Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
praṇipatya hṛṣīkeśam abhivādya pitāmaham / (1.2) Par.?
anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ // (1.3) Par.?
rājyaṃ vai paramo dharma iti dharmavido viduḥ / (2.1) Par.?
mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva // (2.2) Par.?
rājadharmān viśeṣeṇa kathayasva pitāmaha / (3.1) Par.?
sarvasya jīvalokasya rājadharmāḥ parāyaṇam // (3.2) Par.?
trivargo 'tra samāsakto rājadharmeṣu kaurava / (4.1) Par.?
mokṣadharmaśca vispaṣṭaḥ sakalo 'tra samāhitaḥ // (4.2) Par.?
yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā / (5.1) Par.?
narendradharmo lokasya tathā pragrahaṇaṃ smṛtam // (5.2) Par.?
atra vai sampramūḍhe tu dharme rājarṣisevite / (6.1) Par.?
lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet // (6.2) Par.?
udayan hi yathā sūryo nāśayatyāsuraṃ tamaḥ / (7.1) Par.?
rājadharmāstathālokyām ākṣipantyaśubhāṃ gatim // (7.2) Par.?
tad agre rājadharmāṇām arthatattvaṃ pitāmaha / (8.1) Par.?
prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ // (8.2) Par.?
āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa / (9.1) Par.?
bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate // (9.2) Par.?
bhīṣma uvāca / (10.1) Par.?
namo dharmāya mahate namaḥ kṛṣṇāya vedhase / (10.2) Par.?
brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān // (10.3) Par.?
śṛṇu kārtsnyena mattastvaṃ rājadharmān yudhiṣṭhira / (11.1) Par.?
nirucyamānānniyato yaccānyad abhivāñchasi // (11.2) Par.?
ādāveva kuruśreṣṭha rājñā rañjanakāmyayā / (12.1) Par.?
devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi // (12.2) Par.?
daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha / (13.1) Par.?
ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate // (13.2) Par.?
utthāne ca sadā putra prayatethā yudhiṣṭhira / (14.1) Par.?
na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye // (14.2) Par.?
sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca / (15.1) Par.?
pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate // (15.2) Par.?
vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ / (16.1) Par.?
ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ // (16.2) Par.?
na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam / (17.1) Par.?
satye hi rājā nirataḥ pretya ceha ca nandati // (17.2) Par.?
ṛṣīṇām api rājendra satyam eva paraṃ dhanam / (18.1) Par.?
tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam // (18.2) Par.?
guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ / (19.1) Par.?
sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ // (19.2) Par.?
ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana / (20.1) Par.?
punar nayavicāreṇa trayīsaṃvaraṇena ca // (20.2) Par.?
mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ / (21.1) Par.?
tīkṣṇāccodvijate lokastasmād ubhayam ācara // (21.2) Par.?
adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara / (22.1) Par.?
bhūtam etat paraṃ loke brāhmaṇā nāma bhārata // (22.2) Par.?
manunā cāpi rājendra gītau ślokau mahātmanā / (23.1) Par.?
dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi // (23.2) Par.?
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (24.1) Par.?
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (24.2) Par.?
ayo hanti yadāśmānam agniścāpo 'bhipadyate / (25.1) Par.?
brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ // (25.2) Par.?
etajjñātvā mahārāja namasyā eva te dvijāḥ / (26.1) Par.?
bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ // (26.2) Par.?
evaṃ caiva naravyāghra lokatantravighātakāḥ / (27.1) Par.?
nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ // (27.2) Par.?
ślokau cośanasā gītau purā tāta maharṣiṇā / (28.1) Par.?
tau nibodha mahāprājña tvam ekāgramanā nṛpa // (28.2) Par.?
udyamya śastram āyāntam api vedāntagaṃ raṇe / (29.1) Par.?
nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ // (29.2) Par.?
vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit / (30.1) Par.?
na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati // (30.2) Par.?
evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ / (31.1) Par.?
svaparāddhān api hi tān viṣayānte samutsṛjet // (31.2) Par.?
abhiśastam api hyeṣāṃ kṛpāyīta viśāṃ pate / (32.1) Par.?
brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca // (32.2) Par.?
rājadviṣṭe ca viprasya viṣayānte visarjanam / (33.1) Par.?
vidhīyate na śārīraṃ bhayam eṣāṃ kadācana // (33.2) Par.?
dayitāśca narāste syur nityaṃ puruṣasattama / (34.1) Par.?
na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt // (34.2) Par.?
durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ / (35.1) Par.?
sarveṣu teṣu manyante naradurgaṃ sudustaram // (35.2) Par.?
tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā / (36.1) Par.?
dharmātmā satyavāk caiva rājā rañjayati prajāḥ // (36.2) Par.?
na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama / (37.1) Par.?
adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ // (37.2) Par.?
bārhaspatye ca śāstre vai ślokā viniyatāḥ purā / (38.1) Par.?
asmin arthe mahārāja tanme nigadataḥ śṛṇu // (38.2) Par.?
kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ / (39.1) Par.?
hastiyantā gajasyeva śira evārurukṣati // (39.2) Par.?
tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ / (40.1) Par.?
vasante 'rka iva śrīmānna śīto na ca gharmadaḥ // (40.2) Par.?
pratyakṣeṇānumānena tathaupamyopadeśataḥ / (41.1) Par.?
parīkṣyāste mahārāja sve pare caiva sarvadā // (41.2) Par.?
vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa / (42.1) Par.?
na caiva na prayuñjīta saṅgaṃ tu parivarjayet // (42.2) Par.?
nityaṃ hi vyasanī loke paribhūto bhavatyuta / (43.1) Par.?
udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ // (43.2) Par.?
bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā / (44.1) Par.?
kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate // (44.2) Par.?
yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam / (45.1) Par.?
garbhasya hitam ādhatte tathā rājñāpyasaṃśayam // (45.2) Par.?
vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā / (46.1) Par.?
svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet // (46.2) Par.?
na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava / (47.1) Par.?
dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate // (47.2) Par.?
parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara / (48.1) Par.?
kartavyo rājaśārdūla doṣam atra hi me śṛṇu // (48.2) Par.?
avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ / (49.1) Par.?
sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ // (49.2) Par.?
preṣyamāṇā vikalpante guhyaṃ cāpyanuyuñjate / (50.1) Par.?
ayācyaṃ caiva yācante 'bhojyānyāhārayanti ca // (50.2) Par.?
krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca / (51.1) Par.?
utkocair vañcanābhiśca kāryāṇyanuvihanti ca // (51.2) Par.?
jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ / (52.1) Par.?
strīr akṣibhiśca sajjante tulyaveṣā bhavanti ca // (52.2) Par.?
vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau / (53.1) Par.?
nirlajjā naraśārdūla vyāharanti ca tadvacaḥ // (53.2) Par.?
hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam / (54.1) Par.?
adhirohantyanādṛtya harṣule pārthive mṛdau // (54.2) Par.?
idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam / (55.1) Par.?
ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ // (55.2) Par.?
kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ / (56.1) Par.?
saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt // (56.2) Par.?
visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam / (57.1) Par.?
līlayā caiva kurvanti sāvajñāstasya śāsanam / (57.2) Par.?
alaṃkaraṇabhojyaṃ ca tathā snānānulepanam // (57.3) Par.?
helamānā naravyāghra svasthāstasyopaśṛṇvate / (58.1) Par.?
nindanti svān adhīkārān saṃtyajanti ca bhārata // (58.2) Par.?
na vṛttyā parituṣyanti rājadeyaṃ haranti ca / (59.1) Par.?
krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā / (59.2) Par.?
asmatpraṇeyo rājeti loke caiva vadantyuta // (59.3) Par.?
ete caivāpare caiva doṣāḥ prādurbhavantyuta / (60.1) Par.?
nṛpatau mārdavopete harṣule ca yudhiṣṭhira // (60.2) Par.?
Duration=0.18182396888733 secs.