Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
AVŚ, 1, 2, 4.2 evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it //
AVŚ, 1, 2, 4.2 evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it //
AVŚ, 1, 5, 3.2 āpo janayathā ca naḥ //
AVŚ, 1, 6, 2.2 agniṃ ca viśvaśaṃbhuvam //
AVŚ, 1, 6, 3.2 jyok ca sūryaṃ dṛśe //
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 8, 3.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 10, 4.2 sajātān ugrehā vada brahma cāpa cikīhi naḥ //
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 14, 4.1 asitasya te brahmaṇā kaśyapasya gayasya ca /
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 1, 17, 2.2 kaniṣṭhikā ca tiṣṭhati tiṣṭhād id dhamanir mahī //
AVŚ, 1, 19, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 22, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVŚ, 1, 23, 1.1 naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca /
AVŚ, 1, 23, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVŚ, 1, 23, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVŚ, 1, 23, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 29, 6.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 32, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatam /
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 1, 32, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVŚ, 1, 35, 3.1 apāṃ tejo jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 4, 5.1 śaṇaś ca mā jaṅgiḍaś ca viṣkandhād abhi rakṣatām /
AVŚ, 2, 4, 5.1 śaṇaś ca mā jaṅgiḍaś ca viṣkandhād abhi rakṣatām /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 7, 2.1 yaś ca sāpatnaḥ śapatho jāmyāḥ śapathaś ca yaḥ /
AVŚ, 2, 7, 2.1 yaś ca sāpatnaḥ śapatho jāmyāḥ śapathaś ca yaḥ /
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 2, 13, 3.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva //
AVŚ, 2, 13, 3.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva //
AVŚ, 2, 14, 3.2 tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ //
AVŚ, 2, 14, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 25, 3.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVŚ, 2, 25, 3.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca //
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
AVŚ, 3, 5, 7.1 ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye /
AVŚ, 3, 6, 1.2 sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 2.2 indreṇa vṛtraghnā medī mitreṇa varuṇena ca //
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 5.2 aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 3, 9, 4.2 śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca //
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 15, 4.2 śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu /
AVŚ, 3, 15, 4.3 idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca //
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
AVŚ, 3, 20, 4.2 ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 3, 20, 7.2 vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam //
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 3, 20, 9.2 prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca //
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 3, 22, 4.2 yāvat sūryasya varca āsurasya ca hastinaḥ /
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 3, 23, 4.1 yāni bhadrāṇi bījāny ṛṣabhā janayanti ca /
AVŚ, 3, 24, 5.2 kṛtasya kāryasya ceha sphātiṃ samāvaha //
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 4, 8.1 aśvasyāśvatarasyājasya petvasya ca /
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 11, 10.2 śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ //
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 8.2 yo daivo varuṇo yaś ca mānuṣaḥ //
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
AVŚ, 4, 20, 2.1 tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśaḥ pṛthak /
AVŚ, 4, 20, 4.2 tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ //
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 25, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 4.1 apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam /
AVŚ, 4, 25, 4.1 apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam /
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 31, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dhattāṃ varuṇaś ca manyuḥ /
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 4, 33, 2.1 sukṣetriyā sugātuyā vasūyā ca yajāmahe /
AVŚ, 4, 33, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 4, 38, 4.1 yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
AVŚ, 5, 2, 6.1 ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe /
AVŚ, 5, 2, 9.2 svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca //
AVŚ, 5, 2, 9.2 svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 5, 2.2 bhartrī hi śaśvatām asi janānāṃ ca nyañcanī //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 7, 8.2 arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca //
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 12, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ //
AVŚ, 5, 12, 3.1 ājuhvāna īḍyo vandyaś yāhy agne vasubhiḥ sajoṣāḥ /
AVŚ, 5, 13, 6.1 asitasya taimātasya babhror apodakasya ca /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 13, 9.2 yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam //
AVŚ, 5, 15, 1.1 ekā ca me daśa ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 1.1 ekā ca me daśa ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 2.1 dve ca me viṃśatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 2.1 dve ca me viṃśatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 3.1 tisraś ca me triṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 3.1 tisraś ca me triṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 4.1 catasraś ca me catvāriṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 4.1 catasraś ca me catvāriṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 5.1 pañca ca me pañcāśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 5.1 pañca ca me pañcāśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 6.1 ṣaṭ ca me ṣaṣṭiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 6.1 ṣaṭ ca me ṣaṣṭiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 7.1 sapta ca me saptatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 7.1 sapta ca me saptatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 8.1 aṣṭa ca me 'śītiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 8.1 aṣṭa ca me 'śītiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 9.1 nava ca me navatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 9.1 nava ca me navatiś ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 10.1 daśa ca me śataṃ ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 10.1 daśa ca me śataṃ ca me 'pavaktāra oṣadhe /
AVŚ, 5, 15, 11.1 śataṃ ca me sahasraṃ cāpavaktāra oṣadhe /
AVŚ, 5, 15, 11.1 śataṃ ca me sahasraṃ cāpavaktāra oṣadhe /
AVŚ, 5, 17, 7.1 ye garbhā avapadyante jagad yac cāpalupyate /
AVŚ, 5, 18, 9.2 anuhāya tapasā manyunā cota dūrād ava bhindanty enam //
AVŚ, 5, 21, 2.1 udvepamānā manasā cakṣuṣā hṛdayena ca /
AVŚ, 5, 21, 7.1 parāmitrān dundubhinā hariṇasyājinena ca /
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 5, 23, 5.2 ye ke ca viśvarūpās tān krimīn jambhayāmasi //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 27, 6.1 tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca //
AVŚ, 5, 27, 6.1 tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca //
AVŚ, 5, 28, 2.1 agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca /
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 5, 29, 14.2 tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ //
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 9.1 aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ /
AVŚ, 5, 30, 10.1 ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 6, 2, 1.2 stotur yo vacaḥ śṛṇavaddhavaṃ ca me //
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 5, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 6, 3.1 yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ /
AVŚ, 6, 14, 1.2 balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu //
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 16, 3.2 babhruś ca babhrukarṇaś cāpehi nirāla //
AVŚ, 6, 16, 3.2 babhruś ca babhrukarṇaś cāpehi nirāla //
AVŚ, 6, 19, 3.1 ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
AVŚ, 6, 22, 2.2 ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu //
AVŚ, 6, 22, 2.2 ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu //
AVŚ, 6, 23, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
AVŚ, 6, 24, 2.1 yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat /
AVŚ, 6, 25, 1.1 pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi /
AVŚ, 6, 25, 1.1 pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi /
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
AVŚ, 6, 25, 3.1 nava ca yā navatiś ca saṃyanti skandhyā abhi /
AVŚ, 6, 25, 3.1 nava ca yā navatiś ca saṃyanti skandhyā abhi /
AVŚ, 6, 31, 1.2 pitaram ca prayant svaḥ //
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 6, 35, 3.1 vaiśvānaro 'ṅgirasāṃ stomam ukthaṃ ca cākᄆpat /
AVŚ, 6, 37, 3.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 42, 3.1 abhi tiṣṭhāmi te manyuṃ pārṣṇyā prapadena ca /
AVŚ, 6, 43, 1.1 ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca /
AVŚ, 6, 44, 2.1 śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca /
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
AVŚ, 6, 61, 2.2 ahaṃ satyam anṛtaṃ yad vadāmy ahaṃ daivīṃ pari vācam viśaś ca //
AVŚ, 6, 66, 2.1 ātanvānā āyacchanto 'syanto ye ca dhāvatha /
AVŚ, 6, 67, 1.1 pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 72, 3.1 yāvadaṅgīnaṃ pārasvataṃ hāstinaṃ gārdabham ca yat /
AVŚ, 6, 81, 1.2 prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūd ayam //
AVŚ, 6, 85, 2.1 indrasya vacasā vayaṃ mitrasya varuṇasya ca /
AVŚ, 6, 87, 3.2 tasmai somo adhi bravad ayaṃ ca brahmaṇaspatiḥ //
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 90, 1.1 yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca /
AVŚ, 6, 94, 3.2 otau ma indraś cāgniś cardhyāsmedaṃ sarasvati //
AVŚ, 6, 94, 3.2 otau ma indraś cāgniś cardhyāsmedaṃ sarasvati //
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 98, 1.2 carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha //
AVŚ, 6, 101, 1.1 ā vṛṣāyasva śvasihi vardhasva prathayasva ca /
AVŚ, 6, 102, 1.1 yathāyaṃ vāho aśvinā samaiti saṃ ca vartate /
AVŚ, 6, 102, 1.2 evā mām abhi te manaḥ samaitu saṃ ca vartatām //
AVŚ, 6, 102, 3.1 āñjanasya madughasya kuṣṭhasya naladasya ca /
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 112, 3.1 yebhiḥ pāśaiḥ parivitto vibaddho 'ṅge aṅga ārpita utsitaś ca /
AVŚ, 6, 115, 2.2 bhūtaṃ mā tasmād bhavyaṃ ca drupadād iva muñcatām //
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 6, 138, 3.2 kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi //
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 6, 140, 1.1 yau vyāghrāv avarūḍhau jighatsataḥ pitaraṃ mātaraṃ ca /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś cā suhūte dvābhyām iṣṭaye viṃśatyā ca /
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś suhūte dvābhyām iṣṭaye viṃśatyā ca /
AVŚ, 7, 4, 1.1 ekayā ca daśabhiś cā suhūte dvābhyām iṣṭaye viṃśatyā ca /
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 20, 1.2 agniś ca havyavāhano bhavatāṃ dāśuṣe mama //
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 7, 59, 1.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 3.2 ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati //
AVŚ, 7, 76, 3.2 nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ //
AVŚ, 7, 76, 4.2 tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca //
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 7, 81, 3.2 anūnam darśa mā kṛdhi prajayā ca dhanena ca //
AVŚ, 7, 82, 5.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 7, 89, 3.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam //
AVŚ, 7, 89, 3.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam //
AVŚ, 7, 90, 3.1 yathā śepo apāyātai strīṣu cāsad anāvayāḥ /
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 109, 3.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 8, 5, 9.2 kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ /
AVŚ, 8, 5, 10.2 prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve //
AVŚ, 8, 5, 16.2 prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ //
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 6, 4.1 durṇāmā ca sunāmā cobhā saṃvṛtam icchataḥ /
AVŚ, 8, 6, 4.1 durṇāmā ca sunāmā cobhā saṃvṛtam icchataḥ /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 6, 10.2 kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ /
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 8, 6, 23.1 ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ /
AVŚ, 8, 6, 24.2 bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi nividhyatām //
AVŚ, 8, 6, 24.2 bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi nividhyatām //
AVŚ, 8, 7, 1.1 yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 7, 17.1 yā rohanty āṅgirasīḥ parvateṣu sameṣu ca /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam //
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam //
AVŚ, 8, 7, 20.2 vrīhir yavaś ca bheṣajau divasputrāv amartyau //
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 8, 8, 9.1 sedir ugrā vyṛddhir ārtiś cānapavācanā /
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
AVŚ, 8, 8, 17.2 bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam //
AVŚ, 8, 8, 17.2 bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam //
AVŚ, 8, 8, 18.2 indraś cākṣujālābhyāṃ śarva senām amūṃ hatam //
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 13.1 bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau //
AVŚ, 8, 10, 24.3 tāṃ pṛthī vainyo 'dhok tāṃ kṛṣiṃ ca sasyaṃ cādhok /
AVŚ, 8, 10, 24.3 tāṃ pṛthī vainyo 'dhok tāṃ kṛṣiṃ ca sasyaṃ cādhok /
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.3 tāṃ bṛhaspatir āṅgiraso 'dhok tāṃ brahma ca tapaś cādhok /
AVŚ, 8, 10, 25.3 tāṃ bṛhaspatir āṅgiraso 'dhok tāṃ brahma ca tapaś cādhok /
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 1, 17.2 evā me aśvinā varcas tejo balam ojaś ca dhriyatām //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 2, 3.1 duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 4.1 vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca /
AVŚ, 9, 3, 5.1 saṃdaṃśānāṃ paladānāṃ pariṣvañjalyasya ca /
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 4, 22.2 āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām //
AVŚ, 9, 4, 22.2 āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām //
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 5, 21.1 satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ /
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 5, 36.4 ajaṃ ca pacata pañca caudanān /
AVŚ, 9, 5, 36.4 ajaṃ ca pacata pañca caudanān /
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 31.1 iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 31.1 iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 34.1 prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 35.1 kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 9.0 brahma ca kṣatraṃ ca śroṇī balam ūrū //
AVŚ, 9, 7, 9.0 brahma ca kṣatraṃ ca śroṇī balam ūrū //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 9, 8, 17.1 yā gudā anusarpanty āntrāṇi mohayanti ca /
AVŚ, 9, 8, 18.1 yā majjño nirdhayanti parūṃṣi virujanti ca /
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
AVŚ, 9, 9, 13.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 10, 1, 13.1 yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram /
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 24.2 kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam //
AVŚ, 10, 2, 25.2 brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam //
AVŚ, 10, 2, 26.1 mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat /
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 3, 12.2 sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat //
AVŚ, 10, 3, 12.2 sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat //
AVŚ, 10, 3, 12.2 sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat //
AVŚ, 10, 3, 14.1 yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn /
AVŚ, 10, 3, 14.1 yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn /
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 3, 18.1 yathā yaśaś candramasy āditye ca nṛcakṣasi /
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 10, 4, 9.1 arasāsa ihāhayo ye anti ye ca dūrake /
AVŚ, 10, 4, 10.1 aghāśvasyedaṃ bheṣajam ubhayoḥ svajasya ca /
AVŚ, 10, 4, 15.2 sa vai svajasya jambhana ubhayor vṛścikasya ca //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 10, 4, 17.1 indro me 'him arandhayat pṛdākuṃ ca pṛdākvam /
AVŚ, 10, 5, 23.2 ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃcanāmamat //
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.1 yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite /
AVŚ, 10, 7, 15.1 yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 33.1 yasya sūryaś cakṣuś candramāś ca punarṇavaḥ /
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.2 svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
AVŚ, 10, 8, 2.1 skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ /
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 12.1 anantaṃ vitataṃ purutrānantam antavac samante /
AVŚ, 10, 8, 16.1 yataḥ sūryaḥ udety astaṃ yatra ca gacchati /
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 10, 8, 34.1 yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ /
AVŚ, 10, 8, 34.1 yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 10, 10, 3.2 śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam //
AVŚ, 10, 10, 21.1 īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava /
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 3.1 krandāya te prāṇāya yāś ca te bhava ropayaḥ /
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 16.2 bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ //
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 5, 21.2 apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 9.1 bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ /
AVŚ, 11, 6, 12.1 ye devā diviṣado antarikṣasadaś ca ye /
AVŚ, 11, 7, 1.1 ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ /
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 7, 3.1 sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ /
AVŚ, 11, 7, 3.2 laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi //
AVŚ, 11, 7, 3.2 laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi //
AVŚ, 11, 7, 5.2 hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiś ca tan mayi //
AVŚ, 11, 7, 9.1 agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ /
AVŚ, 11, 7, 9.1 agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ /
AVŚ, 11, 7, 9.2 dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 7, 11.1 catūrātraḥ pañcarātraḥ ṣaḍrātraś cobhayaḥ saha /
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
AVŚ, 11, 7, 15.1 upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ /
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 11, 7, 20.1 ardhamāsāś ca māsāś cārtavā ṛtubhiḥ saha /
AVŚ, 11, 7, 20.1 ardhamāsāś ca māsāś cārtavā ṛtubhiḥ saha /
AVŚ, 11, 7, 22.2 atyāptir ucchiṣṭe bhūtiś cāhitā nihitā hitā //
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 7, 26.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 11, 8, 20.2 balaṃ ca kṣatram ojaś ca śarīram anuprāviśan //
AVŚ, 11, 8, 20.2 balaṃ ca kṣatram ojaś ca śarīram anuprāviśan //
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 22.2 śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan //
AVŚ, 11, 8, 23.1 vidyāś ca vā avidyāś ca yac cānyad upadeśyam /
AVŚ, 11, 8, 23.1 vidyāś ca vā avidyāś ca yac cānyad upadeśyam /
AVŚ, 11, 8, 23.1 vidyāś ca vā avidyāś ca yac cānyad upadeśyam /
AVŚ, 11, 8, 24.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā /
AVŚ, 11, 8, 27.1 āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ /
AVŚ, 11, 8, 27.1 āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ /
AVŚ, 11, 8, 27.1 āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ /
AVŚ, 11, 8, 28.1 āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ /
AVŚ, 11, 8, 28.1 āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ /
AVŚ, 11, 8, 28.1 āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ /
AVŚ, 11, 8, 30.1 yā āpo yāś ca devatā yā virāḍ brahmaṇā saha /
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 4.1 arbudir nāma yo deva īśānaś ca nyarbudiḥ /
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 11, 9, 7.1 pratighnānāśrumukhī kṛdhukarṇī ca krośatu /
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 16.2 ya udārā antarhitā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 17.2 svabhyasā ye codbhyasāḥ //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.2 tamasā ye ca tūparā atho bastābhivāsinaḥ /
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 23.1 arbudiś ca triṣandhiś cāmitrān no vi vidhyatām /
AVŚ, 11, 9, 23.1 arbudiś ca triṣandhiś cāmitrān no vi vidhyatām /
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 11, 10, 7.1 dhūmākṣī saṃpatatu kṛdhukarṇī ca krośatu /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 11, 10, 11.2 triṣandhiṃ devā abhajantaujase ca balāya ca //
AVŚ, 11, 10, 11.2 triṣandhiṃ devā abhajantaujase ca balāya ca //
AVŚ, 11, 10, 18.1 kravyādānuvartayan mṛtyunā ca purohitam /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 23.1 ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ /
AVŚ, 11, 10, 24.1 ye rathino ye arathā asādā ye ca sādinaḥ /
AVŚ, 12, 1, 5.2 gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu //
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 12, 1, 50.1 ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ /
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 1, 53.1 dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ /
AVŚ, 12, 1, 53.2 agniḥ sūrya āpo medhāṃ viśve devāś ca saṃdaduḥ //
AVŚ, 12, 2, 2.1 aghaśaṃsaduḥśaṃsābhyāṃ kareṇānukareṇa ca /
AVŚ, 12, 2, 2.2 yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi //
AVŚ, 12, 2, 2.2 yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi //
AVŚ, 12, 2, 14.1 saṃkasuko vikasuko nirṛtho yaś ca nisvaraḥ /
AVŚ, 12, 2, 18.2 atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe //
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 2, 40.2 āpo mā tasmācchumbhantvagneḥ saṃkasukāc ca yat //
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 12.2 yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu //
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 12, 3, 29.1 udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn /
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 2.1 prajayā sa vikrīṇīte paśubhiś copadasyati /
AVŚ, 12, 4, 7.2 tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ //
AVŚ, 12, 4, 12.2 ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave //
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 16.2 vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ //
AVŚ, 12, 4, 19.1 duradabhnainam āśaye yācitāṃ ca na ditsati /
AVŚ, 12, 4, 25.2 brāhmaṇaiś ca yācitām athaināṃ nipriyāyate //
AVŚ, 12, 4, 26.1 agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca /
AVŚ, 12, 4, 28.2 āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ //
AVŚ, 12, 4, 28.2 āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ //
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate yā ca sūtavaśā vaśā /
AVŚ, 12, 4, 53.1 yadi hutāṃ yady ahutām amā ca pacate vaśām /
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 9.0 āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 12, 5, 13.0 sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 56.0 ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ //
AVŚ, 13, 1, 8.1 vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca /
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 1, 57.1 yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā /
AVŚ, 13, 1, 57.1 yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā /
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 1, 58.2 duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe //
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 13, 2, 35.2 āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 14.0 kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 22.0 brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 1, 53.2 tenemāṃ nārīṃ savitā bhagaś ca sūryām iva paridhattāṃ prajayā //
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 22.1 yaṃ balbajaṃ nyasyatha carma copastṛṇīthana /
AVŚ, 14, 2, 29.1 yā durhārdo yuvatayo yāś ceha jaratīr api /
AVŚ, 14, 2, 34.1 apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca /
AVŚ, 14, 2, 35.1 namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ /
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 46.1 sūryāyai devebhyo mitrāya varuṇāya ca /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 3, 5.0 bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye //
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 2.0 rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 4, 6.0 svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 28.1 parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 17, 1, 29.1 ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham /
AVŚ, 18, 1, 4.2 gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau //
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
AVŚ, 18, 1, 26.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
AVŚ, 18, 1, 28.2 prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna //
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 2.1 yamāya madhumattamaṃ juhotā pra ca tiṣṭhata /
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
AVŚ, 18, 2, 12.2 tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi //
AVŚ, 18, 2, 34.1 ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ /
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 56.2 tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt //
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 3, 1.2 dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi //
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 62.2 āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 18, 4, 62.2 āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //