Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apṛcchata tato rāmo dakṣiṇāśālayaṃ munim / (1.1) Par.?
prāñjalir vinayopeta idam āha vaco 'rthavat // (1.2) Par.?
atulaṃ balam etābhyāṃ vālino rāvaṇasya ca / (2.1) Par.?
na tvetau hanumadvīryaiḥ samāviti matir mama // (2.2) Par.?
śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam / (3.1) Par.?
vikramaśca prabhāvaśca hanūmati kṛtālayāḥ // (3.2) Par.?
dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm / (4.1) Par.?
samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ // (4.2) Par.?
dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā / (5.1) Par.?
dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā // (5.2) Par.?
senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ / (6.1) Par.?
ete hanumatā tatra ekena vinipātitāḥ // (6.2) Par.?
bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam / (7.1) Par.?
laṅkā bhasmīkṛtā tena pāvakeneva medinī // (7.2) Par.?
na kālasya na śakrasya na viṣṇor vittapasya ca / (8.1) Par.?
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ // (8.2) Par.?
etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ / (9.1) Par.?
prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ // (9.2) Par.?
hanūmān yadi me na syād vānarādhipateḥ sakhā / (10.1) Par.?
pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet // (10.2) Par.?
kimarthaṃ vālī caitena sugrīvapriyakāmyayā / (11.1) Par.?
tadā vaire samutpanne na dagdho vīrudho yathā // (11.2) Par.?
na hi veditavānmanye hanūmān ātmano balam / (12.1) Par.?
yad dṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam // (12.2) Par.?
etanme bhagavan sarvaṃ hanūmati mahāmune / (13.1) Par.?
vistareṇa yathātattvaṃ kathayāmarapūjita // (13.2) Par.?
rāghavasya vacaḥ śrutvā hetuyuktam ṛṣistataḥ / (14.1) Par.?
hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt // (14.2) Par.?
satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ / (15.1) Par.?
na bale vidyate tulyo na gatau na matau paraḥ // (15.2) Par.?
amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā / (16.1) Par.?
na veditā balaṃ yena balī sann arimardanaḥ // (16.2) Par.?
bālye 'pyetena yat karma kṛtaṃ rāma mahābala / (17.1) Par.?
tanna varṇayituṃ śakyam atibālatayāsya te // (17.2) Par.?
yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava / (18.1) Par.?
samādhāya matiṃ rāma niśāmaya vadāmyaham // (18.2) Par.?
sūryadattavarasvarṇaḥ sumerur nāma parvataḥ / (19.1) Par.?
yatra rājyaṃ praśāstyasya kesarī nāma vai pitā // (19.2) Par.?
tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā / (20.1) Par.?
janayāmāsa tasyāṃ vai vāyur ātmajam uttamam // (20.2) Par.?
śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā / (21.1) Par.?
phalānyāhartukāmā vai niṣkrāntā gahane carā // (21.2) Par.?
eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ / (22.1) Par.?
ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva // (22.2) Par.?
tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam / (23.1) Par.?
dadṛśe phalalobhācca utpapāta raviṃ prati // (23.2) Par.?
bālārkābhimukho bālo bālārka iva mūrtimān / (24.1) Par.?
grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ // (24.2) Par.?
etasmin plavamāne tu śiśubhāve hanūmati / (25.1) Par.?
devadānavasiddhānāṃ vismayaḥ sumahān abhūt // (25.2) Par.?
nāpyevaṃ vegavān vāyur garuḍo na manastathā / (26.1) Par.?
yathāyaṃ vāyuputrastu kramate 'mbaram uttamam // (26.2) Par.?
yadi tāvacchiśor asya īdṛśau gativikramau / (27.1) Par.?
yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati // (27.2) Par.?
tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ / (28.1) Par.?
sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ // (28.2) Par.?
bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram / (29.1) Par.?
pitur balācca bālyācca bhāskarābhyāśam āgataḥ // (29.2) Par.?
śiśur eṣa tvadoṣajña iti matvā divākaraḥ / (30.1) Par.?
kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ // (30.2) Par.?
yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ / (31.1) Par.?
tam eva divasaṃ rāhur jighṛkṣati divākaram // (31.2) Par.?
anena ca parāmṛṣṭo rāma sūryarathopari / (32.1) Par.?
apakrāntastatastrasto rāhuścandrārkamardanaḥ // (32.2) Par.?
sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ / (33.1) Par.?
abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam // (33.2) Par.?
bubhukṣāpanayaṃ dattvā candrārkau mama vāsava / (34.1) Par.?
kim idaṃ tat tvayā dattam anyasya balavṛtrahan // (34.2) Par.?
adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ / (35.1) Par.?
athānyo rāhur āsādya jagrāha sahasā ravim // (35.2) Par.?
sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ / (36.1) Par.?
utpapātāsanaṃ hitvā udvahan kāñcanasrajam // (36.2) Par.?
tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam / (37.1) Par.?
śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam // (37.2) Par.?
indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram / (38.1) Par.?
prāyād yatrābhavat sūryaḥ sahānena hanūmatā // (38.2) Par.?
athātirabhasenāgād rāhur utsṛjya vāsavam / (39.1) Par.?
anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat // (39.2) Par.?
tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca / (40.1) Par.?
utpapāta punar vyoma grahītuṃ siṃhikāsutam // (40.2) Par.?
utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam / (41.1) Par.?
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ // (41.2) Par.?
indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ / (42.1) Par.?
indra indreti saṃtrāsānmuhur muhur abhāṣata // (42.2) Par.?
rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ / (43.1) Par.?
śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham // (43.2) Par.?
airāvataṃ tato dṛṣṭvā mahat tad idam ityapi / (44.1) Par.?
phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ // (44.2) Par.?
tadāsya dhāvato rūpam airāvatajighṛkṣayā / (45.1) Par.?
muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram // (45.2) Par.?
evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ / (46.1) Par.?
hastāntenātimuktena kuliśenābhyatāḍayat // (46.2) Par.?
tato girau papātaiṣa indravajrābhitāḍitaḥ / (47.1) Par.?
patamānasya caitasya vāmo hanur abhajyata // (47.2) Par.?
tasmiṃstu patite bāle vajratāḍanavihvale / (48.1) Par.?
cukrodhendrāya pavanaḥ prajānām aśivāya ca // (48.2) Par.?
viṇmūtrāśayam āvṛtya prajāsvantargataḥ prabhuḥ / (49.1) Par.?
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ // (49.2) Par.?
vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ / (50.1) Par.?
saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire // (50.2) Par.?
niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam / (51.1) Par.?
vāyuprakopāt trailokyaṃ nirayastham ivābabhau // (51.2) Par.?
tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ / (52.1) Par.?
prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ // (52.2) Par.?
ūcuḥ prāñjalayo devā darodaranibhodarāḥ / (53.1) Par.?
tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ // (53.2) Par.?
tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ / (54.1) Par.?
so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama // (54.2) Par.?
rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ / (55.1) Par.?
tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho // (55.2) Par.?
vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan // (56.1) Par.?
etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ / (57.1) Par.?
kāraṇād iti tān uktvā prajāḥ punar abhāṣata // (57.2) Par.?
yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca / (58.1) Par.?
prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam // (58.2) Par.?
putrastasyāmareśena indreṇādya nipātitaḥ / (59.1) Par.?
rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ // (59.2) Par.?
aśarīraḥ śarīreṣu vāyuścarati pālayan / (60.1) Par.?
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ // (60.2) Par.?
vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat / (61.1) Par.?
vāyunā samparityaktaṃ na sukhaṃ vindate jagat // (61.2) Par.?
adyaiva ca parityaktaṃ vāyunā jagad āyuṣā / (62.1) Par.?
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ // (62.2) Par.?
tad yāmastatra yatrāste māruto rukprado hi vaḥ / (63.1) Par.?
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam // (63.2) Par.?
tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ / (64.1) Par.?
jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ // (64.2) Par.?
tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ / (65.1) Par.?
caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ // (65.2) Par.?
Duration=0.2855269908905 secs.