Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrāddhakāle ca daive ca dharme cāpi pitāmaha / (1.2) Par.?
icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam / (2.2) Par.?
maṅgalācārasampannaḥ kṛtaśaucaḥ prayatnavān // (2.3) Par.?
manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ / (3.1) Par.?
kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // (3.2) Par.?
laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam / (4.1) Par.?
rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ // (4.2) Par.?
avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata / (5.1) Par.?
parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ // (5.2) Par.?
keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam / (6.1) Par.?
ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ // (6.2) Par.?
niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata / (7.1) Par.?
durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // (7.2) Par.?
parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet / (8.1) Par.?
daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // (8.2) Par.?
garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā / (9.1) Par.?
daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // (9.2) Par.?
mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate / (10.1) Par.?
tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ // (10.2) Par.?
ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate / (11.1) Par.?
durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // (11.2) Par.?
ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha / (12.1) Par.?
ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu // (12.2) Par.?
yāvantaḥ patitā viprā jaḍonmattāstathaiva ca / (13.1) Par.?
daive vāpyatha vā pitrye rājannārhanti ketanam // (13.2) Par.?
śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ / (14.1) Par.?
apasmārī ca yaścāndho rājannārhanti satkṛtim // (14.2) Par.?
cikitsakā devalakā vṛthāniyamadhāriṇaḥ / (15.1) Par.?
somavikrayiṇaścaiva śrāddhe nārhanti ketanam // (15.2) Par.?
gāyanā nartakāścaiva plavakā vādakāstathā / (16.1) Par.?
kathakā yodhakāścaiva rājannārhanti ketanam // (16.2) Par.?
hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā / (17.1) Par.?
tathā vṛṣalaśiṣyāśca rājannārhanti ketanam // (17.2) Par.?
anuyoktā ca yo vipro anuyuktaśca bhārata / (18.1) Par.?
nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau // (18.2) Par.?
agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ / (19.1) Par.?
brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam // (19.2) Par.?
anagnayaśca ye viprā mṛtaniryātakāśca ye / (20.1) Par.?
stenāśca patitāścaiva rājannārhanti ketanam // (20.2) Par.?
aparijñātapūrvāśca gaṇapūrvāśca bhārata / (21.1) Par.?
putrikāpūrvaputrāśca śrāddhe nārhanti ketanam // (21.2) Par.?
ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ / (22.1) Par.?
prāṇivikrayavṛttiśca rājannārhanti ketanam // (22.2) Par.?
strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha / (23.1) Par.?
ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam // (23.2) Par.?
śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha / (24.1) Par.?
dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ // (24.2) Par.?
cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ / (25.1) Par.?
sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ // (25.2) Par.?
kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam / (26.1) Par.?
na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet // (26.2) Par.?
agnihotrī ca yo vipro grāmavāsī ca yo bhavet / (27.1) Par.?
astenaś cātithijñaśca sa rājan ketanakṣamaḥ // (27.2) Par.?
sāvitrīṃ japate yastu trikālaṃ bharatarṣabha / (28.1) Par.?
bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ // (28.2) Par.?
uditāstamito yaśca tathaivāstamitoditaḥ / (29.1) Par.?
ahiṃsraścālpadoṣaśca sa rājan ketanakṣamaḥ // (29.2) Par.?
akalkako hyatarkaśca brāhmaṇo bharatarṣabha / (30.1) Par.?
sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ // (30.2) Par.?
avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik / (31.1) Par.?
paścācca pītavān somaṃ sa rājan ketanakṣamaḥ // (31.2) Par.?
arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ / (32.1) Par.?
bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ // (32.2) Par.?
brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam / (33.1) Par.?
adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam // (33.2) Par.?
kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha / (34.1) Par.?
na vyāharati yad yuktaṃ tasyādharmo gavānṛtam // (34.2) Par.?
śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā / (35.1) Par.?
somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira // (35.2) Par.?
śrāddhāpavarge viprasya svadhā vai svaditā bhavet / (36.1) Par.?
kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti // (36.2) Par.?
apavarge tu vaiśyasya śrāddhakarmaṇi bhārata / (37.1) Par.?
akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata // (37.2) Par.?
puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate / (38.1) Par.?
etad eva niroṃkāraṃ kṣatriyasya vidhīyate / (38.2) Par.?
vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti // (38.3) Par.?
karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu / (39.1) Par.?
jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata / (39.2) Par.?
brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira // (39.3) Par.?
viprasya raśanā mauñjī maurvī rājanyagāminī / (40.1) Par.?
bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira // (40.2) Par.?
dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu / (41.1) Par.?
brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ / (41.2) Par.?
caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ // (41.3) Par.?
nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ / (42.1) Par.?
yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi // (42.2) Par.?
atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ / (43.1) Par.?
yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt // (43.2) Par.?
daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu / (44.1) Par.?
asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam // (44.2) Par.?
āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu / (45.1) Par.?
jñānapūrvam atho lobhāt tasyādharmo gavānṛtam // (45.2) Par.?
annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata / (46.1) Par.?
āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam // (46.2) Par.?
avedavratacāritrās tribhir varṇair yudhiṣṭhira / (47.1) Par.?
mantravat pariviṣyante teṣvadharmo gavānṛtam // (47.2) Par.?
yudhiṣṭhira uvāca / (48.1) Par.?
pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha / (48.2) Par.?
etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam // (48.3) Par.?
bhīṣma uvāca / (49.1) Par.?
yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ / (49.2) Par.?
uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira // (49.3) Par.?
cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ / (50.1) Par.?
arthinaścopagacchanti teṣu dattaṃ mahāphalam // (50.2) Par.?
tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ / (51.1) Par.?
arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam // (51.2) Par.?
taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira / (52.1) Par.?
arthino bhoktum icchanti teṣu dattaṃ mahāphalam // (52.2) Par.?
akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ / (53.1) Par.?
baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam // (53.2) Par.?
hṛtasvā hṛtadārāśca ye viprā deśasaṃplave / (54.1) Par.?
arthārtham abhigacchanti tebhyo dattaṃ mahāphalam // (54.2) Par.?
vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ / (55.1) Par.?
tatsamāptyartham icchanti teṣu dattaṃ mahāphalam // (55.2) Par.?
avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca / (56.1) Par.?
kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam // (56.2) Par.?
kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ / (57.1) Par.?
spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam // (57.2) Par.?
tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye / (58.1) Par.?
arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam // (58.2) Par.?
mahāphalavidhir dāne śrutaste bharatarṣabha / (59.1) Par.?
nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu // (59.2) Par.?
gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira / (60.1) Par.?
ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ // (60.2) Par.?
paradārābhihartāraḥ paradārābhimarśinaḥ / (61.1) Par.?
paradāraprayoktāraste vai nirayagāminaḥ // (61.2) Par.?
ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ / (62.1) Par.?
sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ // (62.2) Par.?
prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata / (63.1) Par.?
agārāṇāṃ ca bhettāro narā nirayagāminaḥ // (63.2) Par.?
anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm / (64.1) Par.?
vañcayanti narā ye ca te vai nirayagāminaḥ // (64.2) Par.?
vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata / (65.1) Par.?
mitracchedaṃ tathāśāyāste vai nirayagāminaḥ // (65.2) Par.?
sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ / (66.1) Par.?
akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ // (66.2) Par.?
pāṣaṇḍā dūṣakāścaiva samayānāṃ ca dūṣakāḥ / (67.1) Par.?
ye pratyavasitāścaiva te vai nirayagāminaḥ // (67.2) Par.?
kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam / (68.1) Par.?
bhedair ye vyapakarṣanti te vai nirayagāminaḥ // (68.2) Par.?
paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā / (69.1) Par.?
utsannapitṛdevejyāste vai nirayagāminaḥ // (69.2) Par.?
vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ / (70.1) Par.?
vedānāṃ lekhakāścaiva te vai nirayagāminaḥ // (70.2) Par.?
cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ / (71.1) Par.?
vikarmabhiśca jīvanti te vai nirayagāminaḥ // (71.2) Par.?
keśavikrayikā rājan viṣavikrayikāśca ye / (72.1) Par.?
kṣīravikrayikāścaiva te vai nirayagāminaḥ // (72.2) Par.?
brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira / (73.1) Par.?
ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ // (73.2) Par.?
śastravikrayakāścaiva kartāraśca yudhiṣṭhira / (74.1) Par.?
śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ // (74.2) Par.?
śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha / (75.1) Par.?
ye mārgam anurundhanti te vai nirayagāminaḥ // (75.2) Par.?
upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha / (76.1) Par.?
ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ // (76.2) Par.?
aprāptadamakāś caiva nāsānāṃ vedhakāstathā / (77.1) Par.?
bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ // (77.2) Par.?
agoptāraśchaladravyā baliṣaḍbhāgatatparāḥ / (78.1) Par.?
samarthāścāpyadātāraste vai nirayagāminaḥ // (78.2) Par.?
kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān / (79.1) Par.?
tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ // (79.2) Par.?
bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ / (80.1) Par.?
adattvā bhakṣayantyagre te vai nirayagāminaḥ // (80.2) Par.?
ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ / (81.1) Par.?
bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha // (81.2) Par.?
sarveṣveva tu kāryeṣu daivapūrveṣu bhārata / (82.1) Par.?
hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ // (82.2) Par.?
dānena tapasā caiva satyena ca yudhiṣṭhira / (83.1) Par.?
ye dharmam anuvartante te narāḥ svargagāminaḥ // (83.2) Par.?
śuśrūṣābhistapobhiśca śrutam ādāya bhārata / (84.1) Par.?
ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ // (84.2) Par.?
bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt / (85.1) Par.?
yatkṛte pratimucyante te narāḥ svargagāminaḥ // (85.2) Par.?
kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ / (86.1) Par.?
maṅgalācārayuktāśca te narāḥ svargagāminaḥ // (86.2) Par.?
nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca / (87.1) Par.?
nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ // (87.2) Par.?
āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata / (88.1) Par.?
deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ // (88.2) Par.?
vastrābharaṇadātāro bhakṣapānānnadāstathā / (89.1) Par.?
kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ // (89.2) Par.?
sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye / (90.1) Par.?
sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ // (90.2) Par.?
mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ / (91.1) Par.?
bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ // (91.2) Par.?
āḍhyāśca balavantaśca yauvanasthāśca bhārata / (92.1) Par.?
ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ // (92.2) Par.?
aparāddheṣu sasnehā mṛdavo mitravatsalāḥ / (93.1) Par.?
ārādhanasukhāścāpi te narāḥ svargagāminaḥ // (93.2) Par.?
sahasrapariveṣṭārastathaiva ca sahasradāḥ / (94.1) Par.?
trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ // (94.2) Par.?
suvarṇasya ca dātāro gavāṃ ca bharatarṣabha / (95.1) Par.?
yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ // (95.2) Par.?
vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira / (96.1) Par.?
dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ // (96.2) Par.?
vihārāvasathodyānakūpārāmasabhāpradāḥ / (97.1) Par.?
vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ // (97.2) Par.?
niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata / (98.1) Par.?
dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ // (98.2) Par.?
rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira / (99.1) Par.?
svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ // (99.2) Par.?
yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ / (100.1) Par.?
sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ // (100.2) Par.?
etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata / (101.1) Par.?
dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau // (101.2) Par.?
Duration=0.38352918624878 secs.