
MBh, 5, 118, 7.2 ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī //
MBh, 5, 120, 1.3 yayātir divyasaṃsthāno babhūva vigatajvaraḥ //
MBh, 5, 147, 3.2 somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ //
MBh, 5, 152, 15.2 tad babhūva balaṃ rājan kauravyasya sahasraśaḥ //
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 46, 44.2 babhūva paramopetaḥ svayaṃbhūr iva bhānunā //
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 66, 6.2 aśmavṛṣṭir ivākāśe babhūva bharatarṣabha //
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 6, 68, 14.2 babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām //
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 82, 22.2 babhūva tumulaḥ śabdaḥ patatām aśmanām iva //
MBh, 6, 84, 10.1 babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ /
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 51.1 tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ /
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 7, 1, 24.1 patite bharataśreṣṭhe babhūva kuruvāhinī /
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 14, 13.1 paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī /
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 25, 55.2 babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ //
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 29, 40.2 tadā śvagomāyubaḍābhināditaṃ vicitram āyodhaśiro babhūva ha //
MBh, 7, 31, 12.1 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam /
MBh, 7, 70, 28.2 babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ //
MBh, 7, 79, 18.1 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam /
MBh, 7, 79, 19.2 babhūva bhṛśam udvignaṃ nirghātair iva nāditam //
MBh, 7, 80, 12.1 hastikakṣyā punar haimī babhūvādhirather dhvaje /
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 113, 7.2 babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ //
MBh, 7, 113, 15.2 babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 128, 20.2 babhūva pāṇḍavī senā tava putrasya tejasā //
MBh, 7, 129, 12.2 babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī //
MBh, 7, 129, 22.2 unmattam iva tat sarvaṃ babhūva rajanīmukhe //
MBh, 7, 134, 28.2 babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam //
MBh, 7, 138, 9.2 babhūva loke tamasā tathā saṃjaya saṃvṛte //
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 143, 30.1 tayoḥ samāgamo rājaṃścitrarūpo babhūva ha /
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 144, 35.2 babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi //
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 146, 9.2 babhūva tumulaḥ śabdaḥ pretānām iva krandatām //
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 153, 4.3 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ //
MBh, 7, 153, 35.1 atīva sā niśā teṣāṃ babhūva vijayāvahā /
MBh, 7, 153, 37.2 babhūva paramodvignaḥ saha sainyena bhārata //
MBh, 7, 154, 7.2 meghānām iva gharmānte babhūva tumulo niśi //
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 17.1 atīva taccitram atīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 159, 13.2 sahasrayāmapratimā babhūva prāṇahāriṇī /
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 24, 117.2 babhūva tumulo harṣo daivatānāṃ mahātmanām //
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 44, 10.2 babhūva puruṣavyāghra sainyam adbhutadarśanam //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 8, 53, 3.2 anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām //
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 9, 1, 9.2 babhūva bharataśreṣṭha devāsuraraṇopamam //
MBh, 9, 6, 41.2 babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi /
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 11, 63.2 babhūva hṛtavikrānto jambho vṛtrahaṇā yathā //
MBh, 9, 13, 17.2 babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā /
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 29, 49.2 babhūva tumulaḥ śabdo divaspṛk pṛthivīpate //
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 36, 36.2 babhūva vismito rājan balaḥ śvetānulepanaḥ //
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 9, 53, 7.1 babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ /
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 10, 11, 7.1 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam /
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 11, 26, 6.3 tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā //
MBh, 12, 6, 11.2 smarann udvignahṛdayo babhūvāsvasthacetanaḥ //
MBh, 12, 31, 24.2 babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat //
MBh, 12, 31, 26.2 kumārasyāntaraprekṣī babhūva balavṛtrahā //
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 99, 12.2 etasya vitatastāta sudevasya babhūva ha /
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 139, 23.2 śyāvabhūtanaraprāyā babhūva vasudhā tadā //
MBh, 12, 142, 36.2 babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ //
MBh, 12, 163, 19.1 rājadharmeti vikhyāto babhūvāpratimo bhuvi /
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 12, 167, 3.2 upariṣṭāt tatastasya sā babhūva payasvinī //
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 169, 3.2 babhūva putro medhāvī medhāvī nāma nāmataḥ //
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 202, 23.1 nirviceṣṭaṃ jagaccāpi babhūvātibhṛśaṃ tadā /
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 253, 13.2 atīva tapasā yukto ghoreṇa sa babhūva ha /
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 274, 36.2 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha //
MBh, 12, 308, 4.1 saṃnyāsaphalikaḥ kaścid babhūva nṛpatiḥ purā /
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 323, 3.1 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ /
MBh, 12, 323, 5.2 bṛhaspatir upādhyāyastatra hotā babhūva ha //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 54.2 vedānām ālayaścāpi babhūvāśvaśirāstataḥ //
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 31, 6.2 babhūva putro dharmātmā śaryātir iti viśrutaḥ //
MBh, 13, 31, 8.2 śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām //
MBh, 13, 31, 10.2 haryaśva iti vikhyāto babhūva jayatāṃ varaḥ //
MBh, 13, 31, 60.2 prakāśasya ca vāgindro babhūva jayatāṃ varaḥ //
MBh, 13, 41, 15.2 puraṃdaraśca saṃtrasto babhūva vimanāstadā //
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 42, 4.2 rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
MBh, 13, 53, 49.2 tato 'sya bhagavān prīto babhūva munisattamaḥ //
MBh, 13, 54, 22.2 kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā //
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 75, 30.2 kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva //
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
MBh, 13, 143, 10.1 sa pūrvadevo nijaghāna daityān sa pūrvadevaśca babhūva samrāṭ /
MBh, 13, 145, 34.2 babhūva sa tadā bāhur balahantur yathā purā //
MBh, 13, 154, 1.3 tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama //
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 4, 27.1 tasyaiva ca samīpe sa yajñavāṭo babhūva ha /
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 9, 34.2 sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva //
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 54, 35.1 ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha /
MBh, 14, 58, 7.2 guhānirjharadeśeṣu divābhūto babhūva ha //
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
MBh, 14, 59, 9.2 babhūva rakṣito dhīmān dhīmatā savyasācinā //
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 65, 9.2 śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ //
MBh, 14, 72, 11.2 babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 90, 38.1 nāradaśca babhūvātra tumburuśca mahādyutiḥ /
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
MBh, 15, 20, 17.2 babhūva putrapautrāṇām anṛṇo bharatarṣabha //
MBh, 15, 21, 12.1 tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan /
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 16, 8, 29.2 babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca //
MBh, 16, 8, 64.1 babhūva vimanāḥ pārtho daivam ityanucintayan /
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
Rāmāyaṇa
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 15, 21.2 babhūva paramaprītaḥ prāpya vittam ivādhanaḥ //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 17, 20.2 babhūva paramaprīto devair iva pitāmahaḥ //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Bā, 43, 18.3 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ //
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 16, 7.2 babhūva saṃrabdhataraḥ samudra iva parvaṇi //
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 35, 15.2 babhūva nagare mūrchā balamūrchā janasya ca //
Rām, Ay, 35, 33.2 sumantrasya babhūvātmā cakrayor iva cāntarā //
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 40, 3.2 babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ //
Rām, Ay, 41, 10.2 prabhūtayavasān kṛtvā babhūva pratyanantaraḥ //
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 87, 5.2 anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 95, 8.2 rāghavo bharatenoktāṃ babhūva gatacetanaḥ //
Rām, Ay, 96, 19.2 śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 16, 7.2 babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā //
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 34, 21.2 śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 42, 3.2 babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat //
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ār, 49, 4.1 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā /
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 50, 9.1 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram /
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 52, 9.2 vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ //
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ār, 60, 27.2 babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Ki, 25, 37.2 babhūva nagarī ramyā kiṣkindhā girigahvare //
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 33, 1.2 sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ //
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 50, 11.1 purā dānavamukhyānāṃ viśvakarmā babhūva ha /
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Su, 1, 45.2 hanumān parvatākāro babhūvādbhutadarśanaḥ //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 1, 144.2 daśayojanavistāro babhūva hanumāṃstadā //
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 151.2 tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ //
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 30.1 tasminmuhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ /
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 45, 20.1 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 57, 90.2 visiṣmiye so 'pyativīryavikramaḥ punaśca yuddhe sa babhūva harṣitaḥ //
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 77, 31.2 prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha //
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 78, 45.2 babhūva lokaḥ patite rākṣasendrasute tadā //
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 83, 2.2 babhūva paramakruddho rāvaṇo bhīmadarśanaḥ //
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 84, 33.2 balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva //
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 87, 13.2 sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 88, 56.2 śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ //
Rām, Yu, 88, 58.2 trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ //
Rām, Yu, 90, 13.1 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 32, 43.2 prahastakaramuktasya babhūva pradahann iva //
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 92, 12.2 candraketostu bharataḥ pārṣṇigrāho babhūva ha //
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Saundarānanda
SaundĀ, 1, 1.2 babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ //
SaundĀ, 2, 45.1 evamādibhiratyakto babhūvāsulabhairguṇaiḥ /
SaundĀ, 3, 18.1 aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ /
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
Agnipurāṇa
AgniPur, 5, 4.2 rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //
AgniPur, 12, 48.1 hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
Bodhicaryāvatāra
BoCA, 8, 42.2 yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 45.2 pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 4.1 tasya vasumatī nāma sumatī līlāvatīkulaśekharamaṇī ramaṇī babhūva //
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
Divyāvadāna
Divyāv, 13, 506.1 bhūyo 'pi kāśyape bhagavati samyaksambuddhe pravrajito babhūva //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 25.1 rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva //
Divyāv, 20, 47.1 tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva //
Harivaṃśa
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
HV, 9, 22.1 dhṛṣṇos tu dhārṣṇikaṃ kṣatraṃ raṇadṛṣṭaṃ babhūva ha /
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 9, 69.2 babhūva sa mahātejā bhūyo balasamanvitaḥ //
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 6.1 brahmadatto narapatiḥ kiṃvīryaś ca babhūva ha /
HV, 15, 10.3 pitāmahasya me rājan babhūveti mayā śrutam //
HV, 15, 35.2 babhūva yena vikramya pṛṣatasya pitāmahaḥ /
HV, 19, 5.2 nirāhārā bahutithaṃ babhūvāmitrakarśana //
HV, 20, 44.2 tasyāpatyaṃ mahārājo babhūvailaḥ purūravāḥ /
HV, 23, 28.1 mahāyogī sa tu balir babhūva nṛpatiḥ purā /
HV, 23, 56.1 babhūva dīrghatapaso vidvān dhanvaṃtariḥ sutaḥ /
HV, 23, 82.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 26, 9.2 babhūva rukmakavacaḥ śataprasavataḥ sutaḥ //
HV, 27, 18.1 tasya vai putramithunaṃ babhūvābhijitaḥ kila /
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kirātārjunīya
Kir, 6, 47.2 acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram //
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 10, 44.2 sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
KumSaṃ, 1, 32.2 babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena //
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 73.2 ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva //
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 82.2 vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva //
KumSaṃ, 7, 87.2 vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva //
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kūrmapurāṇa
KūPur, 1, 9, 49.1 etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha /
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 16, 1.3 virocano nāma suto babhūva nṛpatiḥ purā //
KūPur, 1, 20, 11.1 bhagīrathasutaścāpi śruto nāma babhūva ha /
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 1, 23, 69.2 babhūva devakīputro devairabhyarthito hariḥ //
KūPur, 1, 23, 72.2 babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ //
KūPur, 1, 49, 7.2 vipaścinnāma devendro babhūvāsurasūdanaḥ //
KūPur, 1, 49, 10.2 suśāntistatra devendro babhūvāmitrakarṣaṇaḥ //
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
Liṅgapurāṇa
LiPur, 1, 3, 18.2 mahato bhūtatanmātraṃ sargakṛdvai babhūva ca //
LiPur, 1, 13, 1.3 brahmā yatra mahābhāgaḥ pītavāsā babhūva ha //
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 47, 25.1 babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat /
LiPur, 1, 66, 20.2 bhagīrathasutaścāpi śruto nāma babhūva ha //
LiPur, 1, 66, 22.2 babhūva vasudhātyarthaṃ tāpatrayavivarjitā //
LiPur, 1, 68, 20.2 durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ //
LiPur, 1, 69, 37.1 tasyāpi putramithunaṃ babhūvābhijitaḥ kila /
LiPur, 1, 69, 43.2 babhūva vandyā pūjyā ca devairapi pativratā //
LiPur, 1, 69, 48.2 babhūva tasyāṃ devakyāṃ vāsudevo janārdana //
LiPur, 1, 72, 103.2 babhūva tumulo harṣo devatānāṃ mahātmanām //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 102, 29.1 utsaṅgatalasaṃsupto babhūva bhagavānbhavaḥ /
LiPur, 2, 8, 13.2 dhundhumūkātmajastena durātmā ca babhūva saḥ //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 46, 11.2 babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ //
LiPur, 2, 46, 12.2 alaṃ munīnāṃ praśno 'yamiti vācā babhūva ha //
Matsyapurāṇa
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 43, 26.2 sa sarvaratnasampūrṇaścakravartī babhūva ha //
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 43, 49.3 durjeyastasya putrastu babhūva mitrakarśanaḥ //
MPur, 44, 18.2 śaśabinduriti khyātaścakravartī babhūva ha //
MPur, 44, 42.2 tasmātkarambhaḥ kārambhir devarāto babhūva ha //
MPur, 44, 66.1 tasyāsīt putramithunaṃ babhūvāvijitaṃ kila /
MPur, 47, 58.1 bale rājyādhikārastu yāvatkālaṃ babhūva ha /
MPur, 47, 241.1 tretāyuge tu prathame dattātreyo babhūva ha /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 97.1 pṛthulākṣasutaścāpi campanāmā babhūva ha /
MPur, 49, 42.1 bṛhatkṣatrasya dāyādo hastināmā babhūva ha /
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 49, 59.1 viṣvaksenasya putrastu udakseno babhūva ha /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 51, 15.2 tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha //
MPur, 61, 36.3 agastya iti śāntātmā babhūva ṛṣisattamaḥ //
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 100, 6.3 nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya //
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
MPur, 115, 9.3 babhūva karmaṇā kena rūpavāṃścaiva sūtaja //
MPur, 118, 59.2 taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam //
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 133, 56.1 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ /
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
MPur, 140, 4.2 babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā //
MPur, 140, 44.1 atha daityapurābhāve puṣyayogo babhūva ha /
MPur, 140, 44.2 babhūva cāpi saṃyuktaṃ tadyogena puratrayam //
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 101.2 babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ //
MPur, 152, 31.1 sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ /
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 153, 106.2 babhūva vimalaṃ vyoma nīlotpaladalaprabham //
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
MPur, 154, 247.1 babhūva vadane netraṃ tṛtīyamanalākulam /
MPur, 154, 308.1 triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam /
MPur, 154, 588.2 vibhāvaryā ca saṃpṛktā babhūvātitamomayī /
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
Tantrākhyāyikā
TAkhy, 2, 387.3 tacchaṅkhabherīkadalīvimānam unmattaśaṅkāpratimaṃ babhūva //
Viṣṇupurāṇa
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 9, 113.1 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama /
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 1, 15, 44.3 tāvad galatsvedajalā sā babhūvātivepathuḥ //
ViPur, 1, 15, 152.2 babhūva nāntāya purā govindāsaktacetasaḥ //
ViPur, 2, 13, 47.2 sarvalokopakaraṇaṃ babhūvāhāravetanaḥ //
ViPur, 2, 13, 49.2 babhūvekṣumatītīre kapilarṣer varāśramam //
ViPur, 3, 1, 39.2 haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 10.1 tatrāpahute hoturapacārādilā nāma kanyā babhūva //
ViPur, 4, 1, 72.2 vināmayāmāsa tataśca sāpi babhūva sadyo vanitā yathānyā //
ViPur, 4, 2, 57.2 mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 20, 2.1 jahnos tu suratho nāmātmajo babhūva //
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 5, 3, 3.2 babhūva sarvalokasya kaumudī śaśino yathā //
ViPur, 5, 3, 15.2 ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama /
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 5, 7, 24.2 yaśodā ca mahābhāgā babhūva munisattama //
ViPur, 5, 10, 12.1 babhūva vimalaṃ vyoma śaradādhvastatoyadam /
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 27, 12.2 sābhilāṣā tadā sā tu babhūva gajagāminī //
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 38, 72.2 babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 33, 22.2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe //
BhāgPur, 8, 6, 36.2 vijñāya bhagavāṃstatra babhūva garuḍadhvajaḥ //
BhāgPur, 10, 2, 5.2 garbho babhūva devakyā harṣaśokavivardhanaḥ //
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 10, 4, 13.2 bahunāmaniketeṣu bahunāmā babhūva ha //
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
Bhāratamañjarī
BhāMañj, 1, 74.1 ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ /
BhāMañj, 1, 80.1 aśrubindūdbhavā tasyā babhūva saridāśrame /
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 1, 211.2 babhūvotpalagandhā ca tasya cittaprasādinī //
BhāMañj, 1, 227.1 babhūva pṛthivīpālo duḥṣyantaḥ kāntibhūṣaṇaḥ /
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 581.2 anaṅgamaṅgalotsaṅgo babhūvāliṅganotsavaḥ //
BhāMañj, 1, 669.2 dvandvayuddhasamārambhe babhūvābhinavo rasaḥ //
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 795.2 babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ //
BhāMañj, 1, 918.2 babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ //
BhāMañj, 1, 975.2 babhūva śokasaṃtapto vajreṇeva vidāritaḥ //
BhāMañj, 1, 1052.2 saṃrambho bhūmipālānāṃ babhūva sa manobhavaḥ //
BhāMañj, 1, 1137.1 dṛṣṭvā tānkampitaḥ śakro babhūvodbhrāntamānasaḥ /
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 1, 1338.1 śāntiṃ nināya tenāsau babhūva ciramāturaḥ /
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
BhāMañj, 1, 1358.2 ghoraḥ kahakahāśabdo babhūvātha havirbhujaḥ //
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 5, 32.1 uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ /
BhāMañj, 5, 72.2 mṛṇālabālanilayo babhūvānuśayākulaḥ //
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 5, 514.1 tato babhūva saṃrambhaḥ sattvotsāhasamuddhataḥ /
BhāMañj, 5, 539.2 ino babhūva teṣāṃ ca dhṛṣṭadyumnastarasvinām /
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
BhāMañj, 6, 345.2 ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ //
BhāMañj, 6, 366.2 babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ //
BhāMañj, 6, 477.1 kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ /
BhāMañj, 7, 51.2 pihite bhuvanābhoge babhūvākālaśarvarī //
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 126.2 ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ //
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 612.2 sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ //
BhāMañj, 7, 742.2 saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ //
BhāMañj, 8, 118.2 babhūva pāṇḍave sainye ghoro vyatikaro navaḥ //
BhāMañj, 8, 149.2 purā babhūva vipine balāko nāma lubdhakaḥ //
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 8, 189.2 pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ //
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 10, 66.2 babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 13, 24.2 rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ //
BhāMañj, 13, 105.2 sa babhūva tapoyogātpraśāntānuśayajvaraḥ //
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 587.3 kaṇiṅkākhyena muninā babhūva nayakovidaḥ //
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 676.2 jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ //
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 954.2 babhūva dharmasaṃmattastamūcuratha rākṣasāḥ //
BhāMañj, 13, 966.2 uvāca cirakārīti babhūvāṅgiraso muniḥ //
BhāMañj, 13, 1252.1 sudarśanāyāṃ nayo babhūvātha vibhāvasoḥ /
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1267.2 śabdo babhūva vipulaḥ sahasā tridivaukasām //
BhāMañj, 13, 1359.2 rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ //
BhāMañj, 13, 1641.2 līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
BhāMañj, 14, 140.1 babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
BhāMañj, 14, 160.2 nādo babhūva gagane hā heti tridivaukasām //
BhāMañj, 14, 203.2 babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam //
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 19.2 kampamānatanurvṛddho babhūva gamanotsukaḥ //
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
BhāMañj, 16, 31.1 viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
Garuḍapurāṇa
GarPur, 1, 138, 16.2 dhṛṣṭasya dhārṣṭarkaṃ kṣetraṃ vaiṣṇavaṃ tad babhūva ha //
GarPur, 1, 139, 22.2 kunter babhūva sāhañjirmahiṣmāṃśca tadātmajaḥ //
GarPur, 1, 144, 9.1 hariśakarayor yatra mahāyuddhaṃ babhūva ha /
GarPur, 1, 145, 10.1 kurupāṇḍavayorvairaṃ daivayogād babhūva ha /
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
Hitopadeśa
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 85.7 tato 'sāv āhāravirahāddurbalo dadhikarṇo 'vasanno babhūva /
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Kathāsaritsāgara
KSS, 1, 3, 24.2 babhūva putrako rājā tapo'dhīnā hi saṃpadaḥ //
KSS, 1, 5, 47.2 taddarśanācca vitrasto vismitaśca babhūva saḥ //
KSS, 1, 5, 56.2 babhūva śakaṭālaśca sahāyaḥ praṇato mayi //
KSS, 1, 5, 59.1 ādityavarmanāmātra babhūva nṛpatiḥ purā /
KSS, 1, 6, 150.2 rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ //
KSS, 1, 7, 42.2 tasya bhāryāgnidattā ca babhūva patidevatā //
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 2, 47.2 so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ //
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 4, 51.1 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
KSS, 2, 5, 76.2 kartavyaniścalo mūḍho guhaseno babhūva saḥ //
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 2, 6, 90.2 dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ //
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
KSS, 3, 1, 132.2 pañcānāṃ draupadī teṣām ekā patnī babhūva ca //
KSS, 3, 1, 137.2 babhūva kila śarvo 'pi kurvāṇāyāḥ pradakṣiṇam //
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 4, 72.1 samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 5, 16.1 babhūva devadāsākhyaḥ pure pāṭaliputrake /
KSS, 3, 6, 7.1 babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
KSS, 3, 6, 117.2 babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ //
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 2, 9.2 babhūva sā dohadinī prasaṅgopanatāsu ca //
KSS, 4, 2, 175.1 babhūva cotsavastatra cañcaddyucaracāraṇaḥ /
KSS, 4, 2, 237.1 tacchrutvātīva vibhrānto babhūva sa khageśvaraḥ /
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 3, 19.2 babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ //
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
Narmamālā
KṣNarm, 1, 30.2 bhayādvairāgyamāpannaḥ sa babhūva mahāvratī //
KṣNarm, 3, 96.2 babhūva sarvapraṇataścāṭukāraḥ priyaṃvadaḥ //
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 7.1 tatra kramād bhavyaparamparāḍhye hammīranāmā nṛpatirbabhūva /
Skandapurāṇa
SkPur, 3, 25.2 abhiṣikto babhūveti prajāpatiratidyutiḥ //
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 13, 29.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ //
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
Vetālapañcaviṃśatikā
VetPV, Intro, 10.2 visphuradraśmitejāḍhyo babhūva kulanandanaḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
Āryāsaptaśatī
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 381.1 priya āyāto dūrād iti yā prītir babhūva gehinyāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Śukasaptati
Śusa, 1, 2.2 tatra vikramaseno nāma rājā babhūva /
Śusa, 1, 2.4 tatputro madanavinodanāmā babhūva /
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 5, 8.1 eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 9, 4.4 puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
Śusa, 17, 3.7 guṇāḍhya iti viśruto babhūva /
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Devīmāhātmya
Devīmāhātmya, 1, 2.2 sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 4, 12.2 prādur babhūva cārvaṅgī kanyakā varavarṇinī //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
GokPurS, 6, 68.1 tasmān mukhād babhūvāśu śuddhavarṇā sarasvatī /
GokPurS, 7, 22.1 babhūvātitarāṃ loke hy adharmo lokanāśakaḥ /
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 9, 72.1 svācāranirataḥ śānto babhūva dvijasattamaḥ /
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 12, 77.1 paścāt sānaṅgalekhā tu babhūva nakulī dvija /
Haribhaktivilāsa
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 66.2 cirād ūdhobhāraspuraṇagarimākrāntajaghanā babhūva praṣṭhauhī muramathana seyaṃ kapilikā //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 4.0 kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi //
Rasārṇavakalpa
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 14, 2.3 babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 6.2 babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī //
SkPur (Rkh), Revākhaṇḍa, 17, 12.1 tato ravijvālasahasramāli babhūva vaktraṃ calajihvadaṃṣṭram /
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 22, 13.2 narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 22, 18.2 babhūva putro balavānrūpeṇāpratimo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 83, 35.1 suparvā nāma bhūpālo babhūva vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 9.2 prāyaścittaṃ tataḥ kṛtvā babhūva gatakalmaṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 192, 27.2 kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 6.2 babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ /
Sātvatatantra
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 4, 12, 13.2 sa devānām adhipatir babhūva so 'smān adhipatīn kṛṇotu /
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 16, 11, 14.0 yathā vasiṣṭhaḥ sudāsaḥ paijavanasya purohito babhūva //
ŚāṅkhŚS, 16, 11, 17.0 yathāsaṅgaḥ plāyogiḥ strī satī pumān babhūva //