UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11271
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā / (1.1)
Par.?
tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam // (1.2)
Par.?
śreṣṭham asi vairudhānāṃ vasiṣṭhaṃ bheṣajānām / (2.1) Par.?
yajño bhaga iva yāmeṣu deveṣu varuṇo yathā // (2.2)
Par.?
revatīr anādhṛṣṭāḥ siṣāsantīḥ siṣāsatha / (3.1)
Par.?
etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ // (3.2)
Par.?
dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe / (4.1)
Par.?
keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam // (4.2)
Par.?
Duration=0.053936004638672 secs.