Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 12469
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
navamīṃ daśamīṃ vānvaṣṭakyam // (1) Par.?
dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet // (2) Par.?
sakṛdgṛhītān vrīhīn sakṛt phalīkṛtān prasavyam udāyuvaṃ śrapayet // (3) Par.?
amuṣmācca sakthno māṃsamiti // (4) Par.?
dakṣiṇodvāsya na pratyabhighārayet // (5) Par.?
paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak // (6) Par.?
tāsāṃ purastādagniṃ praṇayet // (7) Par.?
stṛṇuyāt // (8) Par.?
karṣūśca // (9) Par.?
paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt // (10) Par.?
tasminnekaikamāharet // (11) Par.?
kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti // (12) Par.?
savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti // (13) Par.?
pūrvasyāṃ karṣvāṃ pituḥ // (14) Par.?
madhyamāyāṃ pitāmahasyottamāyāṃ prapitāmahasya // (15) Par.?
udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti // (16) Par.?
tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti // (17) Par.?
uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhṛtya prasavyamāvṛtya // (18) Par.?
upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti // (19) Par.?
tisro darbhapiñjūlīrañjane nighṛṣya karṣūṣu nidadhyādyathāpiṇḍam // (20) Par.?
tailaṃ surabhi ca // (21) Par.?
piṇḍaprabhṛti yathārtham ūhet // (22) Par.?
atha nihnavanam // (23) Par.?
pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti // (24) Par.?
savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti // (25) Par.?
dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti // (26) Par.?
añjaliṃ kṛtvā namo va iti // (27) Par.?
sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti // (28) Par.?
ūrjaṃ vahantīr iti karṣūranumantrayeta // (29) Par.?
madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti // (30) Par.?
abhūnno dūta ityulmukamagnau prakṣipet // (31) Par.?
dvaṃdvaṃ pātrāṇyatihareyuḥ // (32) Par.?
eṣa eva piṇḍapitṛyajñakalpaḥ // (33) Par.?
gṛhye 'gnau haviḥ śrapayet // (34) Par.?
tata evātipraṇayet // (35) Par.?
ekā karṣūḥ // (36) Par.?
na svastaraḥ // (37) Par.?
indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt // (38) Par.?
Duration=0.2489128112793 secs.