Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ / (1.2) Par.?
punaḥ papraccha deveśaṃ praṇamya racitāñjaliḥ // (1.3) Par.?
śilāda uvāca / (2.1) Par.?
bhagavan śakra sarvajña devadevanamaskṛta / (2.2) Par.?
śacīpate jagannātha sahasrākṣa maheśvara // (2.3) Par.?
yugadharmānkathaṃ cakre bhagavānpadmasaṃbhavaḥ / (3.1) Par.?
vaktumarhasi me sarvaṃ sāṃprataṃ praṇatāya me // (3.2) Par.?
śailādiruvāca / (4.1) Par.?
tasya tadvacanaṃ śrutvā śilādasya mahātmanaḥ / (4.2) Par.?
vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram // (4.3) Par.?
śakra uvāca / (5.1) Par.?
caturyuga
ādyaṃ kṛtayugaṃ viddhi tatastretāyugaṃ mune / (5.2) Par.?
dvāparaṃ tiṣyamityete catvārastu samāsataḥ // (5.3) Par.?
sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ / (6.1) Par.?
kalistamaś ca vijñeyaṃ yugavṛttiryugeṣu ca // (6.2) Par.?
dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate / (7.1) Par.?
bhajanaṃ dvāpare śuddhaṃ dānameva kalau yuge // (7.2) Par.?
catvāri ca sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam / (8.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // (8.2) Par.?
catvāri ca sahasrāṇi mānuṣāṇi śilāśana / (9.1) Par.?
āyuḥ kṛtayuge viddhi prajānāmiha suvrata // (9.2) Par.?
tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai / (10.1) Par.?
pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ // (10.2) Par.?
caturbhāgaikahīnaṃ tu tretāyugamanuttamam / (11.1) Par.?
kṛtārdhaṃ dvāparaṃ viddhi tadardhaṃ tiṣyamucyate // (11.2) Par.?
triśatī dviśatī saṃdhyā tathā caikaśatī mune / (12.1) Par.?
saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge // (12.2) Par.?
ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ / (13.1) Par.?
tretāyuge tripādastu dvipādo dvāpare sthitaḥ // (13.2) Par.?
tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ / (14.1) Par.?
kṛtayuga
kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā // (14.2) Par.?
prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ / (15.1) Par.?
adhamottamatā tāsāṃ na viśeṣāḥ prajāḥ śubhāḥ // (15.2) Par.?
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasminkṛte yuge / (16.1) Par.?
tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ // (16.2) Par.?
parvatodadhivāsinyo hyaniketāśrayāstu tāḥ / (17.1) Par.?
viśokāḥ sattvabahulā ekāntabahulās tathā // (17.2) Par.?
tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ / (18.1) Par.?
apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ // (18.2) Par.?
varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ / (19.1) Par.?
rasollāsaḥ kālayogāt tretākhye naśyate dvija // (19.2) Par.?
tasyāṃ siddhau pranaṣṭāyāmanyā siddhiḥ prajāyate / (20.1) Par.?
apāṃ saukṣmye pratigate tadā meghātmanā tu vai // (20.2) Par.?
meghebhyastanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam / (21.1) Par.?
sakṛd eva tathā vṛṣṭyā saṃyukte pṛthivītale // (21.2) Par.?
prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ / (22.1) Par.?
sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate // (22.2) Par.?
vartayanti sma tebhyastāstretāyugamukhe prajāḥ / (23.1) Par.?
tataḥ kālena mahatā tāsāmeva viparyayāt // (23.2) Par.?
rāgalobhātmako bhāvastadā hyākasmiko 'bhavat / (24.1) Par.?
viparyayeṇa tāsāṃ tu tena tatkālabhāvinā // (24.2) Par.?
praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ / (25.1) Par.?
tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ // (25.2) Par.?
api dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā / (26.1) Par.?
prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ // (26.2) Par.?
vastrāṇi te prasūyante phalānyābharaṇāni ca / (27.1) Par.?
teṣveva jāyate tāsāṃ gandhavarṇarasānvitam // (27.2) Par.?
amākṣikaṃ mahīvīryaṃ puṭake puṭake madhu / (28.1) Par.?
tena tā vartayanti sma sukhamāyuḥ sadaiva hi // (28.2) Par.?
hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ / (29.1) Par.?
tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ // (29.2) Par.?
vṛkṣāṃstānparyagṛhṇanti madhu vā mākṣikaṃ balāt / (30.1) Par.?
tāsāṃ tenopacāreṇa punarlobhakṛtena vai // (30.2) Par.?
pranaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacitkvacit / (31.1) Par.?
tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā // (31.2) Par.?
āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai / (32.1) Par.?
śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam // (32.2) Par.?
dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu / (33.1) Par.?
kṛtadvandvapratīghātāḥ ketanāni girau tataḥ // (33.2) Par.?
pūrvaṃ nikāmacārāstā hyaniketā athāvasan / (34.1) Par.?
yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ // (34.2) Par.?
kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan / (35.1) Par.?
naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // (35.2) Par.?
vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ / (36.1) Par.?
tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ // (36.2) Par.?
vārtāyāḥ sādhikāpyanyā vṛṣṭistāsāṃ nikāmataḥ / (37.1) Par.?
tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu // (37.2) Par.?
abhavanvṛṣṭisaṃtatyā srotasthānāni nimnagāḥ / (38.1) Par.?
evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjane // (38.2) Par.?
ye punastadapāṃ stokāḥ patitāḥ pṛthivītale / (39.1) Par.?
apāṃ bhūmeś ca saṃyogādoṣadhyastāstadābhavan // (39.2) Par.?
athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa / (40.1) Par.?
ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire // (40.2) Par.?
prādurbhūtāni caitāni vṛkṣajātyauṣadhāni ca / (41.1) Par.?
tenauṣadhena vartante prajāstretāyuge tadā // (41.2) Par.?
tataḥ punarabhūttāsāṃ rāgo lobhaś ca sarvaśaḥ / (42.1) Par.?
avaśyaṃ bhāvinārthena tretāyugavaśena ca // (42.2) Par.?
tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān / (43.1) Par.?
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // (43.2) Par.?
viparyayeṇa cauṣadhyaḥ pranaṣṭāstāścaturdaśa / (44.1) Par.?
matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ // (44.2) Par.?
dudoha gāṃ prayatnena sarvabhūtahitāya vai / (45.1) Par.?
tadāprabhṛti cauṣadhyaḥ phālakṛṣṭāstvitastataḥ // (45.2) Par.?
vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ / (46.1) Par.?
vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ // (46.2) Par.?
anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye / (47.1) Par.?
hastodbhavā hyapaścaiva bhavanti bahuśastadā // (47.2) Par.?
tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ / (48.1) Par.?
sutadāradhanādyāṃstu balādyugabalena tu // (48.2) Par.?
maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ / (49.1) Par.?
sasarja kṣatriyāṃstrātuṃ kṣatātkamalasaṃbhavaḥ // (49.2) Par.?
varṇāśramapratiṣṭhāṃ ca cakāra svena tejasā / (50.1) Par.?
vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam // (50.2) Par.?
yajñapravartanaṃ caiva tretāyāmabhavatkramāt / (51.1) Par.?
paśuyajñaṃ na sevante kecittatrāpi suvratāḥ // (51.2) Par.?
balādviṣṇustadā yajñamakarotsarvadṛk kramāt / (52.1) Par.?
dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune // (52.2) Par.?
dvāpareṣvapi vartante matibhedāstadā nṛṇām / (53.1) Par.?
manasā karmaṇā vācā kṛcchrādvārtā prasidhyati // (53.2) Par.?
tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt / (54.1) Par.?
lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // (54.2) Par.?
vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā / (55.1) Par.?
varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // (55.2) Par.?
dvāpare tu pravartante rāgo lobho madas tathā / (56.1) Par.?
vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu // (56.2) Par.?
eko vedaścatuṣpādastretāsviha vidhīyate / (57.1) Par.?
saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ // (57.2) Par.?
ṛṣiputraiḥ punarbhedā bhidyante dṛṣṭivibhramaiḥ / (58.1) Par.?
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // (58.2) Par.?
saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ / (59.1) Par.?
sāmānyā vaikṛtāścaiva draṣṭṛbhistaiḥ pṛthakpṛthak // (59.2) Par.?
brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca / (60.1) Par.?
anye tu prasthitāstānvai kecittānpratyavasthitāḥ // (60.2) Par.?
itihāsapurāṇāni bhidyante kālagauravāt / (61.1) Par.?
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā // (61.2) Par.?
bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param / (62.1) Par.?
āgneyaṃ brahmavaivartaṃ laiṅgaṃ vārāhameva ca // (62.2) Par.?
vāmanākhyaṃ tataḥ kūrmaṃ mātsyaṃ gāruḍameva ca / (63.1) Par.?
skāndaṃ tathā ca brahmāṇḍaṃ teṣāṃ bhedaḥ prakathyate // (63.2) Par.?
laiṅgam ekādaśavidhaṃ prabhinnaṃ dvāpare śubham / (64.1) Par.?
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ // (64.2) Par.?
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī / (65.1) Par.?
parāśaravyāsaśaṅkhalikhitā dakṣagautamau // (65.2) Par.?
śātātapo vasiṣṭhaś ca evamādyaiḥ sahasraśaḥ / (66.1) Par.?
avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ // (66.2) Par.?
vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ / (67.1) Par.?
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // (67.2) Par.?
vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam / (68.1) Par.?
doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ // (68.2) Par.?
eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā / (69.1) Par.?
ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate // (69.2) Par.?
dvāpare vyākulībhūtvā praṇaśyati kalau yuge // (70.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ // (71.1) Par.?
Duration=0.23023104667664 secs.