Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt // (1.1) Par.?
malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt // (2.1) Par.?
laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca // (3.1) Par.?
sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt // (4.1) Par.?
vapanamekhalādaṇḍabhaikṣyacaryāvratāni punaḥsaṃskārakarmaṇi varjanīyāni // (5.1) Par.?
śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset // (6.1) Par.?
gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta // (7.1) Par.?
takṣakānnaṃ carmakartuś ca // (8.1) Par.?
vārddhuṣikakadaryadīkṣitabaddhanigaḍābhiśastaṣaṇḍhānāṃ ca // (9.1) Par.?
puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca // (10.1) Par.?
avīrastrī suvarṇakārasapatnapatitānāṃ ca // (11.1) Par.?
piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca // (12.1) Par.?
śailūṣatantuvāyakṛtaghnarajakānāṃ ca // (13.1) Par.?
karmakāraniṣādaraṅgāvatārivaiṇaśastravikrayiṇāṃ ca // (14.1) Par.?
śvajīviśauṇḍikatailikacailanirṇejakānāṃ ca // (15.1) Par.?
rajasvalāsahopapativeśmanāṃ ca // (16.1) Par.?
bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca // (17.1) Par.?
kāmataḥ padā spṛṣṭam avakṣutam // (18.1) Par.?
mattakruddhāturāṇāṃ ca // (19.1) Par.?
anarcitaṃ vṛthā māṃsaṃ ca // (20.1) Par.?
pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset // (21.1) Par.?
sarvajalajamāṃsāśane ca // (22.1) Par.?
āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet // (23.1) Par.?
madyabhāṇḍasthāś ca pañcarātram // (24.1) Par.?
somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret // (25.1) Par.?
kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt // (26.1) Par.?
prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca // (27.1) Par.?
kravyādamṛgapakṣimāṃsāśane taptakṛcchram // (28.1) Par.?
kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset // (29.1) Par.?
ekaśaphobhayadantāśane ca // (30.1) Par.?
tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram // (31.1) Par.?
kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet // (32.1) Par.?
śunāṃ māṃsāśane ca // (33.1) Par.?
chattrākakavakāśane sāṃtapanam // (34.1) Par.?
yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset // (35.1) Par.?
vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān // (36.1) Par.?
śālūkavṛthākṛsarasaṃyāvapāyasāpūpaśaṣkulīdevānnāni havīṃṣi ca // (37.1) Par.?
go'jāmahiṣīvarjaṃ sarvapayāṃsi ca // (38.1) Par.?
anirdaśāhāni tāny api // (39.1) Par.?
syandinīsaṃdhinīvivatsākṣīraṃ ca // (40.1) Par.?
amedhyabhujaś ca // (41.1) Par.?
dadhivarjaṃ kevalāni ca śuktāni // (42.1) Par.?
brahmacaryāśramī śrāddhabhojane trirātram upavaset // (43.1) Par.?
dinam ekaṃ codake vaset // (44.1) Par.?
madhumāṃsāśane prājāpatyam // (45.1) Par.?
biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet // (46.1) Par.?
śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet // (47.1) Par.?
pañcanakhaviṇmūtrāśane saptarātram // (48.1) Par.?
āmaśrāddhāśane trirātraṃ payasā varteta // (49.1) Par.?
brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram // (50.1) Par.?
vaiśyocchiṣṭāśane pañcarātram // (51.1) Par.?
rājanyocchiṣṭāśane trirātram // (52.1) Par.?
brāhmaṇocchiṣṭāśane tvekāham // (53.1) Par.?
rājanyaḥ śūdrocchiṣṭāśī pañcarātram // (54.1) Par.?
vaiśyocchiṣṭāśī trirātram // (55.1) Par.?
vaiśyaḥ śūdrocchiṣṭāśī ca // (56.1) Par.?
caṇḍālānnaṃ bhuktvā trirātram upavaset // (57.1) Par.?
siddhaṃ bhuktvā parākaḥ // (58.1) Par.?
vegetarism
asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana / (59.1) Par.?
mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ // (59.2) Par.?
yāvanti paśuromāṇi tāvat kṛtveha māraṇam / (60.1) Par.?
vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim // (60.2) Par.?
yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā / (61.1) Par.?
yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // (61.2) Par.?
na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ / (62.1) Par.?
yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ // (62.2) Par.?
oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā / (63.1) Par.?
yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ // (63.2) Par.?
madhuparke ca yajñe ca pitṛdaivatakarmaṇi / (64.1) Par.?
atraiva paśavo hiṃsyā nānyatreti kathaṃcana // (64.2) Par.?
yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ / (65.1) Par.?
ātmānaṃ ca paśūṃś caiva gamayatyuttamāṃ gatim // (65.2) Par.?
gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ / (66.1) Par.?
nāvedavihitāṃ hiṃsām āpady api samācaret // (66.2) Par.?
yā vedavihitā hiṃsā niyatāsmiṃś carācare / (67.1) Par.?
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // (67.2) Par.?
yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā / (68.1) Par.?
sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate // (68.2) Par.?
yo bandhanavadhakleśān prāṇināṃ na cikīrṣati / (69.1) Par.?
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // (69.2) Par.?
yad dhyāyati yat kurute ratiṃ badhnāti yatra ca / (70.1) Par.?
tad evāpnoty ayatnena yo hinasti na kiṃcana // (70.2) Par.?
nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit / (71.1) Par.?
na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // (71.2) Par.?
samutpattiṃ ca māṃsasya vadhabandhau ca dehinām / (72.1) Par.?
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // (72.2) Par.?
na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat / (73.1) Par.?
sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // (73.2) Par.?
anumantā viśasitā nihantā krayavikrayī / (74.1) Par.?
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // (74.2) Par.?
svamāṃsaṃ paramāṃsena yo vardhayitum icchati / (75.1) Par.?
anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt // (75.2) Par.?
varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ / (76.1) Par.?
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // (76.2) Par.?
phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ / (77.1) Par.?
na tat phalam avāpnoti yan māṃsaparivarjanāt // (77.2) Par.?
meat:: nirukti
māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham / (78.1) Par.?
etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // (78.2) Par.?
Duration=0.2127320766449 secs.