Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 1, 6.1 śrutvā caitat trilokajño vālmīker nārado vacaḥ /
Rām, Bā, 1, 78.1 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ /
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 4, 16.2 ciranirvṛttam apy etat pratyakṣam iva darśitam //
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 9, 26.2 tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati //
Rām, Bā, 11, 18.1 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate /
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 15, 28.1 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 9.1 śakto hy eṣa mayā gupto divyena svena tejasā /
Rām, Bā, 19, 12.2 kathaṃpramāṇāḥ ke caitān rakṣanti munipuṃgava //
Rām, Bā, 20, 10.1 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ /
Rām, Bā, 20, 10.1 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ /
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 20, 11.1 eṣo 'strān vividhān vetti trailokye sacarācare /
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 21, 17.2 tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ //
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 23, 16.1 etau janapadau sphītau pūrvam āstāṃ narottama /
Rām, Bā, 23, 23.1 etau janapadau sphītau dīrghakālam ariṃdama /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 24, 12.1 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā /
Rām, Bā, 24, 16.1 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ /
Rām, Bā, 24, 19.1 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ /
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 27, 15.1 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ /
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 12.1 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ /
Rām, Bā, 28, 12.2 mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate //
Rām, Bā, 28, 13.1 etam āśramam āyānti rākṣasā vighnakāriṇaḥ /
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 6.2 ete śailavarāḥ pañca prakāśante samantataḥ //
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 33, 13.1 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā /
Rām, Bā, 34, 5.2 eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ //
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 34, 21.1 etat te dharmam ākhyātaṃ yathā tripathagā nadī /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 36, 20.1 tad etad dharaṇīṃ prāpya nānādhātur avardhata //
Rām, Bā, 36, 31.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 38, 11.2 ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha //
Rām, Bā, 40, 19.2 bhasmarāśīkṛtān etān pāvayel lokapāvanī //
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 41, 19.2 ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ //
Rām, Bā, 41, 21.1 manoratho mahān eṣa bhagīratha mahāratha /
Rām, Bā, 43, 8.2 dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ //
Rām, Bā, 43, 19.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 46, 17.1 tasya putro mahātejāḥ sampraty eṣa purīm imām /
Rām, Bā, 47, 14.2 yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā //
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 51, 14.1 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Bā, 52, 15.1 sarvasvam etat satyena mama tuṣṭikarī sadā /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 55, 2.2 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Bā, 55, 23.2 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ //
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Bā, 58, 16.1 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ /
Rām, Bā, 59, 5.2 yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 59, 28.1 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 64, 20.1 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ /
Rām, Bā, 64, 20.1 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ /
Rām, Bā, 64, 20.2 eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam //
Rām, Bā, 64, 20.2 eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam //
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 66, 11.1 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava /
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Bā, 68, 5.1 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me /
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Bā, 70, 19.1 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune /
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Bā, 73, 12.2 mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam //
Rām, Bā, 75, 18.1 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ /
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 18.1 bhadre hṛdayam apy etad anumṛśyoddharasva me /
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 10, 24.2 varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ //
Rām, Ay, 10, 40.1 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 15, 9.1 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 11.2 sarvān etān vadhiṣyāmi mṛdur hi paribhūyate //
Rām, Ay, 18, 16.1 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 33.2 dharmasaṃśritam etac ca pitur vacanam uttamam //
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 20, 26.1 amitradamanārthaṃ me sarvam etac catuṣṭayam /
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 30, 12.2 rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam //
Rām, Ay, 32, 18.1 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ /
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 34, 15.2 varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya //
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 35, 6.1 vyasanī vā samṛddho vā gatir eṣa tavānagha /
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 39, 12.2 kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 40, 20.1 vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Ay, 43, 7.1 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 44, 22.2 etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ //
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 11.2 eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ //
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 18.1 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ay, 47, 19.2 jananyā mama saumitre tad apy etad upasthitam //
Rām, Ay, 47, 27.1 etad anyac ca karuṇaṃ vilapya vijane bahu /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 48, 7.2 bharadvājāśrame caite dṛśyante vividhā drumāḥ //
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 50, 9.1 eṣa krośati natyūhas taṃ śikhī pratikūjati /
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 57, 24.1 tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā /
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 58, 49.2 dūtā vaivasvatasyaite kausalye tvarayanti mām //
Rām, Ay, 61, 3.1 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan /
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 65, 15.1 eṣā nātipratītā me puṇyodyānā yaśasvinī /
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 68, 22.1 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau /
Rām, Ay, 73, 3.2 saṃgatyā nāparādhnoti rājyam etad anāyakam //
Rām, Ay, 73, 10.1 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam /
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 78, 11.1 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 80, 12.2 eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ //
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 84, 16.2 nāham etena tuṣṭaś ca na tad vacanam ādade //
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 84, 21.3 etaṃ me kuru suprājña kāmaṃ kāmārthakovida //
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 43.2 ete gandharvarājāno bharatasyāgrato jaguḥ //
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 86, 21.1 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 86, 25.2 mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām /
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ay, 87, 12.1 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ /
Rām, Ay, 87, 16.2 etān saṃpatataḥ śīghraṃ paśya śatrughna kānane //
Rām, Ay, 87, 17.1 etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
Rām, Ay, 87, 17.2 etam āviśataḥ śailam adhivāsaṃ patatriṇām //
Rām, Ay, 89, 7.2 ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ //
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ay, 90, 11.2 aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm //
Rām, Ay, 90, 14.1 eṣa vai sumahāñśrīmān viṭapī saṃprakāśate /
Rām, Ay, 90, 15.1 bhajanty ete yathākāmam aśvān āruhya śīghragān /
Rām, Ay, 90, 15.2 ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ //
Rām, Ay, 90, 19.3 etasmin nihate kṛtsnām anuśādhi vasuṃdharām //
Rām, Ay, 90, 23.1 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ /
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 91, 10.2 eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ //
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 91, 12.1 etau tau saṃprakāśete gotravantau manoramau /
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 97, 19.1 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 98, 36.1 ete bahuvidhāḥ śokā vilāparudite tathā /
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 99, 18.2 eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye //
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 100, 15.1 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ /
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 102, 14.2 yasyaite pratirājāna udapadyanta śatravaḥ /
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ay, 103, 23.1 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 105, 12.1 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ay, 110, 3.2 advaidham upacartavyas tathāpy eṣa mayā bhavet //
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ay, 111, 19.1 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane /
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 4, 15.2 yāvaj jānāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe //
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 4, 31.1 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām /
Rām, Ār, 5, 19.1 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
Rām, Ār, 6, 20.2 etasminn āśrame vāsaṃ ciraṃ tu na samarthaye //
Rām, Ār, 8, 8.1 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 9, 8.2 kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 9, 16.1 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam /
Rām, Ār, 10, 13.3 asmākaṃ kasyacit sthānam eṣa prārthayate muniḥ //
Rām, Ār, 10, 18.1 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ /
Rām, Ār, 10, 19.1 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
Rām, Ār, 10, 32.1 manoratho mahān eṣa hṛdi samparivartate /
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 45.1 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
Rām, Ār, 10, 49.1 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
Rām, Ār, 10, 51.2 agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 10, 85.2 asmān adhigatān eṣa śreyasā yojayiṣyati //
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ //
Rām, Ār, 11, 1.2 agastyaśiṣyam āsādya vākyam etad uvāca ha //
Rām, Ār, 11, 20.1 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 12, 7.1 iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 12, 21.1 etad ālakṣyate vīra madhūkānāṃ mahad vanam /
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Ār, 14, 19.2 iha vatsyāma saumitre sārdham etena pakṣiṇā //
Rām, Ār, 17, 3.1 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ /
Rām, Ār, 17, 11.1 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm /
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 20, 12.1 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ /
Rām, Ār, 21, 4.1 bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 22, 32.2 dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam //
Rām, Ār, 22, 33.2 catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ //
Rām, Ār, 25, 11.1 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
Rām, Ār, 26, 4.1 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama /
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Ār, 29, 30.1 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
Rām, Ār, 29, 33.1 etasminn antare vīro lakṣmaṇaḥ saha sītayā /
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ār, 38, 20.1 etat kāryam avaśyaṃ me balād api kariṣyasi /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 41, 16.2 antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati //
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 33.1 etasya mṛgaratnasya parārdhye kāñcanatvaci /
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 35.2 ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau //
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 41, 37.1 etena hi nṛśaṃsena mārīcenākṛtātmanā /
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 43, 20.2 ahaṃ tava priyaṃ manye tenaitāni prabhāṣase //
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 27.1 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate /
Rām, Ār, 44, 18.2 etāv upacitau vṛttau sahitau saṃpragalbhitau //
Rām, Ār, 45, 2.1 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām /
Rām, Ār, 45, 8.2 eṣa me jīvitasyānto rāmo yady abhiṣicyate //
Rām, Ār, 45, 15.2 etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam //
Rām, Ār, 47, 27.1 sa karma kṛtavān etat kālopahatacetanaḥ /
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ār, 51, 24.1 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā /
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 52, 18.2 uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ //
Rām, Ār, 53, 32.2 etau pādau mayā snigdhau śirobhiḥ paripīḍitau //
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ār, 58, 16.2 eṣa vyaktaṃ vijānāti tilakas tilakapriyām //
Rām, Ār, 59, 5.2 ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ //
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 62, 7.1 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 65, 11.1 eṣa vañculako nāma pakṣī paramadāruṇaḥ /
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 69, 2.1 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
Rām, Ār, 69, 2.1 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ār, 71, 11.3 etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat //
Rām, Ki, 1, 5.1 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam /
Rām, Ki, 1, 14.1 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 1, 23.1 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ /
Rām, Ki, 1, 25.1 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ /
Rām, Ki, 1, 28.1 eṣā prasannasalilā padmanīlotpalāyatā /
Rām, Ki, 2, 6.1 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 2, 20.1 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 3, 16.2 khaḍgāv etau virājete nirmuktabhujagāv iva //
Rām, Ki, 3, 23.1 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 4, 14.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Ki, 4, 15.1 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ /
Rām, Ki, 5, 11.1 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 7, 17.1 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe /
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 16.1 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 39.1 eṣa me rāma śokāntaḥ śokārtena niveditaḥ /
Rām, Ki, 8, 40.1 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt /
Rām, Ki, 9, 14.1 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa /
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 11, 45.1 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate /
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 12, 1.1 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam /
Rām, Ki, 12, 21.1 etasminn antare bhagnaḥ sugrīvas tena vālinā /
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 13, 16.1 etad rāghava vistīrṇam āśramaṃ śramanāśanam /
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 13, 22.1 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 16, 18.1 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ /
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 18, 38.2 devā mānuṣarūpeṇa caranty ete mahītale //
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 21, 10.2 rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 22, 12.2 kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ //
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 25, 15.2 eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam /
Rām, Ki, 26, 17.1 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ /
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Ki, 27, 9.1 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 14.1 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam /
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Ki, 29, 35.1 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ /
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 30, 42.1 sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 32, 12.1 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām /
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 37, 23.1 udyogasamayas tv eṣa prāptaḥ śatruvināśana /
Rām, Ki, 37, 27.1 ete vānaramukhyāś ca śataśaḥ śatrusūdana /
Rām, Ki, 38, 8.1 etasminn antare caiva rajaḥ samabhivartata /
Rām, Ki, 38, 32.2 ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ //
Rām, Ki, 39, 22.2 sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ //
Rām, Ki, 39, 27.2 eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ //
Rām, Ki, 39, 30.2 eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Ki, 41, 48.1 śrotavyaṃ sarvam etasya bhavadbhir diṣṭakāribhiḥ /
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 42, 7.1 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā /
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 48, 6.2 kāryasiddhikarāṇy āhus tasmād etad bravīmy aham //
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Rām, Ki, 51, 2.2 yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām //
Rām, Ki, 51, 15.1 etan naḥ kāryam etena kṛtyena vayam āgatāḥ /
Rām, Ki, 51, 15.1 etan naḥ kāryam etena kṛtyena vayam āgatāḥ /
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 52, 28.1 etac chrutvā kumāreṇa yuvarājena bhāṣitam /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 53, 13.2 etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe //
Rām, Ki, 56, 4.1 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ /
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 58, 23.1 etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat /
Rām, Ki, 62, 1.1 etair anyaiśca bahubhir vākyair vākyaviśāradaḥ /
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Ki, 64, 19.1 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat /
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Ki, 64, 24.2 api caitasya kāryasya bhavānmūlam ariṃdama //
Rām, Ki, 64, 25.1 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ /
Rām, Ki, 64, 34.2 eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati //
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Ki, 66, 33.1 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ /
Rām, Su, 1, 27.1 eṣa parvatasaṃkāśo hanūmānmārutātmajaḥ /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 100.1 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ /
Rām, Su, 1, 101.2 yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 142.2 abravīnnātivartenmāṃ kaścid eṣa varo mama //
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 13, 41.2 tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat //
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 14, 21.2 sahate yātanām etām anarthānām abhāginī //
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 28.1 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām /
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 24, 34.1 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ /
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 31, 16.2 eṣa me jīvitasyānto rāmo yadyabhiṣicyate //
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 32, 39.2 viśaṅkā tyajyatām eṣā śraddhatsva vadato mama //
Rām, Su, 33, 59.2 etad ākhyātum icchāmi bhavadbhir vānarottamāḥ //
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 35, 11.2 tayā mamaitad ākhyātaṃ mātrā prahitayā svayam //
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 8.2 sāmarthyād ātmanaścaiva mayaitat samudāhṛtam //
Rām, Su, 37, 1.2 abhijñānam abhijñātam etad rāmasya tattvataḥ //
Rām, Su, 38, 7.1 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ /
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 38, 8.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Su, 48, 14.2 pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ //
Rām, Su, 49, 30.2 laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 51, 21.2 lāṅgūlena pradīptena sa eṣa pariṇīyate //
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 18.1 etacchrutvā mayā tasya mainākasya mahātmanaḥ /
Rām, Su, 56, 27.2 abravīnnātivarteta kaścid eṣa varo mama //
Rām, Su, 56, 60.1 etacchrutvā vacastasya rāvaṇasya durātmanaḥ /
Rām, Su, 56, 83.1 etacchrutvā viditvā ca sītā janakanandinī /
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 56, 109.2 preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ //
Rām, Su, 56, 128.2 rākṣasān etad evādya lāṅgūlaṃ dahyatām iti //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Su, 57, 1.1 etad ākhyānaṃ tat sarvaṃ hanūmānmārutātmajaḥ /
Rām, Su, 58, 13.1 aśviputrau mahāvegāvetau plavagasattamau /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Su, 60, 28.1 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ /
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 61, 21.1 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha /
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Su, 62, 12.1 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ /
Rām, Su, 62, 29.1 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam /
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 5.2 etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ //
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Su, 63, 22.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 63, 25.1 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā /
Rām, Su, 64, 14.2 etena khalu jīviṣye bheṣajenāturo yathā //
Rām, Su, 65, 30.2 muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 1, 12.1 eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ /
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 4, 16.1 aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ /
Rām, Yu, 4, 47.1 sarvaṃ caitad vināśāya rākṣasānām upasthitam /
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 4, 68.1 ete vayam anuprāptāḥ sugrīva varuṇālayam /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 5, 10.1 bahvetat kāmayānasya śakyam etena jīvitum /
Rām, Yu, 5, 10.1 bahvetat kāmayānasya śakyam etena jīvitum /
Rām, Yu, 6, 15.2 kāryaṃ sampratipadyantām etat kṛtyatamaṃ mama //
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 10, 3.2 hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā //
Rām, Yu, 10, 8.1 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ /
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 11, 7.2 nipatantu hatāścaite dharaṇyām alpajīvitāḥ //
Rām, Yu, 11, 16.1 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ /
Rām, Yu, 11, 20.1 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha /
Rām, Yu, 11, 20.2 rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 11, 39.1 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ /
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ /
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 14, 5.2 asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ //
Rām, Yu, 15, 5.1 tatsvabhāvo mamāpyeṣa yad agādho 'ham aplavaḥ /
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 15, 9.1 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 16, 8.2 etajjñātvā yathātattvaṃ śīghram āgantum arhathaḥ //
Rām, Yu, 16, 26.1 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 17, 10.1 eṣa yo 'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ /
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 15.2 eṣa vānararājena sugrīveṇābhiṣecitaḥ /
Rām, Yu, 17, 17.1 ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ /
Rām, Yu, 17, 18.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 22.1 tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ /
Rām, Yu, 17, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 17, 33.1 eṣa parvatam adhyāste pāriyātram anuttamam /
Rām, Yu, 17, 36.1 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ /
Rām, Yu, 17, 39.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 40.1 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 5.1 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām /
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 10.2 sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 12.1 sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ /
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 15.2 etasya sainye bahavo vicarantyagnitejasaḥ //
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 18, 17.2 balena balasampanno rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 21.1 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā /
Rām, Yu, 18, 23.2 tatraiṣa vasati śrīmān balavān vānararṣabhaḥ /
Rām, Yu, 18, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 18, 28.2 eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ //
Rām, Yu, 18, 29.2 vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ //
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Yu, 18, 36.1 tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ /
Rām, Yu, 18, 39.1 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān /
Rām, Yu, 18, 39.3 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 19, 2.1 sthitān paśyasi yān etānmattān iva mahādvipān /
Rām, Yu, 19, 3.1 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 5.1 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā /
Rām, Yu, 19, 7.2 āśaṃsete yudhā laṅkām etau marditum ojasā //
Rām, Yu, 19, 8.1 yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau /
Rām, Yu, 19, 8.1 yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau /
Rām, Yu, 19, 10.1 eṣo 'bhigantā laṅkāyā vaidehyāstava ca prabho /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 19, 17.3 eṣa āśaṃsate laṅkām eko marditum ojasā //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 22.1 yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ /
Rām, Yu, 19, 23.1 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ /
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 19, 32.1 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam /
Rām, Yu, 21, 11.1 eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam /
Rām, Yu, 21, 30.1 putro daśarathasyaiṣa siṃhasaṃhanano yuvā /
Rām, Yu, 23, 3.1 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā /
Rām, Yu, 23, 36.1 etacchrutvā daśagrīvo rākṣasaprativeditam /
Rām, Yu, 24, 17.2 eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ //
Rām, Yu, 24, 20.1 saṃnāhajananī hyeṣā bhairavā bhīru bherikā /
Rām, Yu, 24, 26.2 saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ //
Rām, Yu, 25, 13.1 eṣa te yadyabhiprāyastasmād gacchāmi jānaki /
Rām, Yu, 25, 24.2 sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate //
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Yu, 26, 30.3 etānyanyāni duṣṭāni nimittānyutpatanti ca //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 27, 11.2 eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ //
Rām, Yu, 28, 15.1 etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te /
Rām, Yu, 28, 17.2 iṣṭā rākṣasarājasya nityam ete niśācarāḥ //
Rām, Yu, 28, 19.1 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ /
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 29, 12.1 ete cānye ca bahavo vānarāḥ śīghragāminaḥ /
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 31, 72.2 gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt //
Rām, Yu, 32, 16.1 etasminn antare cakruḥ skandhāvāraniveśanam //
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 33, 5.1 etasminn antare teṣām anyonyam abhidhāvatām /
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 36, 19.2 sahitau bhrātarāvetau niśāmayata rākṣasāḥ //
Rām, Yu, 36, 27.2 moham etau prahāsyete bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 36, 36.1 ete hyutphullanayanāstrāsād āgatasādhvasāḥ /
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 39, 3.1 etasminn antare rāmaḥ pratyabudhyata vīryavān /
Rām, Yu, 40, 5.1 viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ /
Rām, Yu, 40, 7.1 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 40, 10.1 śīghram etān suvitrastān bahudhā vipradhāvitān /
Rām, Yu, 40, 22.1 śarasaṃpīḍitāvetāvubhau rāghavalakṣmaṇau /
Rām, Yu, 40, 26.1 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 40, 49.1 ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ /
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 41, 6.1 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ /
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 43, 26.1 etasminn antare vīrā harayaḥ kumudo nalaḥ /
Rām, Yu, 44, 3.2 ete 'tra bahavo ghnanti subahūn rākṣasān raṇe //
Rām, Yu, 44, 4.1 ete 'tra balavanto hi bhīmakāyāśca vānarāḥ /
Rām, Yu, 44, 5.1 etānnihantum icchāmi samaraślāghino hyaham /
Rām, Yu, 44, 5.2 etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam //
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 46, 15.2 ete prahastasacivāḥ sarve jaghnur vanaukasaḥ //
Rām, Yu, 47, 16.1 yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 21.1 yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 47, 54.1 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 49, 9.2 saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān //
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 13.1 etena jātamātreṇa kṣudhārtena mahātmanā /
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 49, 26.2 śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati //
Rām, Yu, 49, 29.1 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ /
Rām, Yu, 49, 31.1 ucyantāṃ vānarāḥ sarve yantram etat samucchritam /
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 53, 8.1 eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye /
Rām, Yu, 55, 58.1 athavā svayam apyeṣa mokṣaṃ prāpsyati pārthivaḥ /
Rām, Yu, 56, 10.1 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ /
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 57, 64.2 tāvad etān atikramya nirbibheda narāntakaḥ //
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 59, 13.1 kālajihvāprakāśābhir ya eṣo 'bhivirājate /
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 59, 30.1 etenārādhito brahmā tapasā bhāvitātmanā /
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 59, 32.1 etena śataśo devā dānavāśca parājitāḥ /
Rām, Yu, 59, 34.1 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 6.1 etasminnihate sainye vānarāṇāṃ tarasvinām /
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 70, 20.2 kliśyante dharmaśīlāśca tasmād etau nirarthakau //
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 70, 36.1 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā /
Rām, Yu, 70, 38.2 arthād etāni sarvāṇi pravartante narādhipa //
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 71, 15.1 tena mohayatā nūnam eṣā māyā prayojitā /
Rām, Yu, 71, 18.1 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ /
Rām, Yu, 71, 19.1 tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ /
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 73, 25.1 sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ /
Rām, Yu, 73, 32.2 sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 74, 22.1 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ /
Rām, Yu, 74, 23.1 doṣair etaiḥ parityakto mayā bhrātā pitā tava /
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 77, 11.1 etānnihatyātibalān bahūn rākṣasasattamān /
Rām, Yu, 77, 14.2 tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati /
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 21.2 eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 83, 35.2 raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire //
Rām, Yu, 83, 37.1 etān acintayan ghorān utpātān samupasthitān /
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 87, 42.1 etāṃścānyāṃśca māyābhiḥ sasarja niśitāñ śarān /
Rām, Yu, 88, 13.1 etasminn antare kruddho rāghavasyānujo balī /
Rām, Yu, 88, 24.1 etasminn antare vīro lakṣmaṇastaṃ vibhīṣaṇam /
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 89, 2.1 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau /
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 91, 9.1 etasminn antare krodhād rāghavasya sa rāvaṇaḥ /
Rām, Yu, 91, 20.1 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava /
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 20.2 sarvam etad rathasthena jñeyaṃ rathakuṭumbinā //
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 98, 18.2 etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ //
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 99, 30.2 saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya //
Rām, Yu, 99, 33.1 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ /
Rām, Yu, 99, 37.1 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ /
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Yu, 101, 33.1 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan /
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 103, 2.1 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe /
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 105, 3.1 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 106, 1.1 etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 6.1 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā /
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 30.1 ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ /
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 111, 4.1 etad āyodhanaṃ paśya māṃsaśoṇitakardamam /
Rām, Yu, 111, 9.1 etat tu dṛśyate tīrthaṃ samudrasya varānane /
Rām, Yu, 111, 10.1 eṣa setur mayā baddhaḥ sāgare salilārṇave /
Rām, Yu, 111, 14.1 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā /
Rām, Yu, 111, 17.1 eṣā sā dṛśyate pampā nalinī citrakānanā /
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 111, 22.2 agastyasyāśramo hyeṣa dṛśyate paśya maithili //
Rām, Yu, 111, 24.1 ete te tāpasāvāsā dṛśyante tanumadhyame /
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 111, 27.2 bharadvājāśramo yatra śrīmān eṣa prakāśate //
Rām, Yu, 111, 28.1 eṣā tripathagā gaṅgā dṛśyate varavarṇini /
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 113, 13.1 etacchrutvā yamākāraṃ bhajate bharatastataḥ /
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 115, 20.1 tasya caiṣa varo datto vāsavena paraṃtapa /
Rām, Yu, 115, 23.1 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham /
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Rām, Yu, 115, 25.1 etasmin bhrātarau vīrau vaidehyā saha rāghavau /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Yu, 116, 37.1 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ /
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 1, 6.1 samprāpyaite mahātmāno rāghavasya niveśanam /
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 1, 26.2 kena vā kāraṇenaiṣa rāvaṇād atiricyate //
Rām, Utt, 2, 1.2 kumbhayonir mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 18.1 etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham /
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 5, 36.3 kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ //
Rām, Utt, 5, 39.2 ete vibhīṣaṇāmātyā māleyāste niśācarāḥ //
Rām, Utt, 8, 6.3 rākṣasotsādanaṃ dattaṃ tad etad anupālyate //
Rām, Utt, 8, 23.3 sarva ete mahābhāga rāvaṇād balavattarāḥ //
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 28.1 eṣa me paramodāra varaḥ paramako mataḥ /
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 29.1 eṣa tāta daśagrīvo dūtaṃ preṣitavānmama /
Rām, Utt, 12, 13.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Utt, 12, 26.2 sa eṣa indrajinnāma yuṣmābhir abhidhīyate //
Rām, Utt, 13, 27.2 mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 13, 36.2 tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ //
Rām, Utt, 13, 37.2 etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai /
Rām, Utt, 13, 37.2 etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai /
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 16.1 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava /
Rām, Utt, 17, 30.1 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ /
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 18, 16.1 saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ /
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 19, 3.1 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 20, 19.1 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati /
Rām, Utt, 21, 6.1 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ /
Rām, Utt, 21, 7.1 etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho /
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 22, 23.1 ete cānye ca bahavo balavanto durāsadāḥ /
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 22, 39.2 eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ //
Rām, Utt, 22, 41.1 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ /
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 24, 15.1 yasmād eṣa parakyāsu strīṣu rajyati durmatiḥ /
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 25, 11.1 etayā kila saṃgrāme māyayā rākṣaseśvara /
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 46.1 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ /
Rām, Utt, 26, 9.1 etasminn antare tatra divyapuṣpavibhūṣitā /
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 35.1 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam /
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 27, 14.1 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ /
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Rām, Utt, 27, 17.2 durlabhaścaiṣa kāmo 'dya varam āsādya rākṣase //
Rām, Utt, 27, 20.1 etasminn antare nādaḥ śuśruve rajanīkṣaye /
Rām, Utt, 27, 22.1 etasminn antare śūrā rākṣasā ghoradarśanāḥ /
Rām, Utt, 27, 25.1 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ /
Rām, Utt, 27, 27.1 etasminn antare śūro vasūnām aṣṭamo vasuḥ /
Rām, Utt, 27, 31.1 etasminn antare śūraḥ sumālī nāma rākṣasaḥ /
Rām, Utt, 28, 6.2 eṣa gacchati me putro yuddhārtham aparājitaḥ //
Rām, Utt, 28, 17.1 etasminn antare śūraḥ pulomā nāma vīryavān /
Rām, Utt, 28, 27.1 etasminn antare śūro daśagrīvaḥ pratāpavān /
Rām, Utt, 28, 41.1 etasminn antare kruddho daśagrīvaḥ pratāpavān /
Rām, Utt, 29, 7.1 adyaitāṃstridaśān sarvān vikramaiḥ samare svayam /
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 16.1 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā /
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 29, 21.1 etasminn antare nādo mukto dānavarākṣasaiḥ /
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 30, 6.1 balavāñśatrunirjetā bhaviṣyatyeṣa rākṣasaḥ /
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 30, 15.1 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ /
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 34, 43.1 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho /
Rām, Utt, 35, 2.1 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca /
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 4.1 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm /
Rām, Utt, 35, 6.2 ete hanumatā tatra ekena vinipātitāḥ //
Rām, Utt, 35, 9.1 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ /
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 35, 25.1 etasmin plavamāne tu śiśubhāve hanūmati /
Rām, Utt, 35, 29.1 bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram /
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 47.1 tato girau papātaiṣa indravajrābhitāḍitaḥ /
Rām, Utt, 35, 47.2 patamānasya caitasya vāmo hanur abhajyata //
Rām, Utt, 35, 54.2 so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama //
Rām, Utt, 35, 57.1 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ /
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 36, 24.2 romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge //
Rām, Utt, 36, 27.1 prāpya rāma varān eṣa varadānabalānvitaḥ /
Rām, Utt, 36, 28.1 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ /
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 36, 45.2 hanūmato bālabhāve karmaitat kathitaṃ mayā //
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 39, 22.1 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ /
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 42, 3.1 ete kathā bahuvidhāḥ parihāsasamanvitāḥ /
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 42, 22.2 pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ //
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 46, 16.1 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 50, 17.1 etad vaco mayā tatra muninā vyāhṛtaṃ purā /
Rām, Utt, 51, 15.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 52, 1.2 ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 53, 11.1 bhagavanmama vaṃśasya śūlam etad anuttamam /
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 13.2 bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati //
Rām, Utt, 54, 14.2 anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ /
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 61, 26.1 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ /
Rām, Utt, 61, 27.1 eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ /
Rām, Utt, 61, 28.1 evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 62, 5.2 niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ //
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Rām, Utt, 65, 5.1 ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ /
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Rām, Utt, 74, 8.1 śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 74, 18.1 eṣa tasmād abhiprāyād rājasūyāt kratūttamāt /
Rām, Utt, 75, 11.2 viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha //
Rām, Utt, 76, 8.2 evam etanna saṃdeho yathā vadasi daityahan //
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 78, 2.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 82, 1.1 etad ākhyāya kākutstho bhrātṛbhyām amitaprabhaḥ /
Rām, Utt, 82, 3.1 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa /
Rām, Utt, 85, 5.2 etān sarvān samānīya gātārau samaveśayat //
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Rām, Utt, 87, 5.1 ete cānye ca munayo bahavaḥ saṃśitavratāḥ /
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /