Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra maṇināgeśvaraṃ śubham / (1.2) Par.?
uttare narmadākūle sarvapāpakṣayaṃkaram / (1.3) Par.?
sthāpitaṃ maṇināgena lokānāṃ hitakāmyayā // (1.4) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham / (2.2) Par.?
kṣudrāḥ sarvasya lokasya bhayadā viṣaśālinaḥ // (2.3) Par.?
kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam / (3.1) Par.?
mama santāpajaṃ duḥkhaṃ duryodhanasamudbhavam // (3.2) Par.?
karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam / (4.1) Par.?
tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ // (4.2) Par.?
śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm / (5.1) Par.?
ayuktamidamasmākaṃ dvija kleśo na śāmyati // (5.2) Par.?
athavā prāpsyate tāta vidyādānasya yatphalam / (6.1) Par.?
tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ // (6.2) Par.?
śrīmārkaṇḍeya uvāca / (7.1) Par.?
yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī / (7.2) Par.?
śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta / (7.3) Par.?
śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām // (7.4) Par.?
kathayāmi yathāvṛttamitihāsaṃ purātanam // (8.1) Par.?
kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata // (9.1) Par.?
dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame / (10.1) Par.?
garutmantaṃ ca vinatāsūta kadrūr ahīnatha // (10.2) Par.?
saṃtoṣeṇa ca te tāta tiṣṭhataḥ kāśyape gṛhe / (11.1) Par.?
kadrūśca vinatā nāma hṛṣṭe ca vanite sadā // (11.2) Par.?
tābhyāṃ sārddhaṃ krīḍate ca kaśyapo 'pi prajāpatiḥ / (12.1) Par.?
tatastvekadine prāpte āśramasthā śubhānanā // (12.2) Par.?
uccaiḥśravaṃ hayaṃ dṛṣṭvā manovegasamanvitam / (13.1) Par.?
paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram // (13.2) Par.?
dhāvamānamaviśrāntaṃ javena manasopamam / (14.1) Par.?
taṃ dṛṣṭvā sahasā cāśvamīrṣyābhāvena cābravīt // (14.2) Par.?
kadrūr uvāca / (15.1) Par.?
brūhi bhadre sahasrāṃśor aśvaḥ kiṃvarṇako bhavet / (15.2) Par.?
ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada // (15.3) Par.?
vinatovāca / (16.1) Par.?
paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi / (16.2) Par.?
asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi // (16.3) Par.?
satyānṛte tu vacane paṇastava mamaiva tu / (17.1) Par.?
sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire // (17.2) Par.?
asatyā yadi me vāṇī kṛṣṇa uccaiḥśravā yadi / (18.1) Par.?
tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke // (18.2) Par.?
yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu / (19.1) Par.?
evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata // (19.2) Par.?
āśrameṣu gatā bālā rātrau cintāparā sthitā / (20.1) Par.?
bandhuvargasya kathitaṃ samastaṃ tadviceṣṭitam // (20.2) Par.?
putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam / (21.1) Par.?
hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam // (21.2) Par.?
jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ / (22.1) Par.?
uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit // (22.2) Par.?
kadrūr uvāca / (23.1) Par.?
yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām / (23.2) Par.?
viśadhvaṃ romakūpeṣu hyuccaiḥśravahayasya tu // (23.3) Par.?
ekaṃ muhūrtamātraṃ tu yāvat kṛṣṇaḥ sa dṛśyate / (24.1) Par.?
kṣaṇamātreṇa caikena dāsī sā bhavate mama // (24.2) Par.?
dāsīṃ kṛtvā tu tāṃ tanvīṃ vinatāṃ satyagarvitām / (25.1) Par.?
tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham // (25.2) Par.?
sarpā ūcuḥ / (26.1) Par.?
yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā / (26.2) Par.?
tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ // (26.3) Par.?
mātā ca pitṛbhāryā ca mātṛmātā pitāmahī / (27.1) Par.?
karmaṇā manasā vācā hitaṃ tāsāṃ samācaret // (27.2) Par.?
sā tatastena vākyena kruddhā kālānalopamā / (28.1) Par.?
mama vākyam akurvāṇā ye kecidbhuvi pannagāḥ // (28.2) Par.?
havyavāhamukhe sarve te yāsyanty avicāritam / (29.1) Par.?
mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ // (29.2) Par.?
kecitpraviṣṭā romeṣu uccaiḥśravahayasya ca / (30.1) Par.?
naṣṭāḥ kecid daśadiśaṃ kadrūśāpabhayāt tataḥ // (30.2) Par.?
kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm / (31.1) Par.?
kecinmahodadhau līnāḥ praviṣṭā vindhyakandare // (31.2) Par.?
āśritya narmadātoye maṇināgottamo nṛpa / (32.1) Par.?
tapaścacāra vipulamuttare narmadātaṭe // (32.2) Par.?
mātṛśāpabhayātpārtha dhyāyate kāmanāśanam / (33.1) Par.?
acchedyamapratarkyaṃ ca vināśotpattivarjitam // (33.2) Par.?
vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ / (34.1) Par.?
evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ // (34.2) Par.?
sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama / (35.1) Par.?
tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara / (35.2) Par.?
varaṃ yācaya me kṣipraṃ yaste manasi vartate // (35.3) Par.?
maṇināga uvāca / (36.1) Par.?
mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe / (36.2) Par.?
tvatprasādena me nātha mātṛśāpo bhavedvṛthā // (36.3) Par.?
īśvara uvāca / (37.1) Par.?
havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā / (37.2) Par.?
mama loke nivāsaśca tava putra bhaviṣyati // (37.3) Par.?
maṇināga uvāca / (38.1) Par.?
atra sthāne mahādeva sthīyatāmaṃśabhāgataḥ / (38.2) Par.?
sahasrāṃśena bhāgena sthīyatāṃ narmadājale / (38.3) Par.?
upakārāya lokānāṃ mama nāmnaiva śaṅkara // (38.4) Par.?
īśvara uvāca / (39.1) Par.?
sthāpayasva paraṃ liṅgam ājñayā mama pannaga / (39.2) Par.?
ityuktvāntarhito devo jagāma hyumayā saha // (39.3) Par.?
mārkaṇḍeya uvāca / (40.1) Par.?
tatra tīrthe tu ye gatvā śuciprayatamānasāḥ / (40.2) Par.?
pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ // (40.3) Par.?
arcayanti sadā pārtha nopasarpanti te yamam / (41.1) Par.?
dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ // (41.2) Par.?
snāpayanti virūpākṣamumādehārdhadhāriṇam / (42.1) Par.?
kāmāṅgadahanaṃ devamaghāsuraniṣūdanam // (42.2) Par.?
snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram / (43.1) Par.?
te yānti ca pare loke sarvapāpavivarjitaiḥ // (43.2) Par.?
śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca / (44.1) Par.?
brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ // (44.2) Par.?
svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ / (45.1) Par.?
ṣaṭkarmaniratais tāta śūdrapreṣaṇavarjitaiḥ // (45.2) Par.?
khañjāśca dardurāḥ ṣaṇḍhā vārddhuṣyāśca kṛṣīvalāḥ / (46.1) Par.?
bhinnavṛttikarāḥ putra niyojyā na kadācana // (46.2) Par.?
vṛṣalīmandire yasya mahiṣīṃ yastu pālayet / (47.1) Par.?
sa vipro dūratastyājyo vrate śrāddhe narādhipa // (47.2) Par.?
kāṇāṣṭuṃṭāśca maṇṭāśca vedapāṭhavivarjitāḥ / (48.1) Par.?
na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe // (48.2) Par.?
yadīcchedūrdhvagamanamātmanaḥ pitṛbhiḥ saha / (49.1) Par.?
sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane // (49.2) Par.?
sa yāti paramaṃ lokaṃ yāvadābhūtasamplavam / (50.1) Par.?
tataḥ svargāccyutaḥ so 'pi jāyate vimale kule // (50.2) Par.?
ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa / (51.1) Par.?
na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa // (51.2) Par.?
pannagaḥ śaṅkate teṣāṃ maṇināgapradarśanāt / (52.1) Par.?
sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale // (52.2) Par.?
phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama / (53.1) Par.?
annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ // (53.2) Par.?
toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm / (54.1) Par.?
pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ // (54.2) Par.?
surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet / (55.1) Par.?
dīpaṃ dhānyaṃ gṛhaṃ śubhraṃ sarvopaskarasaṃyutam // (55.2) Par.?
ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam / (56.1) Par.?
maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate // (56.2) Par.?
tasya dānasya bhāvena svarge vāso bhaveddhruvam / (57.1) Par.?
pātakāni pralīyante āmapātre yathā jalam // (57.2) Par.?
narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ / (58.1) Par.?
so 'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha // (58.2) Par.?
tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham / (59.1) Par.?
dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ // (59.2) Par.?
sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ / (60.1) Par.?
tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā // (60.2) Par.?
devadvijagurorbhaktās tīrthasevāparāyaṇāḥ / (61.1) Par.?
mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ // (61.2) Par.?
ebhireva guṇair yuktā ye narāḥ pāṇḍunandana / (62.1) Par.?
satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te // (62.2) Par.?
sarvatīrthavaraṃ tīrthaṃ maṇināgaṃ nṛpottama / (63.1) Par.?
tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api // (63.2) Par.?
so'pi pāpairvinirmuktaḥ śivaloke mahīyate / (64.1) Par.?
na viṣaṃ kramate teṣāṃ vicaranti yathecchayā // (64.2) Par.?
bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane / (65.1) Par.?
tatphalaṃ samavāpnoti ākhyānaśravaṇena tu // (65.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṇināgeśvaratīrthamāhātmyavarṇanaṃ nāma dvisaptatitamo 'dhyāyaḥ // (66.1) Par.?
Duration=0.67324686050415 secs.