Occurrences

Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauṣītakyupaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
Gautamadharmasūtra
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Kauṣītakyupaniṣad
KU, 1, 7.21 kena sukhaduḥkhe iti /
Vasiṣṭhadharmasūtra
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 13.0 satyānṛte sukhaduḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 14.0 tasya sukhaduḥkhe parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 8, 13.0 na sukhaduḥkhe vijijñāsīti //
ŚāṅkhĀ, 5, 8, 14.0 sukhaduḥkhayor vistāraṃ vidyāt //
Ṛgvedakhilāni
ṚVKh, 2, 1, 7.2 kapilo munir āstīkaḥ pañcaite sukhaśāyinaḥ //
Arthaśāstra
ArthaŚ, 1, 17, 21.1 sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti //
Aṣṭasāhasrikā
ASāh, 1, 34.4 api tu sukhasaṃjñāmeva kṛtvā /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 7, 10.22 te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Aṣṭādhyāyī, 3, 1, 18.0 sukhādibhyaḥ kartṛvedanāyām //
Aṣṭādhyāyī, 5, 2, 131.0 sukhādibhyaś ca //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Buddhacarita
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
BCar, 2, 56.1 vanamanupamasattvā bodhisattvāstu sarve viṣayasukharasajñā jagmurutpannaputrāḥ /
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 12, 50.2 apūrvasukhalābhena hriyate bāliśo janaḥ //
BCar, 12, 52.2 tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam //
BCar, 12, 56.2 caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam //
BCar, 12, 57.2 sukhaduḥkhaparityāgādavyāpārācca cetasaḥ //
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
Carakasaṃhitā
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 1, 26.1 tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam /
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 7, 60.1 āhārācāraceṣṭāsu sukhārthī pretya ceha ca /
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Sū., 9, 4.2 sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca, Sū., 9, 23.2 sa vaidyaśabdaṃ sadbhūtamarhan prāṇisukhapradaḥ //
Ca, Sū., 11, 53.1 prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 38.1 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ /
Ca, Sū., 16, 37.2 cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām //
Ca, Sū., 16, 38.2 dātā sampadyate vaidyo dānāddehasukhāyuṣām //
Ca, Sū., 21, 37.2 sukhāyuṣī parākuryāt kālarātririvāparā //
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Ca, Sū., 25, 9.2 nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 34.2 rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret //
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 28, 40.1 tadātvasukhasaṃjñeṣu bhāveṣvajño'nurajyate /
Ca, Sū., 28, 45.2 hitāhitaviśeṣāṃś ca viśeṣaḥ sukhaduḥkhayoḥ //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Nid., 7, 22.1 ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ /
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 90.1 kāryaphalaṃ sukhāvāptiḥ tasya lakṣaṇaṃ manobuddhīndriyaśarīratuṣṭiḥ //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 92.2 sukhahetūpacāreṇa sukhaṃ cāpi pravartate //
Ca, Śār., 1, 129.2 sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ //
Ca, Śār., 1, 130.1 nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ /
Ca, Śār., 1, 130.2 hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ //
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 1, 134.1 icchādveṣātmikā tṛṣṇā sukhaduḥkhātpravartate /
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Śār., 1, 138.2 sukhaduḥkham anārambhādātmasthe manasi sthire //
Ca, Śār., 2, 47.1 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ /
Ca, Śār., 3, 9.4 nahyanyaḥ sukhaduḥkhayoḥ kartā /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 23.2 viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ //
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 19.2 āyurvedaṃ sa kārtsnyena veda lokasukhapradam //
Ca, Indr., 7, 13.1 vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ /
Ca, Indr., 12, 81.2 dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhena ca //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 22.1 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ /
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Ca, Cik., 1, 3, 52.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
Ca, Cik., 1, 4, 12.1 paryeṣṭuṃ tāḥ prayoktuṃ vā ye 'samarthāḥ sukhārthinaḥ /
Ca, Cik., 1, 4, 50.1 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ /
Ca, Cik., 2, 1, 22.1 yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ /
Lalitavistara
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 34.6 paramasukhasamarpitāśca sarvasattvā abhūvan /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 12, 37.1 daṇḍapāṇirāha ārya kumāro gṛhe sukhasaṃvṛddhaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 1, 189.2 kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe //
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 55, 14.1 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ /
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 92, 24.15 vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ /
MBh, 1, 94, 7.1 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ /
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 136, 19.23 iyaṃ vāripathe yuktā naur apsu sukhagāminī /
MBh, 1, 146, 5.1 tacca tatra kṛtaṃ karma tavāpīha sukhāvaham /
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 1, 147, 18.2 amṛte vasatī loke bhaviṣyāmi sukhānvitā /
MBh, 1, 150, 13.1 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ /
MBh, 1, 188, 22.115 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ /
MBh, 1, 189, 4.2 tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam //
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā //
MBh, 1, 205, 4.2 vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ //
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 212, 1.461 antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ /
MBh, 2, 1, 6.9 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam /
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 2, 42, 33.1 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān /
MBh, 2, 69, 5.3 sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā //
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 28, 6.1 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ /
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 31, 21.1 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye /
MBh, 3, 31, 27.1 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 35, 18.2 kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānām iva bījavāpaḥ //
MBh, 3, 38, 24.1 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite /
MBh, 3, 62, 4.1 taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham /
MBh, 3, 65, 20.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ //
MBh, 3, 65, 37.2 sukhopaviṣṭa ācaṣṭa damayantyā yathātatham //
MBh, 3, 75, 23.2 damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam //
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 141, 27.1 tatra te pūjitāstena sarva eva sukhoṣitāḥ /
MBh, 3, 142, 16.2 āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ //
MBh, 3, 144, 10.2 śete nipatitā bhūmau sukhārhā varavarṇinī //
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 146, 75.2 kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ //
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 155, 9.1 sukhodarkam imaṃ kleśam acirād bharatarṣabha /
MBh, 3, 155, 68.1 padmotpalavicitrāṇi sukhasparśajalāni ca /
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 3, 172, 20.2 balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ //
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 176, 26.1 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ /
MBh, 3, 177, 24.1 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit /
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 181, 10.2 yathehāmutra ca naraḥ sukhaduḥkham upāśnute //
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 186, 87.2 śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham //
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 187, 36.2 sukhodayāya tat sarvaṃ śreyase ca tavānagha //
MBh, 3, 192, 17.1 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ /
MBh, 3, 198, 18.1 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt /
MBh, 3, 200, 7.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 37.1 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ /
MBh, 3, 201, 11.2 kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate /
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 218, 47.2 ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām /
MBh, 3, 225, 13.1 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca bhīmaṃ ca dṛṣṭvā sukhaviprayuktān /
MBh, 3, 225, 14.1 tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva /
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 245, 2.1 phalamūlāśanās te hi sukhārhā duḥkham uttamam /
MBh, 3, 245, 13.1 sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate /
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 3, 247, 29.2 sukhavyāptamanaskānāṃ patanaṃ yacca mudgala //
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 3, 266, 10.1 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ /
MBh, 3, 281, 66.2 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ /
MBh, 3, 282, 42.2 yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama //
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 298, 25.3 sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ //
MBh, 4, 3, 1.9 sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ //
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
MBh, 5, 11, 17.2 devarājasya dayitām atyantasukhabhāginīm //
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 7.2 teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ //
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 33, 48.2 vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 38, 21.1 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
MBh, 5, 40, 5.1 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham /
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 54, 24.2 ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ //
MBh, 5, 68, 9.1 harṣāt saukhyāt sukhaiśvaryāddhṛṣīkeśatvam aśnute /
MBh, 5, 70, 29.2 yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ //
MBh, 5, 80, 15.2 kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham //
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 88, 39.2 kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ //
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 88, 92.2 sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati //
MBh, 5, 88, 94.1 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 91, 22.3 śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ //
MBh, 5, 91, 22.3 śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ //
MBh, 5, 105, 4.1 kuto me bhojanaśraddhā sukhaśraddhā kutaśca me /
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 134, 9.2 sukhaduḥkhasahā vīra śatārhā anivartinaḥ //
MBh, 5, 149, 35.2 atra prāṇāśca rājyaṃ ca bhāvābhāvau sukhāsukhe //
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 2, 38.1 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau /
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 12, 18.2 śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ //
MBh, 6, BhaGī 13, 20.2 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
MBh, 6, BhaGī 14, 6.2 sukhasaṅgena badhnāti jñānasaṅgena cānagha //
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 45, 8.1 ekastu sukhasaṃvṛddho bālyād darpācca nirbhayaḥ /
MBh, 7, 45, 12.1 atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam /
MBh, 7, 55, 6.2 bhūmāvadya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ //
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 77, 3.1 atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ /
MBh, 7, 100, 25.1 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ /
MBh, 7, 134, 73.2 sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvantyaparājitāḥ //
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 68, 30.2 gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni //
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 11, 19, 5.2 sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava //
MBh, 11, 19, 5.2 sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava //
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 12, 8.1 anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 27, 30.1 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam /
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 28, 34.2 evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha //
MBh, 12, 29, 13.1 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya /
MBh, 12, 34, 7.2 sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam //
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 36, 44.2 sevitavyo naravyāghra pretya ceha sukhārthinā //
MBh, 12, 39, 19.2 suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ //
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 44, 16.2 sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 62, 1.3 brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān //
MBh, 12, 64, 5.1 pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam /
MBh, 12, 67, 27.1 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ /
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 71, 1.3 sukhenārthān sukhodarkān iha ca pretya cāpnuyāt //
MBh, 12, 75, 10.2 āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ //
MBh, 12, 76, 15.2 nāhaṃ rājyasukhānveṣī rājyam icchāmyapi kṣaṇam /
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 84, 32.2 samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam //
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 98, 8.2 dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ //
MBh, 12, 116, 3.1 yaddhitaṃ rājyatantrasya kulasya ca sukhodayam /
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 117, 8.1 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam /
MBh, 12, 136, 161.2 bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam //
MBh, 12, 137, 24.1 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ /
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 137, 51.2 yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau //
MBh, 12, 137, 66.1 niścitaścārthaśāstrajñair aviśvāsaḥ sukhodayaḥ /
MBh, 12, 137, 98.2 sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan //
MBh, 12, 138, 36.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 149, 84.2 sukhaduḥkhānvite loke nehāstyekam anantakam //
MBh, 12, 152, 31.1 lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca /
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 168, 29.1 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam /
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 170, 1.3 sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha //
MBh, 12, 171, 35.2 dhane sukhakalā yā ca sāpi duḥkhair vidhīyate //
MBh, 12, 173, 26.2 sukhaduḥkhe tathā cobhe tatra kā paridevanā //
MBh, 12, 177, 17.1 grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt /
MBh, 12, 183, 9.2 iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante /
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 184, 18.2 tyaktakāmasukhārambhastasya svargo na durlabhaḥ //
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 206, 5.2 sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ //
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 211, 45.1 arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ /
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 18.2 sukhatyāge tapoyogaḥ sarvatyāge samāpanā //
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 220, 28.1 sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati /
MBh, 12, 220, 30.2 nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ //
MBh, 12, 220, 73.1 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau /
MBh, 12, 221, 85.2 iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ //
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 233, 11.1 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau /
MBh, 12, 245, 8.2 svapneṣvapi bhavatyeṣa vijñātā sukhaduḥkhayoḥ //
MBh, 12, 251, 4.3 ubhayatra sukhodarka iha caiva paratra ca //
MBh, 12, 255, 20.2 tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā //
MBh, 12, 263, 19.3 asyānugraham icchāmi kṛtaṃ kiṃcit sukhodayam //
MBh, 12, 263, 55.2 dhane sukhakalā kācid dharme tu paramaṃ sukham //
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 265, 13.2 kuśalaḥ sukhaduḥkhānāṃ sādhūṃścāpyupasevate //
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 270, 21.2 sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca //
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 275, 18.1 etāñ śokabhayotsekānmohanān sukhaduḥkhayoḥ /
MBh, 12, 277, 16.2 sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati //
MBh, 12, 277, 37.1 sukhaduḥkhe same yasya lābhālābhau jayājayau /
MBh, 12, 279, 19.2 hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ //
MBh, 12, 279, 22.1 sukhaduḥkhe samādhāya pumān anyena gacchati /
MBh, 12, 280, 19.2 navetare tathābhāvaṃ prāpnoti sukhabhāvitam //
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 287, 35.1 vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ /
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
MBh, 12, 292, 19.1 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā /
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 297, 18.2 tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ //
MBh, 12, 301, 21.2 atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam //
MBh, 12, 308, 26.2 vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ //
MBh, 12, 308, 108.1 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye /
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 12, 313, 37.2 kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 316, 56.1 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ /
MBh, 12, 316, 59.2 samprāptā bahavaḥ siddhim apyabādhāṃ sukhodayām //
MBh, 12, 318, 1.2 sukhaduḥkhaviparyāso yadā samupapadyate /
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 13, 8, 7.2 śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ //
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 17, 115.1 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ /
MBh, 13, 18, 22.2 paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā //
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 32, 26.1 asmiṃl loke sadā hyete paratra ca sukhapradāḥ /
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 81, 9.1 evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām /
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 82, 47.1 vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham /
MBh, 13, 84, 66.3 papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ //
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 97, 21.1 tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham /
MBh, 13, 112, 31.3 jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute //
MBh, 13, 112, 107.2 sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta //
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 114, 9.1 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
MBh, 13, 118, 28.1 karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye /
MBh, 13, 126, 2.1 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam /
MBh, 13, 128, 6.1 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham /
MBh, 13, 128, 27.1 eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ /
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
MBh, 13, 133, 42.1 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ /
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 149, 13.1 yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe /
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
MBh, 14, 18, 30.1 sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati /
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
MBh, 14, 37, 2.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau /
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 50, 23.2 sukhopacayam avyaktaṃ praviśantyātmavattayā //
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
MBh, 14, 89, 3.1 mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ /
MBh, 14, 93, 12.1 te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā /
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 29, 12.1 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm /
MBh, 15, 42, 6.2 ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute //
MBh, 17, 3, 4.1 sukumārī sukhārhā ca rājaputrī puraṃdara /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
Manusmṛti
ManuS, 1, 26.2 dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ //
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 4, 12.1 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 6, 26.1 aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ /
ManuS, 6, 49.2 ātmanaiva sahāyena sukhārthī vicared iha //
ManuS, 6, 64.2 dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam //
ManuS, 9, 25.2 pretyeha ca sukhodarkān prajādharmān nibodhata //
ManuS, 12, 19.2 yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham //
ManuS, 12, 88.1 sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca /
Nyāyasūtra
NyāSū, 1, 1, 10.0 icchādveṣaprayatnasukhaduḥkhajñānāni ātmano liṅgam iti //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 4, 1, 58.0 duḥkhavikalpe sukhābhimānācca //
Rāmāyaṇa
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 70, 23.3 rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam //
Rām, Ay, 1, 22.1 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 7, 25.1 pāpenānṛtasāntvena bāle nityaṃ sukhocite /
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 17, 19.1 sā rāghavam upāsīnam asukhārtā sukhocitā /
Rām, Ay, 19, 20.1 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau /
Rām, Ay, 26, 18.1 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ /
Rām, Ay, 26, 18.2 netum arhasi kākutstha samānasukhaduḥkhinīm //
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 35, 30.1 padātinau ca yānārhāv aduḥkhārhau sukhocitau /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 44, 27.2 adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī //
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 10.2 taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 48, 23.2 ramate yatra vaidehī sukhārhā janakātmajā //
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 55, 3.2 duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ //
Rām, Ay, 55, 4.1 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 98, 30.2 ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ //
Rām, Ār, 2, 16.3 atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm //
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 15, 28.1 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
Rām, Ār, 29, 35.1 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
Rām, Ār, 50, 3.2 avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 20, 15.1 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ /
Rām, Ki, 22, 8.1 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam /
Rām, Ki, 22, 8.1 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam /
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 8, 8.2 priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham //
Rām, Su, 12, 9.2 sukhaprasuptān vihagān bodhayāmāsa vānaraḥ //
Rām, Su, 13, 24.2 sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Yu, 7, 7.2 vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ //
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 18, 23.1 vihārasukhado nityaṃ bhrātuste rākṣasādhipa /
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Rām, Yu, 52, 33.1 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā /
Rām, Yu, 70, 33.1 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ /
Rām, Yu, 70, 33.1 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 109, 5.1 sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ /
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 35, 52.2 prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ //
Rām, Utt, 40, 16.2 vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ //
Rām, Utt, 68, 5.1 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam /
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Saundarānanda
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 9, 45.1 yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam /
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 11, 17.1 viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ /
SaundĀ, 11, 28.1 ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā /
SaundĀ, 11, 51.2 kiṃ punaḥ patatāṃ svargādevānte sukhasevinām //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
SaundĀ, 17, 19.2 duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat //
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
VaiśSū, 3, 2, 15.0 sukhaduḥkhajñānaniṣpattyaviśeṣādaikātmyam //
VaiśSū, 5, 2, 16.1 ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ //
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
Yogasūtra
YS, 1, 33.1 maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //
YS, 2, 7.1 sukhānuśayī rāgaḥ //
YS, 2, 42.1 saṃtoṣād anuttamaḥ sukhalābhaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
Abhidharmakośa
AbhidhKo, 2, 7.2 śātā dhyāne tṛtīye tu caitasī sā sukhendriyam //
AbhidhKo, 2, 18.1 caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān /
Agnipurāṇa
AgniPur, 1, 9.2 ṛgvedādyaparaṃ brahma sarvadevasukhāvaham //
Amarakośa
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 7, 55.1 sukhāyuṣī parākuryāt kālarātrir ivāparā /
AHS, Sū., 7, 69.2 mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ //
AHS, Sū., 7, 70.1 brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ /
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Sū., 20, 23.2 samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam //
AHS, Sū., 20, 26.1 pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Sū., 27, 28.2 baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam //
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 3, 106.1 svaṃ svaṃ hastatrayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ /
AHS, Śār., 5, 49.1 vāyavī rogamaraṇakleśāyānyāḥ sukhodayāḥ /
AHS, Nidānasthāna, 1, 6.2 auṣadhānnavihārāṇām upayogaṃ sukhāvaham //
AHS, Nidānasthāna, 1, 17.2 āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ //
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Cikitsitasthāna, 13, 45.2 prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām //
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Utt., 3, 41.1 gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bodhicaryāvatāra
BoCA, 1, 28.2 sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat //
BoCA, 1, 29.1 yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
BoCA, 1, 36.2 yatrāpakāro'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi //
BoCA, 3, 3.1 cittotpādasamudrāṃśca sarvasattvasukhāvahān /
BoCA, 3, 14.1 kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham /
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 6, 77.1 idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam /
BoCA, 6, 80.1 bodhicittaṃ samutpādya sarvasattvasukhecchayā /
BoCA, 7, 3.1 avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā /
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 8, 18.1 yatra tatra ratiṃ yāti manaḥ sukhābhimohitam /
BoCA, 8, 25.2 dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ //
BoCA, 8, 26.2 kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
BoCA, 8, 152.2 saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam //
BoCA, 9, 123.1 karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam /
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 156.2 yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ //
BoCA, 9, 157.2 āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ //
BoCA, 9, 167.2 puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ //
BoCA, 10, 2.2 te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān //
BoCA, 10, 3.1 āsaṃsāraṃ sukhajyānir mā bhūt teṣāṃ kadācana /
BoCA, 10, 4.2 sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ //
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
BoCA, 10, 57.1 jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 2, 33.2 vivṛddhasukharāgasya bahavas tasya vāsarāḥ //
BKŚS, 5, 4.1 na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ /
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 6, 2.1 putrajanma narendrasya jagataḥ sukhajanma ca /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 10, 11.2 prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ //
BKŚS, 10, 175.1 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ /
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 21.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
BKŚS, 20, 29.2 upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm //
BKŚS, 20, 43.2 ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti //
BKŚS, 21, 13.2 dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ //
BKŚS, 21, 17.1 sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ /
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
BKŚS, 24, 15.2 sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ //
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
Daśakumāracarita
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
Divyāvadāna
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 12, 385.3 spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām //
Divyāv, 13, 305.1 so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 17, 298.1 śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 17, 306.1 śrūyante devāstrayastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Kirātārjunīya
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā /
Kir, 6, 21.2 pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ //
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 34.1 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī /
Kir, 13, 44.1 tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām /
Kumārasaṃbhava
KumSaṃ, 7, 90.2 saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena //
Kāmasūtra
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 5, 2.4 sukhārthatvāt //
KāSū, 2, 1, 12.2 tasmin sukhabuddhir asyāḥ /
KāSū, 2, 1, 25.6 tenobhayor api sadṛśī sukhapratipattir iti //
KāSū, 3, 5, 13.1 sukhatvād abahukleśād api cāvaraṇād iha /
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 572.1 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
Kūrmapurāṇa
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 45, 6.1 sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ /
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 11, 27.2 yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam //
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.93 anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
Liṅgapurāṇa
LiPur, 1, 10, 7.2 varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ //
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 47, 14.1 teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ /
LiPur, 1, 52, 20.2 anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ //
LiPur, 1, 65, 140.2 avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
Matsyapurāṇa
MPur, 7, 29.1 sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 38, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam /
MPur, 43, 30.2 krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ //
MPur, 50, 71.1 sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu /
MPur, 57, 9.1 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā /
MPur, 64, 28.2 sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti //
MPur, 74, 1.3 kiṃcidvrataṃ samācakṣva svargārogyasukhapradam //
MPur, 101, 28.3 etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam //
MPur, 113, 72.2 sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ //
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 122, 22.2 nāradasya ca kaumāraṃ tadeva ca sukhodayam //
MPur, 122, 96.2 sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ //
MPur, 122, 96.2 sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ //
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
MPur, 131, 24.1 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca /
MPur, 139, 32.2 āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti //
MPur, 145, 22.1 varṇāśrameṣu yuktasya sukhodarkasya svargatau /
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 100.2 mārutaśca sukhasparśo diśaśca sumanoharā //
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 41, 20.1 sukhaduḥkhābhyāṃ taddhetuḥ smaryate //
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 15.1 tathānumānavirodhaḥ dṛṣṭaṃ hi puruṣaguṇavyavasthānāt sukhaduḥkhavyavasthānam //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 19.1 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
Nāṭyaśāstra
NāṭŚ, 1, 113.2 hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt //
NāṭŚ, 1, 119.1 yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 20, 7.0 samastasukhanirvāṇakaratvāc chaṃkaraḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
Saṃvitsiddhi
SaṃSi, 1, 52.2 sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ /
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
SaṃSi, 1, 155.1 yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ /
SaṃSi, 1, 162.1 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 37.2 mānasānāṃ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Cik., 16, 28.2 ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ //
Su, Cik., 29, 12.22 sukhoṣṇaṃ ca payaḥ pariṣekārthe /
Su, Cik., 36, 24.1 tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ /
Su, Cik., 36, 47.2 picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ //
Su, Ka., 7, 35.2 sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ //
Su, Utt., 17, 18.1 kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ /
Su, Utt., 18, 42.1 tasmāt pariharan doṣān vidadhyāttau sukhāvahau /
Su, Utt., 26, 35.2 sarpistailayuto lepo dvayorapi sukhāvahaḥ //
Su, Utt., 40, 33.2 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayet //
Su, Utt., 42, 89.1 tasya śūlābhipannasya sveda eva sukhāvahaḥ /
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 46, 6.2 tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt //
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.12 sukhaduḥkhamohān na cetayatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.38 sukhaduḥkhamohāṃścetayati saṃjānīte /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 36.2, 1.11 yato buddhisthaṃ sarvaṃ viṣayasukhādikaṃ puruṣa upalabhyate /
SKBh zu SāṃKār, 38.2, 1.3 devānām ete sukhalakṣaṇā viṣayā duḥkhamoharahitāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
SKBh zu SāṃKār, 61.2, 1.7 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 1.14 puruṣastu sukhādyananuṣaṅgī cetanaḥ /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
STKau zu SāṃKār, 13.2, 1.29 tatra yat sukhahetus tat sukhātmakaṃ sattvam /
STKau zu SāṃKār, 13.2, 1.29 tatra yat sukhahetus tat sukhātmakaṃ sattvam /
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 3, 2, 16.1, 1.0 anyasya sukhādiyoge'nyasya tadabhāvādanayā vyavasthayā nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 2.0 tasya guṇāḥ buddhisukhaduḥkhecchādveṣaprayatnādṛṣṭasaṃskārā vaiśeṣikāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 2.0 sukhādibhyo rāgo duḥkhādibhyo dveṣaḥ //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 2, 3.0 parasparaviruddhe ca sukhaduḥkhe anyonyavināśenotpatteḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
Viṣṇupurāṇa
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 17, 61.1 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
ViPur, 1, 17, 64.2 kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
ViPur, 1, 17, 69.1 garbhe ca sukhaleśo 'pi bhavadbhir anumīyate /
ViPur, 2, 1, 24.2 teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ //
ViPur, 2, 2, 22.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
ViPur, 2, 4, 84.2 sarvasya sukhadaḥ kālo jarārogādivarjitaḥ /
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 3, 10, 11.2 sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 5, 23, 40.1 sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya /
ViPur, 6, 1, 26.2 prāpsyanti vyāhatasukhapramodā mānavāḥ kalau //
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
Viṣṇusmṛti
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 96, 41.1 yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apyanityam //
ViSmṛ, 96, 48.1 sukhaśatair api vṛtaṃ vikāri //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 10.1 sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ //
YSBhā zu YS, 1, 11.1, 11.1 sukhaduḥkhamohāśca kleśeṣu vyākhyeyāḥ //
YSBhā zu YS, 1, 11.1, 12.1 sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti //
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
YSBhā zu YS, 2, 5.1, 10.1 tathā duḥkhe sukhakhyātiṃ vakṣyati //
YSBhā zu YS, 2, 5.1, 12.1 tatra sukhakhyātir avidyā //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
YSBhā zu YS, 2, 55.1, 5.1 rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 171.1 śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ /
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 2, 22.1 adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā /
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
ŚiSam, 1, 14.1 duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā /
Śivasūtra
ŚSūtra, 3, 33.1 sukhāsukhayor bahir mananam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.2 pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 4.1 sukhaduḥkhe janmamṛtyū daivād eveti niścayī /
Aṣṭāvakragīta, 13, 7.1 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ /
Aṣṭāvakragīta, 18, 1.3 tasmai sukhaikarūpāya namaḥ śāntāya tejase //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 27.3 caturbhirvartase yena pādairlokasukhāvahaiḥ //
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 26, 8.2 bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param //
BhāgPur, 3, 28, 36.1 so 'py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukhaduḥkhabāhye /
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 8, 33.1 yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 8, 63.2 arhitārhaṇako rājñā sukhāsīna uvāca tam //
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 8, 6, 8.2 ajātajanmasthitisaṃyamāya guṇāya nirvāṇasukhārṇavāya /
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 11, 8, 27.2 nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ //
BhāgPur, 11, 8, 37.2 nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ //
BhāgPur, 11, 10, 12.2 tatsaṃdhānaṃ pravacanaṃ vidyāsaṃdhiḥ sukhāvahaḥ //
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 19.1 yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ /
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
BhāgPur, 11, 14, 13.2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /
Bhāratamañjarī
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 1, 1322.2 sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām //
BhāMañj, 5, 223.2 nāvasāneṣu dṛśyante sukhakānanabarhiṇaḥ //
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 6, 149.2 adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 57.1 śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām /
BhāMañj, 13, 720.1 dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ /
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 780.1 ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ /
BhāMañj, 13, 789.2 dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ //
BhāMañj, 13, 792.1 ahaṃkārapravṛttānāṃ bhogaiśvaryasukhārthinām /
BhāMañj, 13, 819.2 sukhaduḥkhādikaṃ karma heyopādeyalakṣaṇam //
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 822.2 sukhaduḥkheṣu sīdanti rāgamohavaśīkṛtāḥ //
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 864.1 na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ /
BhāMañj, 13, 927.1 mātsaryamanurāgo vā nirapāyasukhaspṛśām /
BhāMañj, 13, 1038.1 nānuśocetsukhabhraṃśe kāmayeta na durlabham /
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1287.2 samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ //
BhāMañj, 13, 1558.2 yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ //
BhāMañj, 13, 1598.1 śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ /
BhāMañj, 14, 58.2 cakravatparivartante sukhaduḥkhakṣayodayāḥ //
BhāMañj, 15, 16.1 iyaṃ bhavasukhāsvādaratistatparacetasām /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
Garuḍapurāṇa
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 114.1 govindo gopatirgopaḥsarvagopīsukhapradaḥ /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 61, 5.1 kampāvasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet /
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 65, 15.2 pāṇḍarairmaṇibhir niḥsvā malinaiḥ sukhabhāginaḥ //
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
GarPur, 1, 65, 67.1 vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ /
GarPur, 1, 65, 77.1 pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham /
GarPur, 1, 65, 100.2 dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 88, 17.2 sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām //
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 111, 31.1 sukhapravṛttaiḥ sādhyantai śatravo vigrahe sthitaiḥ //
GarPur, 1, 112, 19.2 sukhaduḥkhasamā dhīrā bhṛtyā lokeṣu durlabhāḥ //
GarPur, 1, 113, 61.2 etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
GarPur, 1, 146, 7.2 auṣadhānnavihārāṇāmupayogaṃ sukhāvaham //
GarPur, 1, 146, 18.2 āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ //
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 168, 7.1 avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ /
GarPur, 1, 168, 19.3 bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ //
Gītagovinda
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 2, 31.1 ratisukhasamayarasālasayā daramukulitanayanasarojam /
GītGov, 5, 13.1 ratisukhasāre gatam abhisāre madanamanoharaveśam /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
GītGov, 11, 36.1 vihitapadmāvatīsukhasamāje /
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 13.2 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye /
Hitop, 1, 97.2 śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
Hitop, 1, 173.3 mohayanti ca sampattau katham arthāḥ sukhāvahāḥ //
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 2, 27.3 duḥkhīyati sukhahetoḥ ko mūḍhaḥ sevakād anyaḥ //
Hitop, 2, 135.2 apriyasyāpi pathyasya pariṇāmaḥ sukhāvahaḥ /
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Hitop, 3, 4.1 ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati /
Hitop, 4, 23.5 tatsukhaśobhārthaṃ saṃdhāya gamyatām /
Hitop, 4, 43.1 sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ /
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Kathāsaritsāgara
KSS, 1, 6, 146.1 sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram /
KSS, 3, 1, 3.2 prāptavāsavadattas tatsukhāsaktaikamānasaḥ //
KSS, 3, 1, 147.2 tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat //
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 4, 1, 17.1 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
KSS, 5, 1, 154.1 tacchrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
KSS, 5, 2, 85.2 sukhaduḥkhādbhutākrāntastam āmantrya tato yayau //
KSS, 5, 3, 157.1 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
KSS, 6, 2, 15.2 tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ //
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
Kṛṣiparāśara
KṛṣiPar, 1, 218.2 arcito gandhapuṣpābhyāṃ medhiḥ śasyasukhapradaḥ //
KṛṣiPar, 1, 239.2 vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
Mukundamālā
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 5.2 sukharūpatayā brahman sāttvikyapyavasīyate //
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 3.2 buddhir viṣayākārā sukhādirūpā samāsato bhogyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.2 buddhirviṣayākārā sukhādirūpā samāsato bhogyā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
Narmamālā
KṣNarm, 3, 23.1 madaśauṇḍaṃ samuddaṇḍacaṇḍaṃ sukhakaraṇḍakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 130.0 sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
Rasamañjarī
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
Rasaprakāśasudhākara
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
Rasaratnasamuccaya
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 9, 84.2 ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 3, 221.1 dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām /
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 1.2 vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam //
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 54.2 jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām //
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracintāmaṇi
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 259.1 vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /
Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
Rasendrasārasaṃgraha
RSS, 1, 79.2 jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ //
Rasārṇava
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, Mūl., 159.2 tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, 12, 70.1 saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham /
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, Pānīyādivarga, 6.2 cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham //
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
Skandapurāṇa
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 13, 67.3 pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
SkPur, 13, 73.1 ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ /
SkPur, 19, 22.1 viśvāmitreṇa sā śaptā nadī lokasukhapradā /
SkPur, 20, 40.2 sukhāsīnau samālakṣya āsane paramārcitau //
SkPur, 21, 1.3 bhuvanām iti vikhyātāṃ sarvalokasukhāvahām //
SkPur, 25, 52.2 diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge //
Smaradīpikā
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Spandakārikā
SpandaKār, 1, 4.2 sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.1 kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayam ālokya /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 2.0 divasamukhasukhāḥ divasārambhe sukhakāriṇaḥ //
Tantrasāra
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 1, 329.1 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
TĀ, 2, 36.1 eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ /
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 167.1 sītkārasukhasadbhāvasamāveśasamādhiṣu /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 142.1 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 152.1 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
TĀ, 8, 224.1 bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ /
TĀ, 11, 6.1 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /
TĀ, 11, 51.1 saṃkalayyocyate sarvamadhunā sukhasaṃvide /
TĀ, 16, 310.2 tato māyālaye bhuktasamastasukhabhogakaḥ //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.1 nānāsukhavilāsena sadā kāmena vartate /
Ānandakanda
ĀK, 1, 7, 10.2 dehajyotiḥprajananā bhogakāntisukhapradāḥ //
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 15, 425.1 sākṣātparyāyamadano'nekayoṣitsukhapradaḥ /
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 17, 19.2 jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ //
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
ĀK, 1, 19, 157.1 divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 20, 12.2 anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham //
ĀK, 1, 20, 20.2 aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ //
ĀK, 1, 21, 80.1 rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham /
ĀK, 1, 26, 7.1 ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
Āryāsaptaśatī
Āsapt, 2, 326.2 sāmānyamaraṇajīvanasukhaduḥkhaṃ jayati dāmpatyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 5.0 paraśarīre cātmā svakarmopārjitendriyābhāvād vidyamāno'pi nopalabhate sukhaduḥkhe //
ĀVDīp zu Ca, Śār., 1, 85.2, 8.0 vedanā sukhaduḥkharūpā //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 1.0 sukhaduḥkhotpattikramam āha icchetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 5.0 tad ubhayamiti sukhaduḥkhe //
ĀVDīp zu Ca, Cik., 1, 37.2, 7.0 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayed iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 10.0 sukhopabhogān iti sukhānuṣṭhānān //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 1.0 antaḥ sukhādisaṃvedyavyavasāyādivṛttimat //
ŚSūtraV zu ŚSūtra, 3, 33.1, 2.0 vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
Śukasaptati
Śusa, 21, 8.1 mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śyainikaśāstra
Śyainikaśāstra, 1, 18.2 sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām //
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śyainikaśāstra, 3, 65.1 śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau /
Śyainikaśāstra, 4, 8.2 netre nirmudrya pānīye kṣālayet sukhaśītale //
Śyainikaśāstra, 5, 40.2 ataḥ sukhavighātārthaṃ nṝṇāṃ prāgdṛṣṭadoṣataḥ //
Śyainikaśāstra, 7, 5.1 bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
Bhāvaprakāśa
BhPr, 6, 2, 18.2 cetakī paramā śastā hitā sukhavirecanī //
BhPr, 6, 2, 19.2 sukhaprayogā sulabhā sarvarogeṣu śasyate //
BhPr, 6, 8, 175.1 striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 33.1, 7.0 tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye //
KādSvīSComm zu KādSvīS, 33.1, 8.0 svasyāpi sukhabodhāya apatyotpattihetave //
Gheraṇḍasaṃhitā
GherS, 5, 83.2 saṃtyajya viṣayān sarvān manomūrchā sukhapradā //
Haribhaktivilāsa
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
HBhVil, 3, 170.1 yathāsukhamukho rātrau divā chāyāndhakārayoḥ /
HBhVil, 3, 224.3 kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ //
HBhVil, 5, 184.2 śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim //
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 354.2 yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā //
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
Haṃsadūta
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 48.2 āsane sukhade yogī baddhvā caivāsanaṃ tataḥ //
HYP, Dvitīya upadeśaḥ, 66.1 kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
HYP, Dvitīya upadeśaḥ, 69.2 recayen mūrchākhyeyaṃ manomūrchā sukhapradā //
HYP, Caturthopadeśaḥ, 2.2 mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param //
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 80.2 rājayogapadaṃ prāptuṃ sukhopāyo'lpacetasām /
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 133.2 tad eva rūpam abhyeti sukhaduḥkhavimohitam /
Kokilasaṃdeśa
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 3, 1.2, 1.1 sudhākaragrāsasattvaṃ padmākarasukhāvaham /
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 165.2 yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //
Rasataraṅgiṇī
RTar, 4, 38.2 yantrametatsamākhyātaṃ bhiṣajāṃ sukhahetave //
Rasārṇavakalpa
RAK, 1, 54.2 divyāyāś cauṣadheryoge tatpuṭaṃ ca sukhapradam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 188.1 mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha //
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 13, 56.2 yathāpīdaṃ sukhasthānasthitatvāt //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 13, 40.2 caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 134.1 vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 28, 48.3 kācicca sukhasaṃsuptāpramattānyā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 42, 7.2 cacāra ca tapaḥ so 'pi paralokasukhepsayā //
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 60, 28.1 namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān //
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
Sātvatatantra
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 2, 61.1 tasmād bhaviṣyati sutaḥ sukhado janānāṃ pradyumnasaṃjña urugāyaguṇānurūpaḥ //
SātT, 4, 42.1 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ /
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 5, 1.3 caturyuge 'py abhimataṃ sarvalokasukhāvaham //
SātT, 5, 30.1 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ /
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 ṛbhavo nābhisukhado merudevīpriyātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.1 viśvaikasukhado viśvasajjanānandapālakaḥ /
SātT, 7, 8.1 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat /
SātT, 8, 30.2 svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ //
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
SātT, 9, 49.2 yajanty avirataṃ devān paśūn hatvā sukhecchayā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 18.1 sukhādyupalabdhisādhanam indriyaṃ manaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 3.2 sukhaduḥkhaṃ bhavābhāvau gamanāgamanaṃ tathā //
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 13, 4.2 abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt //
Yogaratnākara
YRā, Dh., 363.2 kaṭutiktakaṣāyaṃ ca madakāri sukhapradam //