Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Śivapurāṇa
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
Atharvaprāyaścittāni
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 6, 7, 3.0 tasya putraṃ bhrātaraṃ vopadīkṣāṃ samāpnuyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 55, 2.2 tam ahaṃ preṇyā adhi putram ivopastha ādhiṣi //
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 4, 31, 2.1 prātarjitaṃ bhagam ugraṃ huvema vayaṃ putram aditer yo vidhartā /
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 11, 5.2 varutry ugrā patnīnāṃ putram adya dideṣṭu te //
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 5, 11, 7.2 devās te sarve saṃgatya putraṃ jaivātṛkaṃ dadan //
AVP, 5, 11, 9.2 vātaḥ patatribhiḥ saha putram adya dideṣṭu te //
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 12, 3, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 4.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 7.2 dadan te putraṃ devāḥ somapā ubhayāvinam //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 28, 4.1 putram attu yātudhānīḥ svasāram uta naptyam /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 3, 23, 3.1 pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām /
AVŚ, 3, 23, 4.2 tais tvaṃ putraṃ vindasva sā prasūr dhenukā bhava //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 5, 1, 9.2 aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putram adityā iṣiram /
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 5, 25, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 11.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 12.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 13.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 6, 81, 2.2 maryāde putram ā dhehi taṃ tvam ā gamayāgame //
AVŚ, 6, 81, 3.2 tvaṣṭā tam asyā ā badhnād yathā putraṃ janāditi //
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 10, 5, 44.2 so 'mum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna //
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 9, 8.1 saṃkarṣantī karūkaraṃ manasā putram icchantī /
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 16, 8, 1.2 tasmād amuṃ nirbhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ /
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 4, 39.1 putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 5.1 tasmāj jyeṣṭhaṃ putraṃ dhanena niravasāyayantīti śrutiḥ //
BaudhDhS, 2, 3, 14.1 savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt /
BaudhDhS, 2, 3, 15.1 abhyupagamya duhitari jātaṃ putrikāputram anyaṃ dauhitram //
BaudhDhS, 2, 3, 31.2 aurasaṃ putrikāputraṃ kṣetrajaṃ dattakṛtrimau /
BaudhDhS, 2, 3, 34.2 yato yamasya sadane janayituḥ putram abruvan //
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
BaudhDhS, 2, 16, 8.1 satputram utpādyātmānaṃ tārayati //
BaudhDhS, 2, 16, 9.2 satputram adhigacchānas tārayaty enaso bhayāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 36.2 nirṛtyai tvā putram āhuḥ sa naḥ marmāṇi dhāraya svāhā //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 25, 4.2 mā te putraṃ rakṣo vadhīn mā dhenur atyāsāriṇī /
BhārGS, 1, 27, 6.1 putraṃ saṃgacchamānam anumantrayate 'ṅgād aṅgāt sambhavasīti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.9 tasmāt putram anuśiṣṭaṃ lokyam āhuḥ /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
Chāndogyopaniṣad
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
Gopathabrāhmaṇa
GB, 1, 1, 23, 5.0 ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśuḥ //
GB, 1, 2, 4, 21.0 taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti //
GB, 1, 2, 18, 24.0 sa khalu kabandhasyātharvaṇasya putram āmantrayāmāsa vicārinn iti //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 2, 4, 2.2 mā te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī /
HirGS, 2, 4, 16.1 pravāsādetyāgataṃ vā putramabhimṛśati /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
Jaiminīyabrāhmaṇa
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 234, 6.0 atha ha hṛtsvāśayā āllakeyo māhāvṛṣo rājā putraṃ dīkṣayāṃcakāra //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 234, 13.0 sa hovāca punar me putraṃ dīkṣayata //
JB, 1, 234, 14.0 na vai vidma yatra me putram akṛd iti //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
JB, 3, 121, 4.0 tan na mātā putram ajānān na putro mātaram //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
Kauśikasūtra
KauśS, 3, 4, 15.0 uta putraḥ iti jyeṣṭhaṃ putram avasāyayati //
KauśS, 11, 9, 24.1 putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya //
Kauṣītakyupaniṣad
KU, 1, 1.2 sa ha putraṃ śvetaketuṃ prajighāya yājayeti /
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Kāṭhakasaṃhitā
KS, 7, 9, 35.0 yat putraṃ hvayati //
KS, 7, 9, 38.0 yat putraṃ hvayati //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 9, 14, 9.0 putram evāsmai janayati //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 12, 3, 53.0 api putraṃ yājayet //
KS, 12, 8, 38.0 vindate putraṃ paścāccara iva tu bhavati //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 3, 11, 4, 8.10 putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
Mānavagṛhyasūtra
MānGS, 2, 18, 4.7 pumāṃsaṃ putram ādhehi daśame māsi sūtave /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 12, 10, 14.0 tasmājjātaṃ putraṃ paśavo 'bhihiṅkurvanti //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 2.1 putraṃ dṛṣṭvā japati aṅgādaṅgāt sambhavasi hṛdayād adhijāyase /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 2, 1, 8, 3.8 paśyati putram /
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.4 tanūṃ tvacam putraṃ naptāram aśīya /
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 2, 5, 2, 1.4 putram me 'vadhīr iti /
TS, 2, 5, 2, 7.10 tenendraṃ jyeṣṭham putraṃ niravāsāyayad iti /
TS, 2, 5, 2, 7.11 tasmāj jyeṣṭham putraṃ dhanena niravasāyayanti //
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
Vasiṣṭhadharmasūtra
VasDhS, 11, 41.1 santānavarddhanaṃ putram udyataṃ pitṛkarmaṇi /
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
VasDhS, 17, 23.2 aprattā duhitā yasya putraṃ vindeta tulyataḥ /
VasDhS, 17, 32.1 hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 34.1 putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
Vārāhagṛhyasūtra
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 13, 6.3 yadā yamasya sādane janayituḥ putram abruvan /
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
ĀpDhS, 2, 14, 12.0 athāpi tasmājjyeṣṭhaṃ putraṃ dhanena niravasāyayantīty ekavacchrūyate //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 20, 2, 10.2 mātṛmantaṃ pitṛmantaṃ pṛṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 7.1 pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām /
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 3, 4, 9.0 jyeṣṭhaṃ putram ādāya jāyāṃ ca sahadhānyaḥ prapadyeta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 2.0 sa ha putraṃ śvetaketuṃ prajighāya yājayeti //
ŚāṅkhĀ, 4, 15, 1.0 pitā putraṃ preṣyann āhvayati //
Ṛgveda
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 117, 24.1 hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam /
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
ṚV, 4, 30, 16.1 uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 8, 4, 6.2 putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ //
ṚV, 8, 101, 6.1 te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām /
ṚV, 10, 18, 11.2 mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 31, 11.1 uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī /
ṚV, 10, 65, 12.1 bhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 101, 12.2 niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye //
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
Ṛgvedakhilāni
ṚVKh, 2, 10, 4.2 tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām //
ṚVKh, 4, 13, 3.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Arthaśāstra
ArthaŚ, 1, 17, 41.1 priyam ekaputraṃ badhnīyāt //
ArthaŚ, 1, 17, 51.1 na caikaputram avinītaṃ rājye sthāpayet //
Avadānaśataka
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Aṣṭasāhasrikā
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
Buddhacarita
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 8, 10.1 tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham /
Carakasaṃhitā
Ca, Śār., 2, 12.1 raktena kanyām adhikena putraṃ śukreṇa tena dvividhīkṛtena /
Ca, Śār., 2, 25.1 putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 14.1 yā yā ca yathāvidhaṃ putram āśāsīta tasyāstasyāstāṃ tāṃ putrāśiṣam anuniśamya tāṃstāñjanapadān manasānuparikrāmayet /
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 39.6 kārttikeyadyutiṃ putraṃ kārtikeyābhirakṣitam /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Lalitavistara
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.1 yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye /
MBh, 1, 2, 236.12 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam /
MBh, 1, 3, 13.1 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre //
MBh, 1, 14, 9.1 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam /
MBh, 1, 14, 15.2 aṇḍaṃ bibheda vinatā tatra putram adṛkṣata //
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 23, 8.5 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam //
MBh, 1, 34, 14.3 kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān //
MBh, 1, 34, 15.4 tasyāṃ janayitā putraṃ vedavedāṅgapāragam /
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 49, 1.2 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā /
MBh, 1, 56, 19.3 prasūte garbhiṇī putraṃ kanyā satpatim aśnute //
MBh, 1, 56, 20.3 vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm //
MBh, 1, 56, 32.4 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate /
MBh, 1, 57, 57.29 nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram /
MBh, 1, 57, 57.49 parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 60, 43.2 anyam utpādayāmāsa putraṃ bhṛgur aninditam //
MBh, 1, 60, 51.2 tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm //
MBh, 1, 61, 79.1 atrestu sumahābhāgaṃ putraṃ putravatāṃ varam /
MBh, 1, 61, 86.4 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt /
MBh, 1, 61, 86.23 ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati /
MBh, 1, 61, 88.31 rādhāyāḥ kalpayāmāsa putraṃ so 'dhirathastadā /
MBh, 1, 68, 11.4 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu /
MBh, 1, 68, 13.1 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam /
MBh, 1, 68, 13.72 gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā /
MBh, 1, 68, 48.1 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam /
MBh, 1, 68, 48.10 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet //
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 72.2 na putram abhijānāmi tvayi jātaṃ śakuntale /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 69, 17.1 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan /
MBh, 1, 69, 17.2 uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet //
MBh, 1, 69, 20.1 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi /
MBh, 1, 69, 20.2 tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate /
MBh, 1, 69, 29.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām /
MBh, 1, 69, 31.1 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam /
MBh, 1, 69, 31.2 tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa //
MBh, 1, 69, 44.1 duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā /
MBh, 1, 70, 44.18 atṛpta eva kāmānāṃ pūruṃ putram uvāca ha //
MBh, 1, 71, 10.2 ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 79, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ //
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 8.6 pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha //
MBh, 1, 80, 12.1 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam /
MBh, 1, 80, 18.5 putastrāṇāt tataḥ putram ihecchanti paratra ca /
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 81, 10.1 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam /
MBh, 1, 89, 1.4 putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam /
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 90, 22.2 tasyāṃ putram ajanayad ṛkṣam //
MBh, 1, 90, 23.2 tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa //
MBh, 1, 90, 25.2 tasyāṃ putram ajanayat taṃsuṃ nāma //
MBh, 1, 90, 27.1 taṃsuṃ sarasvatī putraṃ matinārād ajījanat /
MBh, 1, 90, 30.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām //
MBh, 1, 92, 20.1 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt /
MBh, 1, 92, 32.4 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 92, 46.2 uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ /
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 93, 5.1 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama /
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 37.2 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
MBh, 1, 94, 38.3 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 98, 14.2 utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ //
MBh, 1, 99, 11.9 prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ /
MBh, 1, 99, 23.3 mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam //
MBh, 1, 99, 48.1 putraṃ janaya suśroṇi devarājasamaprabham /
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 11.1 tasya tad vacanaṃ śrutvā mātā putram athābravīt /
MBh, 1, 100, 11.4 tasmād avarajaṃ putraṃ janayānyaṃ narādhipam /
MBh, 1, 100, 19.1 tato niṣkrāntam ālokya satyā putram abhāṣata /
MBh, 1, 100, 20.1 taṃ mātā punar evānyam ekaṃ putram ayācata /
MBh, 1, 100, 21.6 munau yāte 'mbikā putraṃ mahābhāgam asūyata /
MBh, 1, 100, 21.8 anujāmbālikā tatra putraṃ kāle vyajāyata /
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 100, 21.13 kausalyārthe samāhūya putram anyam ayācata /
MBh, 1, 105, 26.2 putram āsādya bhīṣmastu harṣād aśrūṇyavartayat //
MBh, 1, 111, 21.7 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi /
MBh, 1, 111, 30.2 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi //
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 113, 10.19 tava putram imaṃ manye kṛtakṛtyo 'si tad vada /
MBh, 1, 113, 22.1 tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī /
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 114, 2.13 sā taṃ vihasyamānāpi putraṃ dehyabravīd idam //
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 114, 9.9 lajjānvitā tataḥ kuntī putram aicchan mahābalam /
MBh, 1, 114, 18.1 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam /
MBh, 1, 114, 18.2 yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 24.6 dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā /
MBh, 1, 114, 26.1 putraṃ janaya suśroṇi dhāma kṣatriyatejasām /
MBh, 1, 117, 22.2 mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam //
MBh, 1, 121, 12.2 alabhad gautamī putram aśvatthāmānam eva ca //
MBh, 1, 122, 31.6 alabhad gautamī putram aśvatthāmānam aurasam /
MBh, 1, 122, 31.27 iti matvā priyaṃ putraṃ bhīṣmādāya tato hyaham /
MBh, 1, 125, 3.2 bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt //
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 129, 8.2 saputraṃ vividhair bhogair yojayiṣyati pūjayan //
MBh, 1, 129, 18.45 saputraṃ vividhair bhogair yojayiṣyati pūjayan /
MBh, 1, 130, 1.31 saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ /
MBh, 1, 131, 13.1 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm /
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 143, 28.8 prajajñe rākṣasī putraṃ bhīmasenān mahābalam //
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 34.8 tam ahaṃ jyeṣṭhaputraṃ me kulanistārakaṃ bhuvi /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 155, 51.2 droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ /
MBh, 1, 160, 3.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam /
MBh, 1, 166, 5.3 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ //
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 169, 1.2 āśramasthā tataḥ putram adṛśyantī vyajāyata /
MBh, 1, 187, 1.2 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram /
MBh, 1, 187, 2.1 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam /
MBh, 1, 187, 16.1 āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 1, 192, 19.1 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā /
MBh, 1, 192, 20.3 ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā //
MBh, 1, 193, 1.3 putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam //
MBh, 1, 193, 7.1 parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 1, 206, 34.2 putram utpādayāmāsa tasyāṃ sa sumanoharam /
MBh, 1, 208, 9.2 nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam //
MBh, 1, 209, 24.1 tasyām ajanayat putraṃ rājānaṃ babhruvāhanam /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 209, 24.19 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam /
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 7.2 kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam //
MBh, 1, 213, 20.25 pūjayāṃcakrur āsādya kuntīputraṃ yudhiṣṭhiram /
MBh, 1, 213, 67.2 tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ //
MBh, 1, 213, 70.2 dadarśa putraṃ bībhatsur maghavān iva taṃ yathā //
MBh, 1, 213, 77.2 cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam //
MBh, 1, 221, 6.4 kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham //
MBh, 2, 4, 28.6 upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam //
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 16, 21.2 nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam /
MBh, 2, 16, 22.1 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ /
MBh, 2, 16, 30.6 putraṃ rājye pratiṣṭhāpya tata āśramam āvraja /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 17, 10.2 sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat //
MBh, 2, 30, 43.1 tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 2, 40, 12.2 ekaikasya nṛpasyāṅke putram āropayat tadā //
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 2, 42, 43.1 nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt /
MBh, 2, 42, 57.2 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 51, 26.2 kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 61, 77.2 kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 9.3 ahaṃ tu putraṃ śocāmi tena rodimi kauśika //
MBh, 3, 11, 3.2 anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama //
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 6.2 akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā //
MBh, 3, 28, 31.1 darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira /
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 47, 2.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam /
MBh, 3, 62, 11.3 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa //
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana /
MBh, 3, 71, 30.2 sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham //
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 104, 18.2 śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam //
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 110, 31.1 ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ /
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 111, 20.2 viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ vibhāṇḍakaḥ putram uvāca dīnam //
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 113, 5.2 rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 113, 10.1 antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram /
MBh, 3, 113, 14.2 anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 115, 19.2 ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca //
MBh, 3, 115, 28.2 jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate /
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 126, 23.3 tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi //
MBh, 3, 126, 24.2 yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān //
MBh, 3, 127, 3.1 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ /
MBh, 3, 127, 10.2 praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ //
MBh, 3, 127, 11.1 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ /
MBh, 3, 128, 2.3 mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ //
MBh, 3, 134, 20.1 tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya /
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 138, 9.3 gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ //
MBh, 3, 144, 25.2 anujñāto dharmarājñā putraṃ sasmāra rākṣasam /
MBh, 3, 147, 4.2 hanūmān vāyutanayo vāyuputram abhāṣata //
MBh, 3, 147, 25.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
MBh, 3, 147, 25.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
MBh, 3, 154, 22.2 uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram //
MBh, 3, 162, 14.1 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 3, 176, 34.1 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 190, 73.2 jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 211, 8.1 tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat /
MBh, 3, 213, 2.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam /
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 258, 16.1 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram /
MBh, 3, 259, 8.1 mālinī janayāmāsa putram ekaṃ vibhīṣaṇam /
MBh, 3, 261, 13.1 putraṃ rājā daśarathaḥ kausalyānandavardhanam /
MBh, 3, 272, 2.1 putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata /
MBh, 3, 273, 26.1 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ /
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 3, 283, 11.2 putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan //
MBh, 3, 284, 1.3 indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram //
MBh, 3, 290, 26.1 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam /
MBh, 3, 291, 25.2 sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi /
MBh, 3, 293, 2.2 rādhā nāma mahābhāgā na sā putram avindata /
MBh, 3, 293, 9.2 ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate //
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 3, 293, 15.1 sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ /
MBh, 4, 4, 32.1 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā /
MBh, 4, 33, 9.1 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 36, 27.3 tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ /
MBh, 4, 49, 3.2 matsyasya putraṃ dviṣatāṃ nihantā vairāṭim āmantrya tato 'bhyuvāca //
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 63, 28.2 purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam //
MBh, 4, 64, 22.1 sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 66, 19.2 vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 3, 20.1 te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha /
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 9, 41.2 anaparādhinaṃ yasmāt putraṃ hiṃsitavānmama //
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 31, 12.1 atho suyodhanaṃ brūyā rājaputram amarṣaṇam /
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 49, 5.2 āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram //
MBh, 5, 54, 30.1 samarthaṃ manyase yacca kuntīputraṃ vṛkodaram /
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 56, 57.1 sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham /
MBh, 5, 61, 1.3 uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 88, 37.2 śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me //
MBh, 5, 94, 41.2 tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam //
MBh, 5, 115, 15.2 mādhavī janayāmāsa putram ekaṃ pratardanam //
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 117, 17.2 ātmajaṃ janayāmāsa mādhavīputram aṣṭakam //
MBh, 5, 127, 18.1 taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam /
MBh, 5, 131, 4.1 vidurā nāma vai satyā jagarhe putram aurasam /
MBh, 5, 131, 28.2 mā sma sīmantinī kācijjanayet putram īdṛśam //
MBh, 5, 133, 2.2 īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam //
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 140, 8.1 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram /
MBh, 5, 144, 23.3 uvāca putram āśliṣya karṇaṃ dhairyād akampitam //
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 5, 147, 10.2 śaśāpa putraṃ gāndhāre rājyācca vyaparopayat //
MBh, 5, 147, 12.1 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam /
MBh, 5, 155, 20.3 uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 5, 156, 5.1 tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam /
MBh, 5, 189, 5.1 bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā /
MBh, 5, 193, 50.1 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam /
MBh, 5, 193, 56.2 śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā //
MBh, 6, 13, 47.2 tasmād āśvasa kauravya putraṃ duryodhanaṃ prati //
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, 41, 90.2 prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 50, 36.1 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ /
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 57, 13.2 sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam //
MBh, 6, 57, 24.2 putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ //
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 68, 4.1 putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam /
MBh, 6, 69, 30.2 lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave //
MBh, 6, 70, 33.2 parivavrustadā pārthaṃ sahaputraṃ mahāratham //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 78, 44.2 dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram /
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 86, 75.1 ajānann arjunaścāpi nihataṃ putram aurasam /
MBh, 6, 87, 11.2 putraṃ tava mahārāja cukopa sa niśācaraḥ //
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 88, 37.2 nirbibheda mahārāja rājaputraṃ bṛhadbalam /
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 92, 1.2 putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ /
MBh, 6, 92, 46.1 nyahanacca pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 98, 13.2 trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ //
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 6, 106, 37.2 ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ //
MBh, 6, 107, 24.2 guruputraṃ samāsādya bhīṣmasya purataḥ sthitam //
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 107, 30.2 mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ /
MBh, 6, 107, 53.2 vimukhīkṛtya putraṃ te tava senāṃ mamarda ha //
MBh, 6, 108, 3.2 pratapantam anīkāni droṇaḥ putram abhāṣata //
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 6, 112, 1.2 abhimanyur mahārāja tava putram ayodhayat /
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 112, 28.1 suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate /
MBh, 6, 112, 30.1 saubhadro rājaputraṃ tu bṛhadbalam ayodhayat /
MBh, 6, 113, 48.3 bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn //
MBh, 6, 115, 44.2 kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam //
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 7, 11, 2.2 madhye sarvasya sainyasya putraṃ te vākyam abravīt //
MBh, 7, 15, 29.2 abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 7, 18, 8.2 kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam //
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 22, 10.2 putraṃ virāṭarājasya satvarāḥ samudāvahan //
MBh, 7, 22, 15.1 putraṃ tu śiśupālasya narasiṃhasya māriṣa /
MBh, 7, 22, 18.2 śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan //
MBh, 7, 22, 19.2 kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham //
MBh, 7, 22, 20.2 yantuḥ preṣyakarā rājan rājaputram udāvahan //
MBh, 7, 22, 21.1 sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata /
MBh, 7, 22, 43.2 pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan //
MBh, 7, 22, 47.2 kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan //
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 7, 24, 8.1 kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 32, 21.2 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 27.1 tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ /
MBh, 7, 41, 1.3 yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam //
MBh, 7, 44, 14.1 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam /
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 46, 22.1 sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam /
MBh, 7, 47, 7.1 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ /
MBh, 7, 49, 8.2 subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm //
MBh, 7, 50, 27.2 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 32.3 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 78.2 vācaśca vaktuṃ saṃsatsu mama putram arakṣatām //
MBh, 7, 51, 8.1 te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave /
MBh, 7, 55, 15.1 svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ /
MBh, 7, 55, 36.1 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām /
MBh, 7, 57, 5.2 kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt //
MBh, 7, 61, 37.1 ityahaṃ vilapan sūta bahuśaḥ putram uktavān /
MBh, 7, 62, 4.1 yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 70, 38.2 kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat //
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 71, 11.1 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 76, 41.2 te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho //
MBh, 7, 77, 32.2 amanyanta ca putraṃ te vaiśvānaramukhe hutam //
MBh, 7, 79, 9.1 kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ /
MBh, 7, 82, 29.2 rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam //
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 17.2 amarṣavaśam āpannastava putram apīḍayat //
MBh, 7, 99, 17.1 śaineyastava putraṃ tu viddhvā pañcabhir āśugaiḥ /
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 119, 17.1 putram icchāmi bhagavan yo nihanyācchineḥ sutam /
MBh, 7, 130, 2.1 duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama /
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 78.2 viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt //
MBh, 7, 132, 17.2 karṇasya dayitaṃ putraṃ vṛṣasenam avākirat //
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 137, 44.1 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 144, 40.2 avadhīt samare putraṃ pitā bharatasattama //
MBh, 7, 145, 27.2 pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā //
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 154, 63.2 anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam //
MBh, 7, 161, 12.2 abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam //
MBh, 7, 164, 76.2 anucintyātmanaḥ putram aviṣahyam arātibhiḥ //
MBh, 7, 164, 94.1 sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 7, 166, 5.2 icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana //
MBh, 7, 166, 30.1 yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ /
MBh, 8, 18, 1.2 yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam /
MBh, 8, 19, 37.1 tam āpatantaṃ sahasā tava putraṃ mahābalam /
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 21, 7.2 amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ //
MBh, 8, 24, 159.2 devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 28, 64.2 putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam //
MBh, 8, 29, 9.2 kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇām uttamam adya loke //
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 38, 14.2 saputraṃ sahasenaṃ ca droṇaputro nyavārayat //
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 43, 10.1 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram /
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 60, 3.2 hatvā cāśvān sātyakeḥ sūtaputraḥ kaikeyaputraṃ nyavadhīd viśokam //
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 8, 69, 38.1 te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram /
MBh, 9, 10, 18.2 abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram //
MBh, 9, 13, 26.2 mānayitvā muhūrtaṃ ca guruputraṃ mahāhave //
MBh, 9, 15, 44.2 kṛpaśca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ //
MBh, 9, 18, 15.1 adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 18, 52.2 abhyadhāvanmahātmānaṃ putraṃ duryodhanaṃ tava //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 9, 22, 12.3 ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 26, 2.2 uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam //
MBh, 9, 26, 47.1 bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 9, 30, 15.3 jalasthaṃ taṃ mahārāja tava putraṃ mahābalam /
MBh, 9, 31, 40.2 dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa //
MBh, 9, 32, 33.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 46, 26.1 suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram /
MBh, 9, 50, 11.1 suṣuve cāpi samaye putraṃ sā saritāṃ varā /
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 14.2 pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam //
MBh, 9, 50, 24.2 putram ādāya muditā jagāma bharatarṣabha //
MBh, 9, 55, 25.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 58, 14.1 tava putraṃ tathā hatvā katthamānaṃ vṛkodaram /
MBh, 9, 59, 37.1 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 10, 5, 33.2 putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā //
MBh, 10, 12, 1.3 abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 11, 8, 11.2 putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt //
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 17, 25.2 paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe //
MBh, 11, 17, 26.1 putraṃ rudhirasaṃsiktam upajighratyaninditā /
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 11, 20, 15.3 svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ //
MBh, 11, 24, 5.1 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam /
MBh, 11, 25, 10.1 kosalānām adhipatiṃ rājaputraṃ bṛhadbalam /
MBh, 11, 25, 23.1 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam /
MBh, 11, 26, 2.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 11, 26, 36.1 karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam /
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 29, 21.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 27.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ /
MBh, 12, 29, 34.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 39.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ /
MBh, 12, 29, 45.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 55.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 63.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 73.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 86.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 92.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 97.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 100.1 śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 29, 103.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 112.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 121.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 128.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 136.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 31, 21.1 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam /
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 31, 34.1 hatvā tu rājaputraṃ sa tatraivāntaradhīyata /
MBh, 12, 31, 37.2 putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ //
MBh, 12, 40, 15.1 abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 11.1 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam /
MBh, 12, 49, 21.2 brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune //
MBh, 12, 49, 23.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 25.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 27.2 tataḥ satyavatī putraṃ janayāmāsa bhārgavam /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 122, 35.1 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau /
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 15.1 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ /
MBh, 12, 126, 46.2 putram asyānayat kṣipraṃ tapasā ca śrutena ca //
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 137, 7.1 abhiprajātā sā tatra putram ekaṃ suvarcasam /
MBh, 12, 137, 11.2 apaśyannihataṃ putraṃ tena bālena bhūtale //
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 149, 12.2 bāndhavāste 'bhyagacchanta putram utsṛjya bhūtale //
MBh, 12, 149, 16.2 śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ //
MBh, 12, 149, 22.2 imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha //
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā vā bhaviṣyatha //
MBh, 12, 149, 60.3 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MBh, 12, 149, 85.2 kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha //
MBh, 12, 149, 116.2 viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ /
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 160, 71.1 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ /
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 258, 63.1 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ /
MBh, 12, 282, 10.2 dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 312, 5.2 mene putraṃ yadā vyāso mokṣavidyāviśāradam //
MBh, 12, 313, 2.2 śirasā cārghyam ādāya guruputraṃ samabhyagāt //
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 12, 315, 25.1 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat /
MBh, 12, 315, 57.2 uktvā putram adhīṣveti vyomagaṅgām ayāt tadā //
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 336, 34.1 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa /
MBh, 12, 336, 35.1 tataḥ śaṅkhapadaścāpi putram ātmajam aurasam /
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 18.1 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham /
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 13, 1, 10.2 sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam //
MBh, 13, 18, 39.1 kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam /
MBh, 13, 31, 34.2 putraṃ prasthāpayāmāsa pratardanam ariṃdamam //
MBh, 13, 45, 19.1 yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati /
MBh, 13, 47, 17.1 abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt /
MBh, 13, 48, 5.1 paraṃ śavād brāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tam āhuḥ /
MBh, 13, 48, 28.1 niṣādī cāpi caṇḍālāt putram antāvasāyinam /
MBh, 13, 49, 14.2 retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham /
MBh, 13, 49, 14.3 adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 51, 24.1 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam /
MBh, 13, 56, 7.1 putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 61, 23.1 yathā janitrī kṣīreṇa svaputraṃ bharate sadā /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 70, 9.1 tasya duḥkhaparītasya svaṃ putram upagūhataḥ /
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
MBh, 13, 80, 43.1 putrakāmaśca labhate putraṃ dhanam athāpi ca /
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 96, 52.2 na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ //
MBh, 13, 105, 8.1 mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 126, 33.2 putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ //
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 148, 6.1 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 1, 15.1 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 14, 4, 9.1 tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam /
MBh, 14, 5, 7.3 putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim //
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 60, 35.2 putram eṣā hi tasyāśu janayiṣyati bhāminī //
MBh, 14, 68, 5.2 aṅkam āropya taṃ putram idaṃ vacanam abravīt //
MBh, 14, 72, 11.2 babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 14, 78, 9.1 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham /
MBh, 14, 78, 18.2 putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave //
MBh, 14, 78, 24.2 putraṃ śakrātmajo vākyam idam āha mahīpate //
MBh, 14, 78, 31.2 nātyarthaṃ pīḍayāmāsa putraṃ vajradharātmajaḥ //
MBh, 14, 78, 38.1 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi /
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 3, 7.2 anvatapyacca saṃsmṛtya putraṃ mandam acetasam //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 9, 7.1 tato 'bravīnmahārāja kuntīputram upahvare /
MBh, 15, 11, 11.1 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 37, 15.2 pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam //
MBh, 15, 43, 8.1 śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam /
MBh, 15, 45, 43.1 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam /
MBh, 16, 4, 34.1 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ /
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
MBh, 16, 8, 33.2 anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam //
MBh, 16, 8, 69.1 yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam /
MBh, 18, 5, 40.2 garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm //
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //
Manusmṛti
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 9, 31.1 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 119.1 yavīyān jyeṣṭhabhāryāyāṃ putram utpādayed yadi /
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 164.2 tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam //
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 9, 186.1 saṃsthitasyānapatyasya sagotrāt putram āharet //
ManuS, 10, 39.1 niṣādastrī tu caṇḍālāt putram antyāvasāyinam /
Rāmāyaṇa
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Bā, 16, 19.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
Rām, Bā, 17, 6.2 viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 36, 7.1 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ /
Rām, Bā, 37, 8.1 ekā janayitā tāta putraṃ vaṃśakaraṃ tava /
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 37, 16.1 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata /
Rām, Bā, 41, 10.2 ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ //
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 6.2 putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi //
Rām, Bā, 54, 11.1 sa putram ekaṃ rājyāya pālayeti niyujya ca /
Rām, Bā, 60, 20.2 vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām //
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 2, 8.1 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite /
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 3, 22.1 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ /
Rām, Ay, 7, 26.2 trāyasva putram ātmānaṃ māṃ ca vismayadarśane //
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 13.2 ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi //
Rām, Ay, 12, 16.2 jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam //
Rām, Ay, 14, 10.2 rājaputram uvācedaṃ sumantro rājasatkṛtaḥ //
Rām, Ay, 17, 25.2 kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate //
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 23.1 sa rājaputram āsādya trijaṭo vākyam abravīt /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 32, 12.2 tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
Rām, Ay, 32, 19.2 taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā //
Rām, Ay, 35, 24.2 nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt //
Rām, Ay, 37, 2.1 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam /
Rām, Ay, 37, 11.2 anvatapyata dharmātmā putraṃ saṃcintya tāpasam //
Rām, Ay, 37, 13.1 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran /
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 38, 18.2 ekaputrā vinā putram ahaṃ jīvitum utsahe //
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 42, 21.1 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā /
Rām, Ay, 43, 6.1 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
Rām, Ay, 47, 10.2 chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa //
Rām, Ay, 47, 21.1 mā sma sīmantinī kācij janayet putram īdṛśam /
Rām, Ay, 58, 22.2 adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam //
Rām, Ay, 58, 24.2 asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā //
Rām, Ay, 58, 25.1 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 64, 18.2 satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat //
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 67, 8.1 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam /
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 72, 19.2 śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 85, 1.2 bharataṃ kaikayīputram ātithyena nyamantrayat //
Rām, Ay, 90, 20.1 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā /
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ār, 13, 16.2 danus tv ajanayat putram aśvagrīvam ariṃdama //
Rām, Ār, 13, 33.2 jaṭāyur iti māṃ viddhi śyenīputram ariṃdama //
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 18, 46.2 yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam //
Rām, Ki, 19, 11.1 jīvaputre nivartasva putraṃ rakṣasva cāṅgadam /
Rām, Ki, 19, 14.2 padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ //
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Ki, 22, 9.1 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam /
Rām, Ki, 22, 9.1 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam /
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 54, 8.1 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā /
Rām, Su, 26, 10.2 yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca //
Rām, Su, 31, 19.2 jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata //
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 56, 105.1 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam /
Rām, Su, 56, 106.1 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam /
Rām, Su, 58, 5.2 saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi //
Rām, Yu, 27, 18.1 paścimāyām atho dvāri putram indrajitaṃ tathā /
Rām, Yu, 35, 2.2 aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam //
Rām, Yu, 36, 9.2 vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam //
Rām, Yu, 36, 41.1 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 40, 4.1 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam /
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 4.2 āsthāya triśirā vīro vāliputram athābhyayāt //
Rām, Yu, 58, 10.1 gajena samabhidrutya vāliputraṃ mahodaraḥ /
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 60, 16.2 rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt //
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 65, 2.2 kharaputraṃ viśālākṣaṃ makarākṣam acodayat //
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Rām, Yu, 80, 46.2 ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi //
Rām, Yu, 82, 21.2 priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate //
Rām, Yu, 107, 11.2 prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā //
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 4, 17.2 putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam //
Rām, Utt, 12, 26.1 tato mandodarī putraṃ meghanādam asūyata /
Rām, Utt, 28, 12.2 rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat //
Rām, Utt, 28, 30.1 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ /
Rām, Utt, 35, 28.1 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ /
Rām, Utt, 36, 26.1 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat /
Rām, Utt, 50, 7.2 uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam //
Rām, Utt, 53, 13.2 bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati //
Rām, Utt, 53, 18.1 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ /
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 70, 6.1 taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam /
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 81, 5.1 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam /
Rām, Utt, 90, 2.1 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham /
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 6, 39.2 putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi //
AgniPur, 6, 40.1 putraṃ vinā smaran śokāt kauśalye maraṇaṃ mama /
AgniPur, 9, 17.2 putramakṣaṃ kumāraṃ ca śakrajicca babandha tam //
AgniPur, 11, 8.2 takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //
AgniPur, 19, 20.1 putramindraprahartāramicchatī prāpa kaśyapāt /
AgniPur, 20, 12.2 somaṃ durvāsasaṃ putraṃ dattātreyaṃ ca yoginam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
AHS, Śār., 1, 30.1 icchetāṃ yādṛśaṃ putraṃ tadrūpacaritāṃśca tau /
AHS, Śār., 1, 71.1 putraṃ sūte 'nyathā kanyāṃ yā cecchati nṛsaṃgatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 85.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 89.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 92.2 putram āropayāmāsa siṃhāsanam avantiyam //
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
BKŚS, 5, 166.1 rājā tu putram āliṅgya harṣamūrchāvicetanaḥ /
BKŚS, 5, 205.2 tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti //
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 6, 10.1 yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam /
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 6, 12.1 putraṃ tapantakaṃ nāmnā karoti sma vasantakaḥ /
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
BKŚS, 15, 24.1 vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā /
BKŚS, 18, 6.1 tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ /
BKŚS, 18, 420.1 atha kṣitipateḥ putraṃ pariṇetum ivāgatam /
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 81.1 uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā /
BKŚS, 20, 110.1 caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ /
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
BKŚS, 22, 63.1 tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim /
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
Daśakumāracarita
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 358.1 nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
Divyāvadāna
Divyāv, 1, 302.0 mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 3, 104.0 sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma //
Divyāv, 10, 5.1 ekaputramiva rājyaṃ pālayati //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 18, 570.1 idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 20, 48.1 adrākṣīd bodhisattvo 'nyatarasmin vanaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamānam //
Harivaṃśa
HV, 2, 7.1 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ /
HV, 3, 37.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
HV, 3, 99.1 putram indravadhārthāya samartham amitaujasam /
HV, 4, 11.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
HV, 4, 12.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
HV, 4, 13.1 paścimasyāṃ diśi tathā rajasaḥ putramacyutam /
HV, 8, 16.2 ādityo janayāmāsa putram ātmasamaṃ tadā //
HV, 9, 97.1 tasya patnī gale baddhvā madhyamaṃ putram aurasam /
HV, 9, 98.2 maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata //
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 51.3 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam //
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 13, 26.2 nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam //
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 22, 25.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai //
HV, 23, 9.2 rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 119.2 śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam //
HV, 23, 126.2 duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam //
HV, 24, 2.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
HV, 27, 11.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt //
HV, 28, 10.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
Kātyāyanasmṛti
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
Kūrmapurāṇa
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 74.2 vyājahāra tadā putraṃ samālokya janārdanam //
KūPur, 1, 10, 16.2 vyājahārātmanaḥ putraṃ mohanāśāya padmajam //
KūPur, 1, 13, 62.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
KūPur, 1, 15, 63.2 provāca putramatyarthaṃ mohito viṣṇumāyayā //
KūPur, 1, 15, 69.2 visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ //
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 18, 11.2 kaikasī janayat putraṃ rāvaṇaṃ rākṣasādhipam //
KūPur, 1, 18, 24.2 lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum //
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 19, 28.2 prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam //
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 20, 7.1 ekaṃ bhānumatī putramagṛhṇādasamañjasam /
KūPur, 1, 21, 9.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat /
KūPur, 1, 23, 44.2 tasyāmajanayat putramakrūraṃ nāma dhārmikam /
KūPur, 1, 23, 56.1 tatastaṃ jananī putraṃ bālye vayasi śobhanam /
KūPur, 1, 23, 83.2 sureśasadṛśaṃ putraṃ dehi dānavasūdana //
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 38, 10.2 jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ //
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
Liṅgapurāṇa
LiPur, 1, 37, 5.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata //
LiPur, 1, 37, 6.2 putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam /
LiPur, 1, 42, 7.2 dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam //
LiPur, 1, 42, 9.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi sattama //
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
LiPur, 1, 47, 19.2 nābhistvajanayatputraṃ merudevyāṃ mahāmatiḥ //
LiPur, 1, 62, 6.1 surucistaṃ vinirdhūya svaputraṃ prītimānasā /
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 63, 74.1 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 64, 104.1 evaṃ putramupāmantrya praṇamya ca maheśvaram /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 43.2 sambhūtiraparaṃ putramanaraṇyamajījanat //
LiPur, 1, 66, 17.2 ekaṃ bhānumatiḥ putram agṛhṇād asamañjasam //
LiPur, 1, 66, 80.2 abhyaṣiñcatpuruṃ putraṃ yayātirnāhuṣaḥ prabhuḥ /
LiPur, 1, 66, 81.1 abhiṣektukāmaṃ ca nṛpaṃ puruṃ putraṃ kanīyasam /
LiPur, 1, 67, 11.2 diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat //
LiPur, 1, 69, 11.1 mādrī lebhe ca taṃ putraṃ tataḥ sā devamīḍhuṣam /
LiPur, 1, 69, 71.2 sureśasaṃmitaṃ putraṃ prasanno dātumarhasi //
LiPur, 1, 69, 77.2 sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane //
LiPur, 1, 71, 122.1 putraṃ putravatāṃ śreṣṭhaṃ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ /
LiPur, 1, 71, 125.2 tilakaiś ca mahādeva paśya putraṃ suśobhanam //
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 95, 5.1 so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam /
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 99, 8.2 brahmāṇaṃ vidadhe devamagre putraṃ caturmukham //
LiPur, 1, 100, 36.1 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram /
LiPur, 1, 107, 6.3 upalālitaivaṃ putreṇa putram āliṅgya sādaram //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā /
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 7, 17.1 putramekaṃ tathotpādya saṃskāraiśca yathākramam /
LiPur, 2, 8, 19.2 duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam //
LiPur, 2, 9, 5.2 śilādaputramāsādya namaskṛtya vidhānataḥ //
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
LiPur, 2, 50, 5.1 utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 54, 15.1 putrārthī putramāpnoti niyutena na saṃśayaḥ /
Matsyapurāṇa
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 5, 25.1 śivā manojavaṃ putramavijñātagatiṃ tathā /
MPur, 6, 10.1 virocanaś caturthaśca sa baliṃ putramāptavān /
MPur, 7, 31.2 putraṃ śakravadhārthāya samartham amitaujasam //
MPur, 11, 8.2 janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam //
MPur, 11, 42.1 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ /
MPur, 12, 13.1 ajījanatputramekamanekaguṇasaṃyutam /
MPur, 12, 13.2 budhaścotpādya taṃ putraṃ svarlokam agamattataḥ //
MPur, 12, 42.1 ekaṃ bhānumatī putramagṛhṇādasamañjasam /
MPur, 14, 15.2 parāśarasya vīryeṇa putramekamavāpsyasi //
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
MPur, 21, 14.1 putraṃ me dehi deveśa mahābalaparākramam /
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 24, 53.2 devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat //
MPur, 24, 69.1 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha /
MPur, 25, 14.2 ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MPur, 25, 22.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ /
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 33, 7.2 jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai //
MPur, 34, 9.2 pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha //
MPur, 34, 15.1 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam /
MPur, 35, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam /
MPur, 35, 11.1 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam /
MPur, 44, 36.1 putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī /
MPur, 44, 36.3 lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam //
MPur, 44, 56.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt //
MPur, 45, 2.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
MPur, 46, 19.1 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa /
MPur, 46, 20.2 vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam //
MPur, 48, 40.2 putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ //
MPur, 48, 72.2 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam /
MPur, 49, 13.1 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām /
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 49, 31.1 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt /
MPur, 50, 34.2 jahnustvajanayatputraṃ surathaṃ nāma bhūmipam //
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
MPur, 50, 56.2 yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt //
MPur, 50, 65.2 janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān //
MPur, 140, 63.1 ekā putramupādāya bālakaṃ dānavāṅganā /
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 146, 43.2 putramapratikarmāṇamajeyaṃ vajraduśchidam //
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 154, 437.1 uvāca cāpi vacanaṃ putraṃ janaya śaṃkara /
MPur, 154, 546.3 kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam //
MPur, 156, 39.3 aśapadvīrakaṃ putraṃ hṛdayena vidūyatā //
MPur, 158, 4.2 aparicchinnatattvārthā putraṃ śāpitavatyaham /
MPur, 171, 8.1 putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ /
MPur, 172, 5.1 aditerapi putrameva yāti yuge yuge /
MPur, 175, 46.2 dārayogaṃ vinā srakṣye putram ātmatanūruham //
Nāradasmṛti
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
Suśrutasaṃhitā
Su, Nid., 7, 3.2 brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ //
Su, Śār., 2, 26.2 tādṛśaṃ janayet putraṃ bhartāraṃ darśayedataḥ //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 20.1 sā prāptadauhṛdā putraṃ janayeta guṇānvitam /
Su, Śār., 3, 23.2 alaṃkāraiṣiṇaṃ putraṃ lalitaṃ sā prasūyate //
Su, Śār., 3, 25.1 godhāmāṃsāśane putraṃ suṣupsuṃ dhāraṇātmakam /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 5.2 praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
ViPur, 1, 11, 6.2 svaputraṃ ca tathārūḍhaṃ surucir vākyam abravīt //
ViPur, 1, 11, 12.1 taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam /
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 1, 15, 68.1 putraṃ ca sumahātmānam ativīryaparākramam /
ViPur, 1, 15, 117.1 pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam /
ViPur, 1, 17, 53.3 daityair niṣkrāmayāmāsa putraṃ pāvakasaṃcayāt //
ViPur, 1, 19, 1.3 āhūya putraṃ papraccha prabhāvasyāsya kāraṇam //
ViPur, 1, 19, 50.3 hiraṇyakaśipuḥ putraṃ padā vakṣasyatāḍayat //
ViPur, 1, 21, 31.2 putram indravadhārthāya samartham amitaujasam //
ViPur, 1, 22, 10.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 11.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
ViPur, 4, 1, 29.1 maruttaś cakravartī nariṣyantanāmānaṃ putram avāpa //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 18, 24.1 vijayaś ca dhṛtiṃ putram avāpa //
ViPur, 4, 18, 28.1 yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa //
ViPur, 4, 19, 12.2 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām //
ViPur, 4, 20, 24.1 tadāśramam upagatāś ca tam avanatam avanīpatiputraṃ devāpim upatasthuḥ //
ViPur, 4, 20, 44.1 yaudheyī yudhiṣṭhirād devakaṃ putram avāpa //
ViPur, 4, 20, 45.1 hiḍimbā ghaṭotkacaṃ bhīmasenāt putraṃ lebhe //
ViPur, 4, 20, 47.1 sahadevācca vijayī suhotraṃ putram avāpa //
ViPur, 4, 20, 50.1 maṇipurapatiputryāṃ putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 5, 21, 24.2 ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave //
ViPur, 5, 37, 7.2 sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā //
Viṣṇusmṛti
ViSmṛ, 86, 4.1 jīvadvatsāyāḥ payasvinyāḥ putram //
Yājñavalkyasmṛti
YāSmṛ, 1, 80.2 sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān //
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.2 anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena //
BhāgPur, 1, 11, 30.1 tāḥ putram aṅkam āropya snehasnutapayodharāḥ /
BhāgPur, 3, 3, 2.2 tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt //
BhāgPur, 4, 1, 5.1 āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam /
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 8, 9.1 ekadā suruceḥ putram aṅkam āropya lālayan /
BhāgPur, 4, 8, 70.3 rājalakṣmīm anādṛtya putram evānvacintayat //
BhāgPur, 4, 10, 2.2 putramutkalanāmānaṃ yoṣidratnamajījanat //
BhāgPur, 4, 13, 32.2 iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk //
BhāgPur, 4, 13, 42.1 taṃ vicakṣya khalaṃ putraṃ śāsanairvividhairnṛpaḥ /
BhāgPur, 10, 1, 66.2 jātaṃ jātamahanputraṃ tayorajanaśaṅkayā //
Bhāratamañjarī
BhāMañj, 1, 97.1 garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā /
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 279.2 niśamya putramādāya cakāra bharatādhipam //
BhāMañj, 1, 346.2 prāha putraṃ saṃkramayya jarāṃ yauvanamāpsyasi //
BhāMañj, 1, 549.3 tasmāddharmaṃ samāhūya devi putramavāpnuhi //
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 989.2 dehi me kṣetrajaṃ putraṃ kule nastvaṃ parāyaṇam //
BhāMañj, 1, 1367.2 tatputramaśvasenākhyaṃ jananī nāgavallabhā //
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 5, 159.2 prahrādaḥ putramavadanna satyaṃ hartumutsahe //
BhāMañj, 5, 160.2 tuṣṭo 'sya vijitaṃ putraṃ sudhanvā svayamatyajat //
BhāMañj, 5, 161.1 svayaṃ paṇīkṛtaprāṇamapi putraṃ nirasya saḥ /
BhāMañj, 5, 439.2 putraṃ vasumanaḥsaṃjñaṃ vasuvīryamajījanat //
BhāMañj, 5, 469.1 taṃ bhrātuḥ putramāyātaṃ pariṣvajya hariṃ pṛthā /
BhāMañj, 6, 237.1 gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ /
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 226.1 divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 362.2 sātyakirvyāghradattaṃ ca rājaputramapātayat //
BhāMañj, 7, 567.1 bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam /
BhāMañj, 7, 578.2 jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam //
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 10, 53.1 dadhīcasya munestena putraṃ lebhe sarasvatī /
BhāMañj, 12, 4.1 sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram /
BhāMañj, 12, 69.1 saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /
BhāMañj, 13, 132.1 rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi /
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 584.1 api putraṃ svayaṃ hanyādarthavighnavidhāyinam /
BhāMañj, 13, 973.1 dyumatsena purā putraṃ sālvarājo mahāmatiḥ /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
BhāMañj, 13, 1432.1 gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam /
BhāMañj, 13, 1441.2 bharadvājaprasādātsa lebhe putraṃ pratardanam //
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1739.2 avāpa putraṃ rukmiṇyāṃ svecchāsṛṣṭajagattrayaḥ //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate //
BhāMañj, 13, 1798.2 aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 14, 158.1 vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam /
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 36.1 pratyuṣasya viduḥ putramṛṣiṃ nāmnā tu devalam /
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 95, 26.1 lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam /
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 110, 10.1 kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet /
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
GarPur, 1, 140, 37.2 śataputraṃ duryodhanādyaṃ pāṇḍoḥ pañca prajajñire //
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 145, 5.2 citrāṅgadaṃ tu gandharvaḥ putraṃ citrāṅgado 'vadhīt //
Hitopadeśa
Hitop, 2, 7.3 mā sma sīmantinī kācij janayet putram īdṛśam //
Hitop, 2, 119.3 tam āyāntaṃ dṛṣṭvā tatputraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati /
Hitop, 2, 119.11 tataḥ sā tatputraṃ kusūlād bahiṣkṛtya darśitavatī /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 142.7 asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Hitop, 4, 68.8 tatas taṃ suśīlanāmānaṃ putraṃ mṛtam avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha /
Kathāsaritsāgara
KSS, 1, 3, 15.1 kālena madhyamā cātra tāsāṃ putramasūta sā /
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 1, 5, 93.2 ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam //
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 1, 7, 103.1 kālena tasya putraṃ ca dauhitramabhiṣicya saḥ /
KSS, 2, 1, 15.1 samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
KSS, 2, 1, 17.2 rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat //
KSS, 2, 1, 19.1 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
KSS, 2, 2, 11.2 bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim //
KSS, 2, 2, 176.1 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
KSS, 2, 2, 178.1 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
KSS, 2, 2, 207.1 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
KSS, 2, 4, 98.2 rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ //
KSS, 2, 5, 146.1 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 3, 5, 78.2 svīcakre sa kamapyekaṃ rājaputram upāsakam //
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 3, 6, 93.1 saputraṃ ca tam ākrāntaśatakratuparākramam /
KSS, 3, 6, 207.2 rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt //
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 2.2 naravāhanadattaṃ tam ekaputraṃ vivardhayan //
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 43.1 tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
Mātṛkābhedatantra
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 572.2 yo hi niyogāt putramutpādayati sa bījī //
Rasamañjarī
RMañj, 9, 43.2 sevanāllabhate putramṛtau dugdhānnabhojinī //
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
RMañj, 9, 54.2 etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ //
RMañj, 9, 61.1 tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam /
Rasaprakāśasudhākara
RPSudh, 12, 8.1 aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate /
Rasaratnasamuccaya
RRS, 1, 62.2 kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam //
Rasendracūḍāmaṇi
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Skandapurāṇa
SkPur, 2, 29.2 balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 3, 19.2 tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 10, 37.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
SkPur, 11, 21.2 bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
SkPur, 11, 34.2 putraṃ śataśalākasya jaigīṣavyamupasthitā /
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
SkPur, 18, 20.2 icchāmi bhagavanputraṃ tvayotpāditamacyuta /
SkPur, 18, 21.3 putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
SkPur, 18, 22.1 taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ /
SkPur, 19, 3.3 putramutpādayanti sma tapojñānasamanvitam //
SkPur, 20, 24.2 icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
SkPur, 20, 67.3 vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
Śukasaptati
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śusa, 23, 21.2 mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 21.5 lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
Śusa, 23, 41.1 tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe /
Dhanurveda
DhanV, 1, 1.3 vighnaghnaṃ pārvvatīputraṃ namāmi gaṇanāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 6.1 dṛṣṭvā nanandatuḥ putraṃ duḥkhitau ca babhūvatuḥ /
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
Haribhaktivilāsa
HBhVil, 1, 185.2 putrārthī putram āpnoti dharmārthī labhate dhanam //
HBhVil, 4, 343.3 nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 102.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti //
KaṭhĀ, 2, 1, 105.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti //
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 110.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa vyardhayāmīti //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 8.1 tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram /
Rasārṇavakalpa
RAK, 1, 462.1 vandhyāyā jāyate putraṃ dīrghāyuḥpriyadarśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 34.1 sa taṃ punaḥ punaḥ putramanusmaret /
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 77.1 sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam //
SDhPS, 4, 81.1 anenopāyena taṃ putramālapet saṃlapecca //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
SkPur (Rkh), Revākhaṇḍa, 22, 31.1 taṃ dṛṣṭvā putram āyāntaṃ śastraugheṇa parikṣatam /
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 26, 73.2 brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam /
SkPur (Rkh), Revākhaṇḍa, 28, 50.2 putram āliṅgate gāḍhaṃ dahyate tripure 'gninā //
SkPur (Rkh), Revākhaṇḍa, 35, 14.2 putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 8.2 putraṃ sā labhate nārī vīryavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 76, 5.3 dehi putraṃ bhagavati satyaśaucaguṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 84, 34.1 aputro labhate putraṃ nirdhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 85, 99.2 śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 58.2 jātaṃ me 'tyadbhutaṃ putraṃ kaupīnavaramekhalam /
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 102, 2.2 putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam //
SkPur (Rkh), Revākhaṇḍa, 103, 117.2 dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam //
SkPur (Rkh), Revākhaṇḍa, 103, 119.2 putraṃ putravatāṃ śreṣṭhā hyutthāpayati śāsanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 123.1 kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam /
SkPur (Rkh), Revākhaṇḍa, 103, 133.2 putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 106, 19.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 112, 5.1 vavre sa tu mahādevaṃ putraṃ putravatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 112, 11.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 128, 2.2 putrārthaṃ varayāmāsa putraṃ putravatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 5.1 putrārthī snāpayed bhaktyā sa labhet putramīpsitam /
SkPur (Rkh), Revākhaṇḍa, 142, 8.2 tasyāmutpādayāmāsa putramekaṃ ca rukmakam //
SkPur (Rkh), Revākhaṇḍa, 156, 43.2 putrārthī labhate putraṃ dhanārthī labhate dhanam //
SkPur (Rkh), Revākhaṇḍa, 166, 3.2 putraṃ sā labhate nārī śīlavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 205, 4.2 aputro labhate putramadhano dhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 59.2 sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam //
SkPur (Rkh), Revākhaṇḍa, 226, 3.1 purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 13, 3.1 putrārthī labhate putraṃ dhanārthī labhate dhanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 12.0 putram iveti yājyā //
ŚāṅkhŚS, 15, 17, 1.3 tāsu ha putraṃ na lebhe /
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //