Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
Aitareyopaniṣad
AU, 1, 1, 2.2 ado 'mbhaḥ pareṇa divam /
Atharvaprāyaścittāni
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 5, 6, 10.0 sūryeṇa dyāṃ //
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
Atharvaveda (Paippalāda)
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 3, 2.1 yebhiḥ śilpaiḥ paprathānām adṛṃho yebhir divam abhyapiṃśaḥ pravidvān /
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 10, 9, 7.2 varṣiṣṭhair dyām ivopari //
AVP, 12, 12, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 14, 3.1 pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham /
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 4, 20, 1.2 divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati //
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 4, 34, 5.1 eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa /
AVŚ, 4, 35, 3.2 yo astabhnād divam ūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum //
AVŚ, 5, 19, 1.1 atimātram avardhanta nod iva divam aspṛśan /
AVŚ, 6, 12, 1.1 pari dyām iva sūryo 'hīnāṃ janimāgamam /
AVŚ, 6, 22, 1.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 6, 60, 3.1 dhātā dādhāra pṛthivīm dhātā dyām uta sūryam /
AVŚ, 6, 61, 2.1 ahaṃ viveca pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sākam /
AVŚ, 6, 61, 3.1 ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn /
AVŚ, 6, 69, 3.2 tan mayi prajāpatir divi dyām iva dṛṃhatu //
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 7, 1, 2.2 sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābhavat //
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 95, 1.1 ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ /
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 5, 15.2 stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau //
AVŚ, 9, 9, 13.1 dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya /
AVŚ, 9, 10, 22.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 10, 2, 8.2 citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 10, 9, 10.1 antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ /
AVŚ, 10, 9, 11.2 paktāram aghnye mā hiṃsīr divaṃ prehi śataudane //
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 6, 10.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 26.1 rohito divam āruhan mahataḥ pary arṇavāt /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 43.1 ārohan dyām amṛtaḥ prāva me vacaḥ /
AVŚ, 13, 1, 45.1 sūryo dyāṃ sūryaḥ pṛthivīṃ sūrya āpo 'tipaśyati /
AVŚ, 13, 1, 52.1 vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām /
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 8.2 amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat //
AVŚ, 13, 2, 22.1 vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ /
AVŚ, 13, 2, 25.1 rohito divam āruhat tapasā tapasvī /
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 41.2 divaṃ samudram ād bhūmiṃ sarvaṃ bhūtaṃ virakṣati //
AVŚ, 13, 2, 45.1 pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam /
AVŚ, 13, 3, 9.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 10, 11.0 ya ādityaṃ kṣatraṃ divam indraṃ veda //
AVŚ, 18, 1, 61.2 pra bhūrjayo yathā pathā dyām aṅgiraso yayuḥ //
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 9.1 yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 18, 2, 47.2 te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ //
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 3, 5.1 upa dyām upa vetasam avattaro nadīnām /
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
AVŚ, 18, 4, 14.1 ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 5.1 nigṛhya bāhū plavase dyām iva cākaśat /
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 8, 8.0 ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
Chāndogyopaniṣad
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gopathabrāhmaṇa
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 4.0 udarād antarikṣaṃ mūrdhno divam //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 9, 25.0 yad udgātā sāmnā karoti divaṃ tenāpyāyayati //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.3 ava dyām iva dhanvino hṛdo manyuṃ tanomi te /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 11.1 dyām ārohantaṃ sa janāsa indra iti /
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 48, 2.2 tato divam asṛjata /
JUB, 3, 26, 1.2 divam iti /
JUB, 3, 26, 1.3 taṃ divam abhipravahanti //
Jaiminīyabrāhmaṇa
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 169, 6.0 gāyatrī vā eṣā vayo bhūtvodeti divam apatat //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 237, 8.0 tāḥ pareṇa divaṃ paryauhat //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 314, 12.0 antarikṣaṃ bhūtvā divam astabhnot //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 4, 5, 28.0 pari dyām iveti madhuśībhaṃ pāyayati //
KauśS, 8, 7, 28.0 antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 16.0 dyāṃ mā lekhīr iti patantam abhimantrayate //
KātyŚS, 6, 3, 7.0 dyām agreṇety ucchrayati //
KātyŚS, 6, 9, 12.0 anuyājānte svaruṃ juhoti divaṃ te dhūma iti //
Kāṭhakasaṃhitā
KS, 6, 7, 14.0 divaṃ sūryaṃ bṛhad ekaviṃśaṃ jagatīm //
KS, 8, 1, 30.0 teṣāṃ mithunau divam ākrametām //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 19, 11, 44.0 sakṛd divaṃ jagatīṃ chandaḥ //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 21, 5, 40.0 te divam ājayañ jagatīṃ chandaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.11 divaṃ dṛṃha /
MS, 1, 1, 10, 1.16 drapsas te divaṃ mā skān /
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 1, 2, 8, 1.38 divaṃ dṛṃha /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 3, 37, 3.1 dyāṃ gaccha /
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 6, 1, 7.2 vyakhyan mahiṣo divam //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 9, 44.0 prathamā iva divam ākramanta //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 11, 4, 7.1 vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 8, 4.12 divaṃ gaccha /
MS, 2, 7, 9, 5.2 iyarti dhūmam aruṣo bharibhrad uñ śukreṇa śociṣā dyām inakṣan //
MS, 2, 7, 13, 18.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 15, 15.21 divaṃ yaccha /
MS, 2, 7, 15, 15.22 divaṃ dṛṃha /
MS, 2, 7, 15, 15.23 divaṃ mā hiṃsīḥ /
MS, 2, 7, 16, 1.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
MS, 2, 8, 8, 3.0 anvityā dive divaṃ jinva //
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 8, 14, 1.35 divaṃ yaccha /
MS, 2, 8, 14, 1.36 divaṃ dṛṃha /
MS, 2, 8, 14, 1.37 divaṃ mā hiṃsīḥ /
MS, 2, 9, 9, 10.1 ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ /
MS, 2, 9, 10, 3.9 divaṃ gaccha divaṃ gaccha /
MS, 2, 9, 10, 3.9 divaṃ gaccha divaṃ gaccha /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 10, 2, 7.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
MS, 2, 10, 6, 3.1 pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 10, 6, 5.6 jyotiṣā divam uttabhāna /
MS, 2, 13, 3, 7.0 antarikṣād divaṃ saṃtanu //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 8.9 divam eva prīṇāti /
TB, 2, 2, 4, 3.6 sa divam asṛjata /
TB, 2, 3, 9, 4.4 divam abhipavate /
TB, 2, 3, 9, 4.5 divam abhisaṃpavate /
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.6 dharuṇam asi divaṃ dṛṃha cakṣuḥ //
TS, 1, 1, 9, 3.2 ararus te divaṃ mā skān /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 10, 60.1 divaṃ gaccha suvaḥ pateti āha //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
Taittirīyāraṇyaka
TĀ, 5, 4, 10.7 divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti /
TĀ, 5, 7, 9.1 suvar asi suvar me yaccha divaṃ yaccha divo mā pāhīty āha /
TĀ, 5, 8, 3.8 divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gacchety āha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
Vaitānasūtra
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ mā papta iti //
VaitS, 2, 5, 17.1 dakṣiṇāñco divaṃ pṛthivīm ity agnīn //
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
VaitS, 3, 6, 10.2 upāṃśugrahahomam sūryo dyām ity udite /
VaitS, 3, 10, 13.2 maitrāvaruṇāyānvitir asi dive tvā divaṃ jinva /
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 26.5 araro divaṃ mā paptaḥ /
VSM, 1, 26.6 drapsas te dyāṃ mā skan /
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
VSM, 3, 7.2 vyakhyan mahiṣo divam //
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 5, 13.3 acyutakṣid asi divaṃ dṛṃha /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
VSM, 11, 3.1 yuktvāya savitā devānt svaryato dhiyā divam /
VSM, 12, 4.4 suparṇo 'si garutmān divaṃ gaccha svaḥ pata //
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 24.2 iyarti dhūmam aruṣaṃ bharibhrad ucchukreṇa śociṣā dyām inakṣan //
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 15, 6.3 anvityā divā divaṃ jinva /
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 6, 3, 11.1 divam agreṇottabhānety ucchrayati //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 2, 2, 2, 18.1 divam ākramiṣam iti yajamānaṃ vācayati //
VārŚS, 3, 1, 2, 24.0 divaṃ proṣṭhanīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam anumantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 1.2 atha devāḥ karmabhir divaṃ jagmur ahīyanta manuṣyāḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 16, 29, 1.8 tenātiṣṭhad divam antarikṣaṃ yajñaṃ gṛhītvā sukṛtasya lokam /
ĀpŚS, 16, 32, 3.11 antarikṣād divaṃ saṃtanu /
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 8.0 sutrāmāṇaṃ pṛthivīṃ dyām anehasam iti nāvam //
ĀśvGS, 3, 12, 17.0 upaśvāsaya pṛthivīm uta dyām iti tṛcena dundubhim abhimṛśet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 2, 1, 2, 13.3 ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 9, 12.4 divam pṛthivyā adhyāruhāmeti /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 7, 2, 6.14 suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti //
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 10, 1, 2, 1.10 tena divam āpnot //
ŚBM, 10, 6, 1, 9.2 divam eva rājann iti hovāca /
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 12, 1, 5.2 tan mayi prajāpatir divi divam iva dṛṃhatu //
Ṛgveda
ṚV, 1, 30, 19.2 pari dyām anyad īyate //
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 32, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
ṚV, 1, 33, 14.2 śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau //
ṚV, 1, 35, 9.2 apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti //
ṚV, 1, 50, 7.1 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ /
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 62, 8.1 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ /
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 68, 1.1 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 121, 3.2 takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde //
ṚV, 1, 127, 2.2 parijmānam iva dyāṃ hotāraṃ carṣaṇīnām /
ṚV, 1, 141, 8.1 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate /
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 164, 11.1 dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 1, 164, 51.2 bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 17, 5.2 adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 4, 6, 2.2 ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām //
ṚV, 4, 7, 3.1 ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ /
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 4, 31, 15.2 varṣiṣṭhaṃ dyām ivopari //
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 42, 4.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya /
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 47, 5.2 ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 33, 5.1 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ /
ṚV, 8, 6, 48.1 ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat /
ṚV, 8, 14, 14.1 māyābhir utsisṛpsata indra dyām ārurukṣataḥ /
ṚV, 8, 34, 1.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 2.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 3.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 4.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 5.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 6.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 7.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 8.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 9.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 10.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 11.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 12.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 13.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 14.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 15.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 55, 2.2 mahnā divaṃ na tastabhuḥ //
ṚV, 8, 72, 18.2 pari dyāṃ jihvayātanat //
ṚV, 8, 89, 5.2 tat pṛthivīm aprathayas tad astabhnā uta dyām //
ṚV, 8, 100, 8.2 divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat //
ṚV, 9, 3, 7.1 eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā /
ṚV, 9, 3, 8.1 eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ /
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 54, 2.2 sapta pravata ā divam //
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 10, 3, 5.2 jyeṣṭhebhir yas tejiṣṭhaiḥ krīḍumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām //
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 45, 7.2 iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan //
ṚV, 10, 55, 1.2 ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ //
ṚV, 10, 56, 3.1 vājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 67, 10.1 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 92, 1.2 śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata //
ṚV, 10, 94, 12.2 ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ //
ṚV, 10, 111, 5.2 mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān //
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 153, 3.2 ud dyām astabhnā ojasā //
ṚV, 10, 189, 2.2 vy akhyan mahiṣo divam //
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.1 agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam /
ṚVKh, 3, 7, 2.2 mahnā divaṃ na tastabhuḥ //
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 3, 22, 8.2 sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 2, 1, 21.3 divam etayā dhyāyan gāyet //
Buddhacarita
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
Mahābhārata
MBh, 1, 2, 180.11 ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam /
MBh, 1, 2, 233.15 tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ /
MBh, 1, 17, 16.2 nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat //
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 81, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 88, 12.31 pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ /
MBh, 1, 88, 12.39 tasmād dānena tapasā cāsmākaṃ divam āvraja /
MBh, 1, 88, 16.3 ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī /
MBh, 1, 95, 10.2 antāya kṛtvā gandharvo divam ācakrame tataḥ //
MBh, 1, 104, 12.2 dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ /
MBh, 1, 114, 9.10 tathāstviti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ /
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 26.3 mama hetor gato rājā divaṃ rājarṣisattamaḥ /
MBh, 1, 121, 11.1 bharadvājo 'pi bhagavān āruroha divaṃ tadā /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 172, 12.15 rājā kalmāṣapādaśca divam āroḍhum icchati //
MBh, 1, 188, 22.52 yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha /
MBh, 1, 199, 29.2 prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā //
MBh, 1, 219, 19.2 kopāmarṣau samutsṛjya sampratasthe divaṃ tadā //
MBh, 1, 222, 7.2 bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ //
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 71, 31.1 ityuktvā divam ākramya kṣipram antaradhīyata /
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 13, 25.1 samprāpya divam ākāśam ādityasadane sthitaḥ /
MBh, 3, 15, 15.1 evamādi mahārāja vilapya divam āsthitaḥ /
MBh, 3, 20, 27.2 saubham āsthāya rājendra divam ācakrame tadā //
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 81, 128.1 tatra snātvā divaṃ yānti api pāpakṛto janāḥ /
MBh, 3, 82, 64.1 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā /
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 93, 21.1 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ /
MBh, 3, 123, 23.1 tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ /
MBh, 3, 124, 20.2 hanur ekā sthitā tasya bhūmāvekā divaṃ gatā //
MBh, 3, 143, 7.2 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot //
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 166, 12.1 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat /
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 191, 21.1 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 3, 221, 2.2 utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ //
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 237, 6.2 sāmātyadāro hriyate gandharvair divam āsthitaiḥ //
MBh, 3, 237, 11.1 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam /
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 263, 36.2 dadṛśe divam āsthāya divi sūrya iva jvalan //
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 297, 64.2 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 4, 43, 18.2 diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ //
MBh, 4, 56, 8.2 divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ //
MBh, 5, 9, 44.1 so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ /
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 45, 3.2 sa sadhrīcīḥ sa viṣūcīr vasānā ubhe bibharti pṛthivīṃ divaṃ ca /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 66, 2.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ /
MBh, 5, 66, 5.1 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ /
MBh, 5, 66, 10.1 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ /
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 120, 17.3 mātāmahaṃ mahāprājñaṃ divam āropayanti te //
MBh, 5, 120, 18.3 dauhitrāste vayaṃ rājan divam āroha pārthivaḥ //
MBh, 5, 121, 1.3 abhyanujñāya dauhitrān yayātir divam āsthitaḥ //
MBh, 5, 149, 51.2 hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat //
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 197, 8.2 hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat //
MBh, 6, 43, 2.2 siṃhānām iva saṃhrādo divam urvīṃ ca nādayan //
MBh, 6, 62, 25.2 kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ //
MBh, 6, 95, 18.2 kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān //
MBh, 7, 5, 7.1 tasminn asukaraṃ karma kṛtavatyāsthite divam /
MBh, 7, 7, 34.1 dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan /
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 29, 32.2 gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam //
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 51, 40.2 tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam //
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 79, 10.2 pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām //
MBh, 7, 85, 49.1 śrutāśca bahavo 'smābhī rājāno ye divaṃ gatāḥ /
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 150, 61.2 kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ //
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 165, 39.2 divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam //
MBh, 7, 165, 56.1 droṇastu divam āsthāya nakṣatrapatham āviśat /
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 166, 58.3 sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat //
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 8, 4, 71.2 droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ //
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 15, 17.1 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan /
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 16, 17.2 śīghrāstrā divam āvṛtya parivavruḥ samantataḥ //
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 72.2 dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān //
MBh, 8, 31, 39.2 eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati //
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 8, 68, 57.2 pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat //
MBh, 9, 35, 35.1 sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai /
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 49, 26.2 apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 53, 6.2 yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī //
MBh, 9, 53, 34.2 sarasvatīṃ prāpya divaṃ gatā janāḥ sadā smariṣyanti nadīṃ sarasvatīm //
MBh, 10, 7, 14.2 dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan //
MBh, 10, 8, 88.2 apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ //
MBh, 10, 18, 14.1 sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata /
MBh, 12, 19, 12.2 anantā adhanā eva svādhyāyena divaṃ gatāḥ //
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 46, 20.1 tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate /
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 129, 12.1 hato vā divam ārohed vijayī kṣitim āvaset /
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 221, 87.1 tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā /
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 12, 226, 21.2 chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 23.2 arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 28.2 kanyām aṅgirase dattvā divam āśu jagāma ha //
MBh, 12, 226, 30.2 madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ //
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 12, 256, 19.2 divaṃ gatvā mahāprājñau viharetāṃ yathāsukham /
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 273, 9.2 vajreṇa viṣṇuyuktena divam eva samāviśat //
MBh, 12, 284, 18.2 te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā //
MBh, 12, 286, 18.2 paribhramati bhūtātmā dyām ivāmbudharo mahān //
MBh, 12, 290, 107.1 hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ /
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 12, 299, 4.2 saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ //
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 323, 4.2 pālayāmāsa pṛthivīṃ divam ākhaṇḍalo yathā //
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 12, 329, 9.2 brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ //
MBh, 12, 329, 10.2 dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā //
MBh, 12, 342, 12.1 mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ /
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 13, 3, 9.2 avākśirā divaṃ nīto dakṣiṇām āśrito diśam //
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 46, 7.1 striyaḥ puṃsāṃ paridade manur jigamiṣur divam /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 51, 40.3 niṣādāstena vākyena saha matsyair divaṃ yayuḥ //
MBh, 13, 51, 46.1 niṣādāśca divaṃ jagmuste ca matsyā janādhipa /
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 62, 31.2 annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam //
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 54.2 annasya hi pradānena rantidevo divaṃ gataḥ //
MBh, 13, 69, 28.2 anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai //
MBh, 13, 69, 29.2 vimānaṃ divyam āsthāya yayau divam ariṃdama //
MBh, 13, 69, 30.1 tatastasmin divaṃ prāpte nṛge bharatasattama /
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 102, 17.2 ityanena varo devād yācito gacchatā divam //
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 109, 46.3 ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ //
MBh, 13, 109, 52.1 divaṃ haṃsaprayuktena vimānena sa gacchati /
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 13, 110, 133.1 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ /
MBh, 13, 111, 17.2 dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham //
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 13, 124, 4.2 sutā tārādhipasyeva prabhayā divam āgatā //
MBh, 13, 141, 24.3 hanustasyābhavad bhūmāvekaścāsyāspṛśad divam //
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 13, 154, 5.2 jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca //
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
MBh, 14, 5, 22.2 tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana //
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 28, 10.1 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca /
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 63, 5.2 teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 14, 93, 62.2 agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija //
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 92.2 ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ //
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 16, 9, 7.3 sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ //
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 3, 1.2 tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
Manusmṛti
ManuS, 1, 13.1 tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame /
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 11, 241.2 sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt //
Rāmāyaṇa
Rām, Bā, 32, 19.2 kāmpilyāṃ parayā lakṣmyā devarājo yathā divam //
Rām, Bā, 40, 26.2 triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ //
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 59, 6.2 tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam //
Rām, Bā, 59, 13.2 duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa //
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Ay, 48, 28.2 tapasā divam ārūḍhāḥ kapālaśirasā saha //
Rām, Ay, 58, 42.2 āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ //
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 85, 24.1 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca /
Rām, Ay, 87, 4.2 mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ //
Rām, Ay, 87, 15.1 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati /
Rām, Ay, 95, 5.2 divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ //
Rām, Ay, 97, 21.2 vyādiśya ca mahātejā divaṃ daśaratho gataḥ //
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ay, 106, 13.2 pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām //
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 5, 1.1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ /
Rām, Ār, 65, 13.2 vanasya tasya śabdo 'bhūd divam āpūrayann iva //
Rām, Ār, 70, 10.2 itas te divam ārūḍhā yān ahaṃ paryacāriṣam //
Rām, Ār, 71, 1.1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā /
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Ki, 39, 30.1 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ /
Rām, Ki, 39, 49.1 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā /
Rām, Ki, 42, 54.2 devās taṃ samavekṣante girirājaṃ divaṃ gatam //
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Su, 7, 21.2 stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva //
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Yu, 5, 8.2 rātriṃ divaṃ śarīraṃ me dahyate madanāgninā //
Rām, Yu, 36, 1.1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 100, 5.2 divyaṃ taṃ ratham āsthāya divam evāruroha saḥ //
Rām, Yu, 100, 6.1 tasmiṃstu divam ārūḍhe surasārathisattame /
Rām, Yu, 105, 27.1 nihato rāvaṇo rāma prahṛṣṭo divam ākrama /
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Rām, Yu, 114, 14.1 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ /
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 62, 7.1 te tathoktvā mahātmāno divam āruruhustadā /
Rām, Utt, 96, 17.2 pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha //
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /
Saundarānanda
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
SaundĀ, 11, 46.2 karmabhirdyām abhikrīya tatkṣayāt punaratyajan //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 4.1 aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam /
SaundĀ, 12, 15.1 yadi prāpya divaṃ yatnānniyamena damena ca /
Śvetāśvataropaniṣad
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
Agnipurāṇa
AgniPur, 4, 20.3 avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 10, 29.1 rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te /
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
AgniPur, 13, 7.1 bhārye vicitravīryasya yakṣmaṇā sa divaṃ gataḥ /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 17, 10.1 tadaṇḍamakarot dvaidhaṃ divaṃ bhuvamathāpi ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 1, 42.1 tatas tāte divaṃ yāte yātukāme ca bhūpatau /
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 5, 282.2 nodyānam api gacchāmi kuto 'nālambanāṃ divam //
BKŚS, 8, 49.2 te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ //
BKŚS, 12, 56.1 iti dattvā varaṃ tasyai sāvitrī divam āśrayat /
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 27, 35.2 cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām //
Harivaṃśa
HV, 1, 26.2 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca //
HV, 1, 37.3 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati //
HV, 2, 2.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ /
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 12, 5.1 tataḥ kadācit paśyāmi divaṃ prajvālya tejasā /
HV, 21, 27.1 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau /
Kirātārjunīya
Kir, 5, 14.1 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā /
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kumārasaṃbhava
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
KumSaṃ, 6, 55.2 bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt //
Kātyāyanasmṛti
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.2 viharaty apsarobhis te ripuvargo divaṃ gataḥ //
Kāvyālaṃkāra
KāvyAl, 1, 6.1 upeyuṣāmapi divaṃ saṃnibandhavidhāyinām /
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
Kūrmapurāṇa
KūPur, 1, 8, 7.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā //
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
KūPur, 1, 34, 20.2 atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 1, 37, 4.3 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 2, 36, 28.2 tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet //
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 40, 3.1 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
KūPur, 2, 43, 29.2 adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati //
Liṅgapurāṇa
LiPur, 1, 20, 62.1 vyāpya sarvā diśo dyāṃ ca ita evābhivartate /
LiPur, 1, 55, 76.2 gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt //
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 69, 86.2 anugṛhya ca kṛṣṇo'pi lubdhakaṃ prayayau divam //
LiPur, 1, 69, 92.1 dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ /
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 269.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā //
LiPur, 1, 70, 270.1 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati /
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
LiPur, 1, 72, 178.1 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ /
LiPur, 1, 76, 13.1 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam /
LiPur, 1, 94, 26.1 kramādbhuvi divaṃ prāpya karmānte modate suraiḥ /
LiPur, 2, 51, 13.2 tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt //
Matsyapurāṇa
MPur, 2, 32.1 divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam /
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 70, 11.2 nivṛtte mausale tadvatkeśave divamāgate //
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 92, 34.2 śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti //
MPur, 101, 76.1 jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam /
MPur, 104, 6.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 106, 54.3 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 108, 28.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 108, 31.3 teṣu snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 114, 76.1 utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati /
MPur, 121, 21.1 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan /
MPur, 121, 27.1 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ /
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 141, 1.2 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ /
MPur, 143, 29.2 ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ //
MPur, 143, 39.2 ete cānye ca bahavaste tapobhirdivaṃ gatāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 14.1 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam /
ViPur, 1, 15, 18.2 yāmīty āha divaṃ brahman praṇayasmitaśobhanam //
ViPur, 2, 8, 115.2 plāvayitvā divaṃ ninye yā pāpānsagarātmajān //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 38, 8.1 yasmindine hariryāto divaṃ saṃtyajya medinīm /
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
Yājñavalkyasmṛti
YāSmṛ, 3, 184.2 tenāgnihotriṇo yānti svargakāmā divaṃ prati //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 28.1 ātyantikena sattvena divaṃ devāḥ prapedire /
BhāgPur, 3, 17, 20.2 gadāpāṇir divaṃ yāto yuyutsur mṛgayan raṇam //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
Bhāratamañjarī
BhāMañj, 1, 15.2 kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ //
BhāMañj, 1, 143.1 sa praviśya divaṃ devānajayadvijayānvitaḥ /
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 453.2 āruroha divaṃ rājā makhasopānapaṅktibhiḥ //
BhāMañj, 1, 579.1 tasminyāte divaṃ mādrī śokāgniṃ sahasāviśat /
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 6, 331.1 dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /
BhāMañj, 7, 704.2 yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat //
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 12, 32.1 lokapāle tvayi divaṃ yāte nandanakautukāt /
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
BhāMañj, 13, 307.2 ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau //
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1109.1 yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ /
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
BhāMañj, 13, 1653.2 svaṃ vapurdarśayitvā ca hasannindro yayau divam //
BhāMañj, 13, 1665.2 ahiṃsayā yāti divaṃ tṛṣṇayā kaṣṭamaśnute //
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 13, 1712.2 nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā //
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 19, 16.1 tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām /
Garuḍapurāṇa
GarPur, 1, 6, 8.2 puthurityevanāmā sa veṇaputro divaṃ yayau //
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 83, 35.1 dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet /
GarPur, 1, 83, 57.1 agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 30.1 narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /
GarPur, 1, 84, 43.1 kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 129, 31.1 yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
Kathāsaritsāgara
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 2, 2, 192.2 prāg evānanyaputreṇa sundaryai gacchatā divam //
KSS, 4, 1, 63.1 tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau /
KSS, 5, 2, 261.2 ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ //
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
Āryāsaptaśatī
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 3, 69.2 ante vimānam āruhya patnyā saha divaṃ yayau //
GokPurS, 9, 9.1 saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam /
GokPurS, 9, 18.2 sarve yadi divaṃ yānti nāvakāśo bhaved divi /
GokPurS, 12, 82.2 vimānavaram āropya gokarṇān niryayur divam //
Haribhaktivilāsa
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 6.0 divam abravīddharitaṃ bhūtvopariṣṭān mahāvīram sahasveti //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 14.2 utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 107.1 ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 47, 22.1 svayānaistu hariṃ natvā hṛdi tuṣṭā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 8.2 visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 85, 63.1 niṣpāpāste divaṃ yātāḥ somanāthaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 20.1 tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 7.1 pūjayitvā vidhānena gato vyādhastato divam /
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 180, 52.2 snātāstatra divaṃ yānti ye mṛtāste 'punarbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 182, 29.2 krodhalobhamidaṃ sthānaṃ te 'pi coktvā divaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 9.2 tatra tīrthe divaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 1.3 yatra snātvā divaṃ yānti mṛtāśca na punarbhavam //
SkPur (Rkh), Revākhaṇḍa, 207, 6.2 tatra tīrthe mṛto yāti divaṃ nāstyatra saṃśayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.3 yenāyann uttamaṃ svar devā aṅgiraso divam /
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //