Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Manu Vaivasvata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
manor vaivasvatasyāsan putrā vai nava tatsamāḥ / (1.2) Par.?
ikṣvākuś caiva nābhāgaś ca dhṛṣṇuḥ śaryātir eva ca // (1.3) Par.?
nariṣyantas tathā prāṃśur nābhānediṣṭhasaptamaḥ / (2.1) Par.?
karūṣaś ca pṛṣadhraś ca navaite puruṣarṣabha // (2.2) Par.?
akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ / (3.1) Par.?
mitrāvaruṇayos tāta pūrvam eva viśāṃ pate / (3.2) Par.?
anutpanneṣu navasu putreṣv eteṣu bhārata // (3.3) Par.?
tasyāṃ tu vartamānāyām iṣṭyāṃ bharatasattama / (4.1) Par.?
mitrāvaruṇayor aṃśe manur āhutim ājuhot // (4.2) Par.?
tatra divyāmbaradharā divyābharaṇabhūṣitā / (5.1) Par.?
divyasaṃhananā caiva iḍā jajña iti śrutiḥ // (5.2) Par.?
tām iḍety eva hovāca manur daṇḍadharas tadā / (6.1) Par.?
anugacchasva māṃ bhadre tam iḍā pratyuvāca ha // (6.2) Par.?
mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara / (7.1) Par.?
tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato 'hanat // (7.2) Par.?
saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā / (8.1) Par.?
gatvāntikaṃ varārohā prāñjalir vākyam abravīt / (8.2) Par.?
aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām // (8.3) Par.?
tāṃ tathāvādinīṃ sādhvīm iḍāṃ dharmaparāyaṇām / (9.1) Par.?
mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat // (9.2) Par.?
anena tava dharmeṇa praśrayeṇa damena ca / (10.1) Par.?
satyena caiva suśroṇi prītau svo varavarṇini // (10.2) Par.?
āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi / (11.1) Par.?
manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi // (11.2) Par.?
sudyumna iti vikhyātas triṣu lokeṣu śobhane / (12.1) Par.?
jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ // (12.2) Par.?
nivṛttā sā tu tac chrutvā gacchantī pitur antikam / (13.1) Par.?
budhenāntaram āsādya maithunāyopavartitā // (13.2) Par.?
somaputrād budhād rājaṃs tasyāṃ jajñe purūravāḥ / (14.1) Par.?
janayitvā tataḥ sā tam iḍā sudyumnatāṃ gatā // (14.2) Par.?
sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ / (15.1) Par.?
utkalaś ca gayaś caiva vinatāśvaś ca bhārata // (15.2) Par.?
utkalasyottarā rājan vinatāśvasya paścimā / (16.1) Par.?
dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā // (16.2) Par.?
praviṣṭe tu manau tāta divākaram ariṃdama / (17.1) Par.?
daśadhā tadgataṃ kṣatram akarot pṛthivīm imām // (17.2) Par.?
ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān / (18.1) Par.?
kanyābhāvāc ca sudyumno nainaṃ guṇam avāptavān // (18.2) Par.?
vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ / (19.1) Par.?
pratiṣṭhā dharmarājasya sudyumnasya kurūdvaha // (19.2) Par.?
tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ / (20.1) Par.?
mānaveyo mahārāja strīpuṃsor lakṣaṇair yutaḥ // (20.2) Par.?
nariṣyantāḥ śakāḥ putrā nābhāgasya tu bhārata / (21.1) Par.?
ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama // (21.2) Par.?
dhṛṣṇos tu dhārṣṇikaṃ kṣatraṃ raṇadṛṣṭaṃ babhūva ha / (22.1) Par.?
śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ / (22.2) Par.?
putraḥ kanyā sukanyā ca yā patnī cyavanasya ha // (22.3) Par.?
ānartasya tu dāyādo revo nāma mahādyutiḥ / (23.1) Par.?
ānartaviṣayaś cāsīt purī cāsīt kuśasthalī // (23.2) Par.?
revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ / (24.1) Par.?
jyeṣṭhaḥ putraśatasyāsīd rājyaṃ prāpya kuśasthalīm // (24.2) Par.?
sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike / (25.1) Par.?
muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho // (25.2) Par.?
ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām / (26.1) Par.?
kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām / (26.2) Par.?
bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ // (26.3) Par.?
tatas tad raivato jñātvā yathātattvam ariṃdama / (27.1) Par.?
kanyāṃ tāṃ baladevāya suvratāṃ nāma revatīm // (27.2) Par.?
dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ / (28.1) Par.?
reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī // (28.2) Par.?
janamejaya uvāca / (29.1) Par.?
kathaṃ bahuyuge kāle samatīte dvijarṣabha / (29.2) Par.?
na jarā revatīṃ prāptā raivataṃ ca kakudminam // (29.3) Par.?
meruṃ gatasya vā tasya śāryāteḥ saṃtatiḥ katham / (30.1) Par.?
sthitā pṛthivyām adyāpi śrotum icchāmi tattvataḥ // (30.2) Par.?
vaiśampāyana uvāca / (31.1) Par.?
na jarā kṣutpipāse vā na mṛtyur bharatarṣabha / (31.2) Par.?
ṛtucakraṃ prabhavati brahmaloke sadānagha // (31.3) Par.?
kakudminas tu taṃ lokaṃ raivatasya gatasya ha / (32.1) Par.?
hatā puṇyajanais tāta rākṣasaiḥ sā kuśasthalī // (32.2) Par.?
tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ / (33.1) Par.?
tad vadhyamānaṃ rakṣobhir diśaḥ prākramad acyuta // (33.2) Par.?
anvavāyas tu sumahāṃs tatra tatra viśāṃ pate / (34.1) Par.?
teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ // (34.2) Par.?
kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ / (35.1) Par.?
sarvaśaḥ sarvagahanaṃ praviṣṭāḥ kurunandana // (35.2) Par.?
nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau / (36.1) Par.?
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ // (36.2) Par.?
pṛṣadhro hiṃsayitvā tu guror gāṃ janamejaya / (37.1) Par.?
śāpāc chūdratvam āpanno navaite parikīrtitāḥ // (37.2) Par.?
kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ / (38.1) Par.?
tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam // (38.2) Par.?
teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām / (39.1) Par.?
prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ // (39.2) Par.?
śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ / (40.1) Par.?
uttarāpathadeśasya rakṣitāro viśāṃ pate // (40.2) Par.?
catvāriṃśad athāṣṭau ca dakṣiṇasyāṃ tathā diśi / (41.1) Par.?
vasātipramukhāś cānye rakṣitāro viśāṃ pate // (41.2) Par.?
śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi / (42.1) Par.?
bhakṣayitvā śaśaṃ tāta śaśādo mṛgayāṃ gataḥ // (42.2) Par.?
ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ / (43.1) Par.?
ikṣvākau saṃsthite tāta śaśādaḥ puram āvasat // (43.2) Par.?
ayodhasya tu dāyādaḥ kakutstho nāma vīryavān / (44.1) Par.?
anenās tu kakutsthasya pṛthur ānenasaḥ smṛtaḥ // (44.2) Par.?
viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata / (45.1) Par.?
ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ // (45.2) Par.?
jajñe śrāvastako rājā śrāvastī yena nirmitā / (46.1) Par.?
śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ // (46.2) Par.?
kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ / (47.1) Par.?
yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ // (47.2) Par.?
janamejaya uvāca / (48.1) Par.?
dhundhor vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ / (48.2) Par.?
yadarthaṃ kuvalāśvaḥ san dhundhumāratvam āgataḥ // (48.3) Par.?
vaiśampāyana uvāca / (49.1) Par.?
bṛhadaśvasya putrāṇāṃ śatam uttamadhanvinām / (49.2) Par.?
babhūvātha pitā rājye kuvalāśvaṃ nyayojayat // (49.3) Par.?
putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat / (50.1) Par.?
tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat // (50.2) Par.?
uttaṅka uvāca / (51.1) Par.?
bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi / (51.2) Par.?
nirudvignas tapaś cartuṃ na hi śaknomi pārthiva // (51.3) Par.?
mamāśramasamīpe vai sameṣu marudhanvasu / (52.1) Par.?
samudro vālukāpūrṇa ujjānaka iti smṛtaḥ // (52.2) Par.?
devatānām avadhyaś ca mahākāyo mahābalaḥ / (53.1) Par.?
antarbhūmigatas tatra vālukāntarhito mahān // (53.2) Par.?
rākṣasasya madhoḥ putro dhundhur nāma sudāruṇaḥ / (54.1) Par.?
śete lokavināśāya tapa āsthāya dāruṇam // (54.2) Par.?
saṃvatsarasya paryante sa niḥśvāsaṃ vimuñcati / (55.1) Par.?
yadā tadā mahī tāta calati sma sakānanā // (55.2) Par.?
tasya niḥśvāsavātena raja uddhūyate mahat / (56.1) Par.?
ādityapatham āvṛtya saptāhaṃ bhūmikampanam // (56.2) Par.?
savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam / (57.1) Par.?
tena tāta na śaknomi tasmin sthātuṃ sva āśrame // (57.2) Par.?
taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā / (58.1) Par.?
lokāḥ svasthā bhavantv adya tasmin vinihate tvayā // (58.2) Par.?
tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate / (59.1) Par.?
viṣṇunā ca varo datto mahyaṃ pūrvaṃ tato 'nagha / (59.2) Par.?
tejasā svena te viṣṇus teja āpyāyayiṣyati // (59.3) Par.?
na hi dhundhur mahātejās tejasālpena śakyate / (60.1) Par.?
nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api / (60.2) Par.?
vīryaṃ hi sumahat tasya devair api durāsadam // (60.3) Par.?
sa evam ukto rājarṣir uttaṅkena mahātmanā / (61.1) Par.?
kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe // (61.2) Par.?
bṛhadaśva uvāca / (62.1) Par.?
bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama / (62.2) Par.?
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // (62.3) Par.?
sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe / (63.1) Par.?
jagāma parvatāyaiva tapase saṃśitavrataḥ // (63.2) Par.?
kuvalāśvas tu putrāṇāṃ śatena saha pārthivaḥ / (64.1) Par.?
prāyād uttaṅkasahito dhundhos tasya nibarhaṇe // (64.2) Par.?
tam āviśat tadā viṣṇur bhagavāṃs tejasā prabhuḥ / (65.1) Par.?
uttaṅkasya niyogād vai lokānāṃ hitakāmyayā // (65.2) Par.?
tasmin prayāte durdharṣe divi śabdo mahān abhūt / (66.1) Par.?
eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati // (66.2) Par.?
divyair mālyaiś ca taṃ devāḥ samantāt samavākiran / (67.1) Par.?
devadundubhayaś caiva praṇedur bharatarṣabha // (67.2) Par.?
sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān / (68.1) Par.?
samudraṃ khānayāmāsa vālukārṇavam avyayam // (68.2) Par.?
nārāyaṇena kauravya tejasāpyāyitas tadā / (69.1) Par.?
babhūva sa mahātejā bhūyo balasamanvitaḥ // (69.2) Par.?
tasya putraiḥ khanadbhis tu vālukāntarhitas tadā / (70.1) Par.?
dhundhur āsādito rājan diśam āvṛtya paścimām // (70.2) Par.?
mukhajenāgninā krodhāl lokān udvartayann iva / (71.1) Par.?
vāri susrāva vegena mahodadhir ivodaye / (71.2) Par.?
somasya bharataśreṣṭha dhārormikalilo mahān // (71.3) Par.?
tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā // (72.1) Par.?
tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam / (73.1) Par.?
āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ // (73.2) Par.?
tasya vārimayaṃ vegam āpīya sa narādhipaḥ / (74.1) Par.?
yogī yogena vahniṃ ca śamayāmāsa vāriṇā // (74.2) Par.?
nihatya taṃ mahākāyaṃ balenodakarākṣasam / (75.1) Par.?
uttaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ // (75.2) Par.?
uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane / (76.1) Par.?
dadataś cākṣayaṃ vittaṃ śatrubhiś cāparājayam // (76.2) Par.?
dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam / (77.1) Par.?
putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ // (77.2) Par.?
tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate / (78.1) Par.?
daṇḍāśvakapilāśvau tu kumārau tu kanīyasau // (78.2) Par.?
dhaundhumārir dṛḍhāśvas tu haryaśvas tasya cātmajaḥ / (79.1) Par.?
haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā // (79.2) Par.?
saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ / (80.1) Par.?
akṛśāśvaḥ kṛśāśvaś ca saṃhatāśvasutau nṛpa // (80.2) Par.?
tasya haimavatī kanyā satāṃ matā dṛṣadvatī / (81.1) Par.?
vikhyātā triṣu lokeṣu putraś cāpi prasenajit // (81.2) Par.?
lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām / (82.1) Par.?
abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā // (82.2) Par.?
tasyāḥ putro mahān āsīd yuvanāśvo narādhipaḥ / (83.1) Par.?
māndhātā yuvanāśvasya trilokavijayī nṛpaḥ // (83.2) Par.?
tasya caitrarathī bhāryā śaśabindoḥ sutābhavat / (84.1) Par.?
sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi / (84.2) Par.?
pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya sā // (84.3) Par.?
tasyām utpādayāmāsa māndhātā dvau sutau nṛpa / (85.1) Par.?
purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam // (85.2) Par.?
purukutsasutas tv āsīt trasaddasyur mahīpatiḥ / (86.1) Par.?
narmadāyām athotpannaḥ sambhūtas tasya cātmajaḥ // (86.2) Par.?
sambhūtasya tu dāyādaḥ sudhanvā ripumardanaḥ / (87.1) Par.?
sudhanvanaḥ sutaś cāpi tridhanvā nāma pārthivaḥ // (87.2) Par.?
rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ / (88.1) Par.?
tasya satyavrato nāma kumāro 'bhūn mahābalaḥ // (88.2) Par.?
pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ / (89.1) Par.?
yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai // (89.2) Par.?
bālyāt kāmāc ca mohāc ca saṃharṣāc cāpalena ca / (90.1) Par.?
jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ // (90.2) Par.?
adharmaśaṅkunā tena rājā trayyāruṇo 'tyajat / (91.1) Par.?
apadhvaṃseti bahuśo vadan krodhasamanvitaḥ // (91.2) Par.?
pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ / (92.1) Par.?
pitā tv enam athovāca śvapākaiḥ saha vartaya / (92.2) Par.?
nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana // (92.3) Par.?
ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ / (93.1) Par.?
na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ // (93.2) Par.?
sa tu satyavratas tāta śvapākāvasathāntike / (94.1) Par.?
pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau // (94.2) Par.?
tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ / (95.1) Par.?
samā dvādaśa rājendra tenādharmeṇa vai tadā // (95.2) Par.?
dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ / (96.1) Par.?
saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ // (96.2) Par.?
tasya patnī gale baddhvā madhyamaṃ putram aurasam / (97.1) Par.?
śeṣasya bharaṇārthāya vyakrīṇād gośatena vai // (97.2) Par.?
taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ / (98.1) Par.?
maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata // (98.2) Par.?
satyavrato mahābāhur bharaṇaṃ tasya cākarot / (99.1) Par.?
viśvāmitrasya tuṣṭyartham anukampārtham eva ca // (99.2) Par.?
so 'bhavad gālavo nāma galabandhān mahātapāḥ / (100.1) Par.?
maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ // (100.2) Par.?
Duration=0.38326787948608 secs.