Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato gacchanmahābāhur eko 'mātyān visṛjya tān / (1.2) Par.?
nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam // (1.3) Par.?
so 'paśyamānastam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam / (2.1) Par.?
uvāca ka ihetyuccair vanaṃ saṃnādayann iva // (2.2) Par.?
śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī / (3.1) Par.?
niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī / (3.2) Par.?
*suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram / (3.3) Par.?
*rūpayauvanasampannā śīlācāravatī śubhā / (3.4) Par.?
*sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam / (3.5) Par.?
*siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam / (3.6) Par.?
*spaṣṭaṃ madhurayā vācā sābravījjanamejaya // (3.7) Par.?
sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā / (4.1) Par.?
svāgataṃ ta iti kṣipram uvāca pratipūjya ca // (4.2) Par.?
āsanenārcayitvā ca pādyenārghyeṇa caiva hi / (5.1) Par.?
papracchānāmayaṃ rājan kuśalaṃ ca narādhipam // (5.2) Par.?
yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā / (6.1) Par.?
uvāca smayamāneva kiṃ kāryaṃ kriyatām iti / (6.2) Par.?
*āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi / (6.3) Par.?
*kastvam adyeha samprāpto maharṣer āśramaṃ śubham // (6.4) Par.?
tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm / (7.1) Par.?
dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ / (7.2) Par.?
*duḥṣantaḥ / (7.3) Par.?
*rājarṣer asmi putro 'ham ililasya mahīpateḥ / (7.4) Par.?
*duḥṣanta iti me nāma satyaṃ puṣkaralocane / (7.5) Par.?
*svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ / (7.6) Par.?
*parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham // (7.7) Par.?
āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum / (8.1) Par.?
kva gato bhagavān bhadre tan mamācakṣva śobhane / (8.2) Par.?
*dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān // (8.3) Par.?
śakuntalovāca / (9.1) Par.?
gataḥ pitā me bhagavān phalānyāhartum āśramāt / (9.2) Par.?
muhūrtaṃ sampratīkṣasva drakṣyasyenam ihāgatam // (9.3) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ / (10.2) Par.?
tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm // (10.3) Par.?
vibhrājamānāṃ vapuṣā tapasā ca damena ca / (11.1) Par.?
rūpayauvanasampannām ityuvāca mahīpatiḥ // (11.2) Par.?
kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam / (12.1) Par.?
evaṃrūpaguṇopetā kutastvam asi śobhane // (12.2) Par.?
darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ / (13.1) Par.?
icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane / (13.2) Par.?
*sthito 'smyamitasaubhāgye vivakṣuścāsmi kiṃcana / (13.3) Par.?
*śṛṇu me nāganāsoru vacanaṃ mattakāśini / (13.4) Par.?
*rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ / (13.5) Par.?
*vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini / (13.6) Par.?
*na me 'nyatra kṣatriyāyā mano jātu pravartate / (13.7) Par.?
*ṛṣiputrīṣu cānyāsu nāvarṇāsvaparāsu ca / (13.8) Par.?
*evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi / (13.9) Par.?
*tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada / (13.10) Par.?
*na hi me bhīru viprāyāṃ manaḥ prasahate gatim / (13.11) Par.?
*bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi / (13.12) Par.?
*bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ // (13.13) Par.?
evam uktā tadā kanyā tena rājñā tadāśrame / (14.1) Par.?
uvāca hasatī vākyam idaṃ sumadhurākṣaram // (14.2) Par.?
kaṇvasyāhaṃ bhagavato duḥṣanta duhitā matā / (15.1) Par.?
*tām uvāca tato rājā kanyāṃ rājīvalocanām / (15.2) Par.?
tapasvino dhṛtimato dharmajñasya yaśasvinaḥ / (15.3) Par.?
*asvatantrāsmi rājendra kāśyapo me guruḥ pitā / (15.4) Par.?
*tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi // (15.5) Par.?
duḥṣanta uvāca / (16.1) Par.?
ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ / (16.2) Par.?
caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ // (16.3) Par.?
kathaṃ tvaṃ tasya duhitā sambhūtā varavarṇinī / (17.1) Par.?
saṃśayo me mahān atra taṃ me chettum ihārhasi // (17.2) Par.?
śakuntalovāca / (18.1) Par.?
yathāyam āgamo mahyaṃ yathā cedam abhūt purā / (18.2) Par.?
*anyathā santam ātmānam anyathā satsu bhāṣate / (18.3) Par.?
*sa pāpenāvṛto mūrkhastena ātmāpahārakaḥ / (18.4) Par.?
śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ // (18.5) Par.?
ṛṣiḥ kaścid ihāgamya mama janmābhyacodayat / (19.1) Par.?
*ūrdhvaretā yathāsi tvaṃ kutasteyaṃ śakuntalā / (19.2) Par.?
*putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa / (19.3) Par.?
tasmai provāca bhagavān yathā tacchṛṇu pārthiva // (19.4) Par.?
tapyamānaḥ kila purā viśvāmitro mahat tapaḥ / (20.1) Par.?
subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram // (20.2) Par.?
tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti / (21.1) Par.?
bhītaḥ puraṃdarastasmān menakām idam abravīt // (21.2) Par.?
guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase / (22.1) Par.?
śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu // (22.2) Par.?
asāvādityasaṃkāśo viśvāmitro mahātapāḥ / (23.1) Par.?
tapyamānastapo ghoraṃ mama kampayate manaḥ / (23.2) Par.?
*tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam // (23.3) Par.?
menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame / (24.1) Par.?
saṃśitātmā sudurdharṣa ugre tapasi vartate // (24.2) Par.?
sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya / (25.1) Par.?
cara tasya tapovighnaṃ kuru me priyam uttamam // (25.2) Par.?
rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ / (26.1) Par.?
lobhayitvā varārohe tapasaḥ saṃnivartaya // (26.2) Par.?
menakovāca / (27.1) Par.?
mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ / (27.2) Par.?
kopanaśca tathā hyenaṃ jānāti bhagavān api // (27.3) Par.?
tejasastapasaścaiva kopasya ca mahātmanaḥ / (28.1) Par.?
tvam apyudvijase yasya nodvijeyam ahaṃ katham // (28.2) Par.?
mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat / (29.1) Par.?
kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt // (29.2) Par.?
śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ / (30.1) Par.?
yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ // (30.2) Par.?
babhāra yatrāsya purā kāle durge mahātmanaḥ / (31.1) Par.?
dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ // (31.2) Par.?
atītakāle durbhikṣe yatraitya punar āśramam / (32.1) Par.?
muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ // (32.2) Par.?
mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam / (33.1) Par.?
tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara // (33.2) Par.?
ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā / (34.1) Par.?
prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ / (34.2) Par.?
*guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau / (34.3) Par.?
*brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ / (34.4) Par.?
*avamatya tadā devair yajñāṅgaṃ tadvināśitam / (34.5) Par.?
*anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ / (34.6) Par.?
*nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ // (34.7) Par.?
etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije / (35.1) Par.?
yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho // (35.2) Par.?
tejasā nirdahellokān kampayed dharaṇīṃ padā / (36.1) Par.?
saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā / (36.2) Par.?
*saṃśoṣecca mahodadhim / (36.3) Par.?
*saṃkṣipecca mahānadriṃ // (36.4) Par.?
tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam / (37.1) Par.?
katham asmadvidhā bālā jitendriyam abhispṛśet // (37.2) Par.?
hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam / (38.1) Par.?
kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet // (38.2) Par.?
yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve / (39.1) Par.?
ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta // (39.2) Par.?
tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra / (40.1) Par.?
rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam // (40.2) Par.?
kāmaṃ tu me mārutastatra vāsaḥ prakrīḍitāyā vivṛṇotu deva / (41.1) Par.?
bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt // (41.2) Par.?
vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ / (42.1) Par.?
tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya // (42.2) Par.?
Duration=0.31868195533752 secs.