Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ / (1.2) Par.?
kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha // (1.3) Par.?
sarva eva samāgamya śatakratum athābruvan / (2.1) Par.?
kālaste vikramasyādya jahi śatrūn puraṃdara // (2.2) Par.?
evam uktastu sahitaistridaśair maghavāṃstadā / (3.1) Par.?
tathetyuktvopacakrāma so 'paśyata vane striyaḥ // (3.2) Par.?
krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame / (4.1) Par.?
vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // (4.2) Par.?
tato jalāt samuttīrya kanyāstāḥ sahitāstadā / (5.1) Par.?
vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ // (5.2) Par.?
tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā / (6.1) Par.?
vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ // (6.2) Par.?
tatastayor mithastatra virodhaḥ samajāyata / (7.1) Par.?
devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // (7.2) Par.?
devayānyuvāca / (8.1) Par.?
kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri / (8.2) Par.?
samudācārahīnāyā na te śreyo bhaviṣyati // (8.3) Par.?
śarmiṣṭhovāca / (9.1) Par.?
āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama / (9.2) Par.?
stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat // (9.3) Par.?
yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ / (10.1) Par.?
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ / (10.2) Par.?
*ādhūnvasva vidhūnvasva druhya kupya ca yācaki // (10.3) Par.?
anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki / (11.1) Par.?
*ādhūnvany vidhūnvanyā havyaṃ kavyaṃ ca yācake / (11.2) Par.?
lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham / (11.3) Par.?
*pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki / (11.4) Par.?
*ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ // (11.5) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi / (12.2) Par.?
*hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā / (12.3) Par.?
śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat / (12.4) Par.?
*tṛṇavīrutsamāchanne svapuraṃ prayayau tadā // (12.5) Par.?
hateyam iti vijñāya śarmiṣṭhā pāpaniścayā / (13.1) Par.?
anavekṣya yayau veśma krodhavegaparāyaṇā / (13.2) Par.?
*praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā // (13.3) Par.?
atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ / (14.1) Par.?
śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ // (14.2) Par.?
sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam / (15.1) Par.?
dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva / (15.2) Par.?
*tāṃ dṛṣṭvā rūpasampannāṃ sarvābharaṇabhūṣitām / (15.3) Par.?
*sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ // (15.4) Par.?
tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm / (16.1) Par.?
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // (16.2) Par.?
kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā / (17.1) Par.?
dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // (17.2) Par.?
kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte / (18.1) Par.?
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // (18.2) Par.?
devayānyuvāca / (19.1) Par.?
yo 'sau devair hatān daityān utthāpayati vidyayā / (19.2) Par.?
tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate / (19.3) Par.?
*yayātiḥ / (19.4) Par.?
*devayānī / (19.5) Par.?
*pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ / (19.6) Par.?
*brūhyatrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ / (19.7) Par.?
*yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā / (19.8) Par.?
*kvacid atrāgato bhadre dṛṣṭavān asmi tvām iha // (19.9) Par.?
eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ / (20.1) Par.?
samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // (20.2) Par.?
jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam / (21.1) Par.?
tasmān māṃ patitām asmāt kūpād uddhartum arhasi // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ / (22.2) Par.?
gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt // (22.3) Par.?
uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ / (23.1) Par.?
*yayātiḥ / (23.2) Par.?
*devayānī / (23.3) Par.?
*gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava / (23.4) Par.?
*ityucyamānā nṛpatiṃ devayānīdam uttaram / (23.5) Par.?
*uvāca mām upādāya gaccha śīghraṃ priyo 'si me / (23.6) Par.?
*gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi / (23.7) Par.?
*ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ / (23.8) Par.?
*tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam / (23.9) Par.?
*sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai / (23.10) Par.?
*tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi / (23.11) Par.?
*yadi madvacanān nādya māṃ necchasi narādhipa / (23.12) Par.?
*tvām eva varaye pitrā paścājjñāsyasi gaccha hi / (23.13) Par.?
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau / (23.14) Par.?
*gate tu nāhuṣe tasmin devayānyapyaninditā / (23.15) Par.?
*dhātrī / (23.16) Par.?
*kvacid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī / (23.17) Par.?
*tataścirāyamāṇāyāṃ duhitaryāha bhārgavaḥ / (23.18) Par.?
*dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām / (23.19) Par.?
*ityuktamātre sā dhātrī tvaritānayituṃ gatā / (23.20) Par.?
*yatra yatra sakhībhiḥ sā gatā padam amārgata / (23.21) Par.?
*sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām / (23.22) Par.?
*vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat / (23.23) Par.?
*evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam / (23.24) Par.?
*saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ / (23.25) Par.?
*aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāvubhau / (23.26) Par.?
*vṛkṣamūlam upāśritya devatām iva tadvane / (23.27) Par.?
*uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ // (23.28) Par.?
devayānyuvāca / (24.1) Par.?
tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ / (24.2) Par.?
nedānīṃ hi pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // (24.3) Par.?
vaiśaṃpāyana uvāca / (25.1) Par.?
sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram / (25.2) Par.?
dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā / (25.3) Par.?
*tvaritaṃ ghūrṇikā gatvā praviveśa purottamam / (25.4) Par.?
*dvijapravaram āsādya vacanaṃ cedam abravīt // (25.5) Par.?
ācakṣe te mahāprājña devayānī vane hatā / (26.1) Par.?
śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ // (26.2) Par.?
śrutvā duhitaraṃ kāvyastatra śarmiṣṭhayā hatām / (27.1) Par.?
*tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt / (27.2) Par.?
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // (27.3) Par.?
dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane / (28.1) Par.?
bāhubhyāṃ sampariṣvajya duḥkhito vākyam abravīt // (28.2) Par.?
ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ / (29.1) Par.?
manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā // (29.2) Par.?
devayānyuvāca / (30.1) Par.?
niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama / (30.2) Par.?
śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ / (30.3) Par.?
satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ // (30.4) Par.?
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī / (31.1) Par.?
*evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune / (31.2) Par.?
vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam // (31.3) Par.?
stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ / (32.1) Par.?
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ // (32.2) Par.?
iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ / (33.1) Par.?
krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ // (33.2) Par.?
yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ / (34.1) Par.?
prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā / (34.2) Par.?
*uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane / (34.3) Par.?
*kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau / (34.4) Par.?
*amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake / (34.5) Par.?
*anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau // (34.6) Par.?
śukra uvāca / (35.1) Par.?
stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ / (35.2) Par.?
astotuḥ stūyamānasya duhitā devayānyasi // (35.3) Par.?
vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ / (36.1) Par.?
acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama / (36.2) Par.?
*ahaṃ na vedmi na cāpare / (36.3) Par.?
*gāyan nāhaṃ tad eveha / (36.4) Par.?
*na stotā na ca vanditā / (36.5) Par.?
*mama vidyā hi nirdvaṃdvā / (36.6) Par.?
*dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe / (36.7) Par.?
*vaiśaṃpāyana uvāca / (36.8) Par.?
*yacca kiṃcit sarvagataṃ bhūmau vā yadi vā divi / (36.9) Par.?
*tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā / (36.10) Par.?
*ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā / (36.11) Par.?
*puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te / (36.12) Par.?
*evaṃ viṣādam āpannāṃ manyunā samprapīḍitām / (36.13) Par.?
*vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā // (36.14) Par.?
Duration=0.3200249671936 secs.