UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5387
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
bhavānkathamanuprāpto mahādevamumāpatim / (1.2) Par.?
śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho // (1.3)
Par.?
śailādiruvāca / (2.1)
Par.?
prajākāmaḥ śilādo'bhūtpitā mama mahāmune / (2.2)
Par.?
so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram // (2.3)
Par.?
tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ / (3.1)
Par.?
śilādamāha tuṣṭo'smi varayasva varāniti // (3.2)
Par.?
tataḥ praṇamya deveśaṃ sahasrākṣaṃ sahāmaraiḥ / (4.1)
Par.?
provāca muniśārdūla kṛtāñjalipuṭo harim // (4.2)
Par.?
śilāda uvāca / (5.1)
Par.?
bhagavandevatārighna sahasrākṣa varaprada / (5.2)
Par.?
ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata // (5.3)
Par.?
śakra uvāca / (6.1)
Par.?
putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam / (6.2)
Par.?
anyathā te na dāsyāmi mṛtyuhīnā na santi vai // (6.3)
Par.?
na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam / (7.1)
Par.?
pitāmaho'pi bhagavānkimutānye mahāmune // (7.2)
Par.?
so'pi devaḥ svayaṃ brahmā mṛtyuhīno na ceśvaraḥ / (8.1)
Par.?
yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ // (8.2)
Par.?
maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ / (9.1)
Par.?
tasyāpyāyuḥ samākhyātaṃ parārdhadvayasaṃmitam // (9.2)
Par.?
koṭikoṭisahasrāṇi aharbhūtāni yāni vai / (10.1)
Par.?
samatītāni kalpānāṃ tāvaccheṣāparatraye // (10.2)
Par.?
tasmādayonije putre mṛtyuhīne prayatnataḥ / (11.1)
Par.?
parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam // (11.2)
Par.?
śailādiruvāca / (12.1)
Par.?
tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ / (12.2)
Par.?
śilāda iti puṇyātmā punaḥ prāha śacīpatim // (12.3)
Par.?
śilāda uvāca / (13.1)
Par.?
bhagavannaṇḍayonitvaṃ padmayonitvameva ca / (13.2)
Par.?
maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā // (13.3)
Par.?
purā mahendradāyādād gadataścāsya pūrvajāt / (14.1)
Par.?
nāradādvai mahābāho kathamatrāśu no vada // (14.2)
Par.?
dākṣāyaṇī sā dakṣo'pi devaḥ padmodbhavātmajaḥ / (15.1)
Par.?
pautrīkanakagarbhasya kathaṃ tasyāḥ suto vibhuḥ // (15.2)
Par.?
śakra uvāca / (16.1)
Par.?
sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam / (16.2)
Par.?
kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ // (16.3)
Par.?
sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ / (17.1)
Par.?
janārdano jagannāthaḥ kalpe vai meghavāhane // (17.2)
Par.?
divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam / (18.1)
Par.?
nārāyaṇo mahādevaṃ bahumānena sādaram // (18.2)
Par.?
dṛṣṭvā bhāvaṃ mahādevo hareḥ svātmani śaṅkaraḥ / (19.1)
Par.?
pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha // (19.2)
Par.?
tadā taṃ kalpamāhurvai meghavāhanasaṃjñayā / (20.1)
Par.?
hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā // (20.2)
Par.?
janārdanasutaḥ prāha tapasā prāpya śaṅkaram / (21.1)
Par.?
tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham // (21.2)
Par.?
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ / (22.1)
Par.?
jaganmayo 'vahadyasmānmegho bhūtvā divāniśam // (22.2)
Par.?
bhavantamavahadviṣṇurdevadevaṃ jagadgurum / (23.1)
Par.?
nārāyaṇādapi vibho bhakto'haṃ tava śaṅkara // (23.2)
Par.?
prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho / (24.1)
Par.?
tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt // (24.2)
Par.?
tvaramāṇo'tha saṃgamya dadarśa puruṣottamam / (25.1)
Par.?
ekārṇavālaye śubhre tvandhakāre sudāruṇe // (25.2)
Par.?
hemaratnacite divye manasā ca vinirmite / (26.1)
Par.?
duṣprāpye durjanaiḥ puṇyaiḥ sanakādyairagocare // (26.2)
Par.?
jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ / (27.1)
Par.?
anantabhogaśayyāyāṃ śāyinaṃ paṅkajekṣaṇam // (27.2)
Par.?
śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam / (28.1)
Par.?
sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham // (28.2)
Par.?
śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam / (29.1)
Par.?
ramāmṛdukarāmbhojasparśaraktapadāmbujam // (29.2)
Par.?
paramātmānamīśānaṃ tamasā kālarūpiṇam / (30.1)
Par.?
rajasā sarvalokānāṃ sargalīlāpravartakam // (30.2)
Par.?
sattvena sarvabhūtānāṃ sthāpakaṃ parameśvaram / (31.1)
Par.?
sarvātmānaṃ mahātmānaṃ paramātmānamīśvaram // (31.2)
Par.?
kṣīrārṇave 'mṛtamaye śāyinaṃ yoganidrayā / (32.1)
Par.?
taṃ dṛṣṭvā prāha vai brahmā bhagavantaṃ janārdanam // (32.2)
Par.?
grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham / (33.1)
Par.?
smayamānastu bhagavān pratibudhya pitāmaham // (33.2)
Par.?
udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ / (34.1)
Par.?
viveśa cāṇḍajaṃ taṃ tu grastastena mahātmanā // (34.2)
Par.?
tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam / (35.1)
Par.?
sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau // (35.2)
Par.?
etasminnantare rudraḥ sarvadevabhavodbhavaḥ / (36.1)
Par.?
vikṛtaṃ rūpamāsthāya purā dattavarastayoḥ // (36.2)
Par.?
āgacchadyatra vai viṣṇurviśvātmā parameśvaraḥ / (37.1)
Par.?
prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ // (37.2)
Par.?
tataḥ sametya tau devau sarvadevabhavodbhavam / (38.1)
Par.?
apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum // (38.2)
Par.?
tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam / (39.1)
Par.?
praṇematuś ca varadaṃ bahumānena dūrataḥ // (39.2)
Par.?
bhavo'pi bhagavān devamanugṛhya pitāmaham / (40.1)
Par.?
janārdanaṃ jagannāthastatraivāntaradhīyata // (40.2)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ // (41.1)
Par.?
Duration=0.27868604660034 secs.