Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
abhimanyur mahārāja tava putram ayodhayat / (1.2) Par.?
mahatyā senayā yukto bhīṣmahetoḥ parākramī // (1.3) Par.?
duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ / (2.1) Par.?
ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ // (2.2) Par.?
tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām / (3.1) Par.?
preṣayāmāsa saṃkruddho duryodhanarathaṃ prati // (3.2) Par.?
tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate / (4.1) Par.?
dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ // (4.2) Par.?
tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ / (5.1) Par.?
duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat // (5.2) Par.?
punaścainaṃ śarair ghorair ājaghāna stanāntare / (6.1) Par.?
daśabhir bharataśreṣṭha duryodhanam amarṣaṇam // (6.2) Par.?
tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata / (7.1) Par.?
īkṣitṛprītijananaṃ sarvapārthivapūjitam // (7.2) Par.?
bhīṣmasya nidhanārthāya pārthasya vijayāya ca / (8.1) Par.?
yuyudhāte raṇe vīrau saubhadrakurupuṃgavau // (8.2) Par.?
sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ / (9.1) Par.?
ājaghānorasi kruddho nārācena paraṃtapaḥ // (9.2) Par.?
śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata / (10.1) Par.?
atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ // (10.2) Par.?
aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ / (11.1) Par.?
triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat // (11.2) Par.?
so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ / (12.1) Par.?
droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ // (12.2) Par.?
pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge / (13.1) Par.?
bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham // (13.2) Par.?
tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ / (14.1) Par.?
triṃśatā niśitair bāṇair vivyādha sumahābalaḥ // (14.2) Par.?
pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ / (15.1) Par.?
nanāda balavannādaṃ vivyādha daśabhiḥ śaraiḥ // (15.2) Par.?
so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ / (16.1) Par.?
ājaghāna mahārāja trisaptatyā śilīmukhaiḥ // (16.2) Par.?
tau tu tatra maheṣvāsau mahāmātrau mahārathau / (17.1) Par.?
mahatā śaravarṣeṇa parasparam avarṣatām // (17.2) Par.?
anyonyasya dhanuśchittvā hayān hatvā ca bhārata / (18.1) Par.?
virathāvasiyuddhāya saṃgatau tau mahārathau // (18.2) Par.?
ārṣabhe carmaṇī citre śatacandrapariṣkṛte / (19.1) Par.?
tārakāśatacitrau ca nistriṃśau sumahāprabhau // (19.2) Par.?
pragṛhya vimalau rājaṃstāvanyonyam abhidrutau / (20.1) Par.?
vāśitāsaṃgame yattau siṃhāviva mahāvane // (20.2) Par.?
maṇḍalāni vicitrāṇi gatapratyāgatāni ca / (21.1) Par.?
ceratur darśayantau ca prārthayantau parasparam // (21.2) Par.?
pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā / (22.1) Par.?
tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt // (22.2) Par.?
cedirājo 'pi samare pauravaṃ puruṣarṣabham / (23.1) Par.?
ājaghāna śitāgreṇa jatrudeśe mahāsinā // (23.2) Par.?
tāvanyonyaṃ mahārāja samāsādya mahāhave / (24.1) Par.?
anyonyavegābhihatau nipetatur ariṃdamau // (24.2) Par.?
tataḥ svaratham āropya pauravaṃ tanayastava / (25.1) Par.?
jayatseno rathe rājann apovāha raṇājirāt // (25.2) Par.?
dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ / (26.1) Par.?
apovāha raṇe rājan sahadevaḥ pratāpavān // (26.2) Par.?
citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ / (27.1) Par.?
punar vivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ // (27.2) Par.?
suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate / (28.1) Par.?
daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ // (28.2) Par.?
citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām / (29.1) Par.?
ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata / (29.2) Par.?
bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan // (29.3) Par.?
saubhadro rājaputraṃ tu bṛhadbalam ayodhayat / (30.1) Par.?
ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ / (30.2) Par.?
punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ // (30.3) Par.?
bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ / (31.1) Par.?
nākampayata saṃgrāme vivyādha ca punaḥ punaḥ // (31.2) Par.?
kausalyasya punaścāpi dhanuścicheda phālguṇiḥ / (32.1) Par.?
ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ // (32.2) Par.?
so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ / (33.1) Par.?
phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ // (33.2) Par.?
tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa / (34.1) Par.?
saṃrabdhayor mahārāja samare citrayodhinoḥ / (34.2) Par.?
yathā devāsure yuddhe mayavāsavayor abhūt // (34.3) Par.?
bhīmaseno gajānīkaṃ yodhayan bahvaśobhata / (35.1) Par.?
yathā śakro vajrapāṇir dārayan parvatottamān // (35.2) Par.?
te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ / (36.1) Par.?
nipetur urvyāṃ sahitā nādayanto vasuṃdharām // (36.2) Par.?
girimātrā hi te nāgā bhinnāñjanacayopamāḥ / (37.1) Par.?
virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ // (37.2) Par.?
yudhiṣṭhiro maheṣvāso madrarājānam āhave / (38.1) Par.?
mahatyā senayā guptaṃ pīḍayāmāsa saṃgataḥ // (38.2) Par.?
madreśvaraśca samare dharmaputraṃ mahāratham / (39.1) Par.?
pīḍayāmāsa saṃrabdho bhīṣmahetoḥ parākramī // (39.2) Par.?
virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ / (40.1) Par.?
navabhiḥ sāyakaistīkṣṇaistriṃśatā punar ardayat // (40.2) Par.?
virāṭaśca mahārāja saindhavaṃ vāhinīmukhe / (41.1) Par.?
triṃśatā niśitair bāṇair ājaghāna stanāntare // (41.2) Par.?
citrakārmukanistriṃśau citravarmāyudhadhvajau / (42.1) Par.?
rejatuścitrarūpau tau saṃgrāme matsyasaindhavau // (42.2) Par.?
droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe / (43.1) Par.?
mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ // (43.2) Par.?
tato droṇo mahārāja pārṣatasya mahad dhanuḥ / (44.1) Par.?
chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata // (44.2) Par.?
so 'nyat kārmukam ādāya pārṣataḥ paravīrahā / (45.1) Par.?
droṇasya miṣato yuddhe preṣayāmāsa sāyakān // (45.2) Par.?
tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ / (46.1) Par.?
droṇo drupadaputrāya prāhiṇot pañca sāyakān // (46.2) Par.?
tasya kruddho mahārāja pārṣataḥ paravīrahā / (47.1) Par.?
droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe // (47.2) Par.?
tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām / (48.1) Par.?
śaraiḥ pañcāśatā droṇo vārayāmāsa saṃyuge // (48.2) Par.?
sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ / (49.1) Par.?
cūrṇīkṛtā viśīryantī papāta vasudhātale // (49.2) Par.?
gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ / (50.1) Par.?
droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām // (50.2) Par.?
tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata / (51.1) Par.?
pārṣataṃ ca maheṣvāsaṃ pīḍayāmāsa saṃyuge // (51.2) Par.?
evam etanmahad yuddhaṃ droṇapārṣatayor abhūt / (52.1) Par.?
bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam // (52.2) Par.?
arjunaḥ prāpya gāṅgeyaṃ pīḍayanniśitaiḥ śaraiḥ / (53.1) Par.?
abhyadravata saṃyattaṃ vane mattam iva dvipam // (53.2) Par.?
pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān / (54.1) Par.?
tridhā bhinnena nāgena madāndhena mahābalaḥ // (54.2) Par.?
tam āpatantaṃ sahasā mahendragajasaṃnibham / (55.1) Par.?
paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata // (55.2) Par.?
tato gajagato rājā bhagadattaḥ pratāpavān / (56.1) Par.?
arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge // (56.2) Par.?
arjunastu raṇe nāgam āyāntaṃ rajatopamam / (57.1) Par.?
vimalair āyasaistīkṣṇair avidhyata mahāraṇe // (57.2) Par.?
śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat / (58.1) Par.?
bhīṣmaṃ prati mahārāja jahyenam iti cābravīt // (58.2) Par.?
prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja / (59.1) Par.?
prayayau tvarito rājan drupadasya rathaṃ prati // (59.2) Par.?
tato 'rjuno mahārāja bhīṣmam abhyadravad drutam / (60.1) Par.?
śikhaṇḍinaṃ puraskṛtya tato yuddham avartata // (60.2) Par.?
tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe / (61.1) Par.?
sarve 'bhyadhāvan krośantastad adbhutam ivābhavat // (61.2) Par.?
nānāvidhānyanīkāni putrāṇāṃ te janādhipa / (62.1) Par.?
arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ // (62.2) Par.?
śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham / (63.1) Par.?
iṣubhistūrṇam avyagro bahubhiḥ sa samācinot // (63.2) Par.?
somakāṃśca raṇe bhīṣmo jaghne pārthapadānugān / (64.1) Par.?
nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ // (64.2) Par.?
rathāgnyagāraścāpārcir asiśaktigadendhanaḥ / (65.1) Par.?
śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat // (65.2) Par.?
yathā hi sumahān agniḥ kakṣe carati sānilaḥ / (66.1) Par.?
tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan // (66.2) Par.?
suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ / (67.1) Par.?
nādayan sa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ // (67.2) Par.?
pātayan rathino rājan gajāṃśca saha sādibhiḥ / (68.1) Par.?
muṇḍatālavanānīva cakāra sa rathavrajān // (68.2) Par.?
nirmanuṣyān rathān rājan gajān aśvāṃśca saṃyuge / (69.1) Par.?
cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ // (69.2) Par.?
tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / (70.1) Par.?
niśamya sarvato rājan samakampanta sainikāḥ // (70.2) Par.?
amoghā hyapatan bāṇāḥ pituste manujeśvara / (71.1) Par.?
nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ // (71.2) Par.?
nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ / (72.1) Par.?
vātāyamānān paśyāma hriyamāṇān viśāṃ pate // (72.2) Par.?
cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa / (73.1) Par.?
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ // (73.2) Par.?
aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ / (74.1) Par.?
saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ / (74.2) Par.?
jagmuste paralokāya vyāditāsyam ivāntakam // (74.3) Par.?
na tatrāsīnmahārāja somakānāṃ mahārathaḥ / (75.1) Par.?
yaḥ samprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe // (75.2) Par.?
tāṃśca sarvān raṇe yodhān pretarājapuraṃ prati / (76.1) Par.?
nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam // (76.2) Par.?
na kaścid enaṃ samare pratyudyāti mahārathaḥ / (77.1) Par.?
ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim / (77.2) Par.?
śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam // (77.3) Par.?
śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha / (78.1) Par.?
daśabhir daśabhir bāṇair ājaghāna mahāhave // (78.2) Par.?
śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā / (79.1) Par.?
avaikṣata kaṭākṣeṇa nirdahann iva bhārata // (79.2) Par.?
strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ / (80.1) Par.?
na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān // (80.2) Par.?
arjunastu mahārāja śikhaṇḍinam abhāṣata / (81.1) Par.?
abhitvarasva tvarito jahi cainaṃ pitāmaham // (81.2) Par.?
kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham / (82.1) Par.?
na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale // (82.2) Par.?
yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham / (83.1) Par.?
ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te // (83.2) Par.?
evam uktastu pārthena śikhaṇḍī bharatarṣabha / (84.1) Par.?
śarair nānāvidhaistūrṇaṃ pitāmaham upādravat // (84.2) Par.?
acintayitvā tān bāṇān pitā devavratastava / (85.1) Par.?
arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ // (85.2) Par.?
tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ / (86.1) Par.?
apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa // (86.2) Par.?
tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ / (87.1) Par.?
bhīṣmaṃ pracchādayāmāsur meghā iva divākaram // (87.2) Par.?
sa samantāt parivṛto bhārato bharatarṣabha / (88.1) Par.?
nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan // (88.2) Par.?
tatrādbhutam apaśyāma tava putrasya pauruṣam / (89.1) Par.?
ayodhayata yat pārthaṃ jugopa ca yatavratam // (89.2) Par.?
karmaṇā tena samare tava putrasya dhanvinaḥ / (90.1) Par.?
duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ // (90.2) Par.?
yad ekaḥ samare pārthān sānugān samayodhayat / (91.1) Par.?
na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam // (91.2) Par.?
duḥśāsanena samare rathino virathīkṛtāḥ / (92.1) Par.?
sādinaśca mahārāja dantinaśca mahābalāḥ // (92.2) Par.?
vinirbhinnāḥ śaraistīkṣṇair nipetur dharaṇītale / (93.1) Par.?
śarāturāstathaivānye dantino vidrutā diśaḥ // (93.2) Par.?
yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ / (94.1) Par.?
tathā jajvāla putraste pāṇḍavān vai vinirdahan // (94.2) Par.?
taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ / (95.1) Par.?
jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana / (95.2) Par.?
ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim // (95.3) Par.?
sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ / (96.1) Par.?
bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ // (96.2) Par.?
vijitastava putro 'pi bhīṣmabāhuvyapāśrayaḥ / (97.1) Par.?
punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ / (97.2) Par.?
arjunaṃ ca raṇe rājan yodhayan sa vyarājata // (97.3) Par.?
śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham / (98.1) Par.?
śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ // (98.2) Par.?
na ca te 'sya rujaṃ cakruḥ pitustava janeśvara / (99.1) Par.?
smayamānaśca gāṅgeyastān bāṇāñ jagṛhe tadā // (99.2) Par.?
uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati / (100.1) Par.?
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ // (100.2) Par.?
taṃ kṣatriyā mahārāja dadṛśur ghoram āhave / (101.1) Par.?
bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām // (101.2) Par.?
tato 'bravīt tava sutaḥ sarvasainyāni māriṣa / (102.1) Par.?
abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ // (102.2) Par.?
bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit / (103.1) Par.?
te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata // (103.2) Par.?
eṣa tālena dīptena bhīṣmastiṣṭhati pālayan / (104.1) Par.?
sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca // (104.2) Par.?
tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum / (105.1) Par.?
kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ / (105.2) Par.?
tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge // (105.3) Par.?
aham adya raṇe yatto yodhayiṣyāmi phalgunam / (106.1) Par.?
sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ // (106.2) Par.?
tacchrutvā tu vaco rājaṃstava putrasya dhanvinaḥ / (107.1) Par.?
arjunaṃ prati saṃyattā balavanto mahārathāḥ // (107.2) Par.?
te videhāḥ kaliṅgāśca dāśerakagaṇaiḥ saha / (108.1) Par.?
abhipetur niṣādāśca sauvīrāśca mahāraṇe // (108.2) Par.?
bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ / (109.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // (109.2) Par.?
śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha / (110.1) Par.?
abhipetū raṇe pārthaṃ pataṃgā iva pāvakam // (110.2) Par.?
sa tān sarvān sahānīkānmahārāja mahārathān / (111.1) Par.?
divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ // (111.2) Par.?
sa tair astrair mahāvegair dadāhāśu mahābalaḥ / (112.1) Par.?
śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ // (112.2) Par.?
tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ / (113.1) Par.?
dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata // (113.2) Par.?
te śarārtā mahārāja viprakīrṇarathadhvajāḥ / (114.1) Par.?
nābhyavartanta rājānaḥ sahitā vānaradhvajam // (114.2) Par.?
sadhvajā rathinaḥ petur hayārohā hayaiḥ saha / (115.1) Par.?
gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ // (115.2) Par.?
tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā / (116.1) Par.?
vidravadbhiśca bahudhā balai rājñāṃ samantataḥ // (116.2) Par.?
atha pārtho mahābāhur drāvayitvā varūthinīm / (117.1) Par.?
duḥśāsanāya samare preṣayāmāsa sāyakān // (117.2) Par.?
te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ / (118.1) Par.?
dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ / (118.2) Par.?
hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat // (118.3) Par.?
viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho / (119.1) Par.?
ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ // (119.2) Par.?
kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ / (120.1) Par.?
cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ // (120.2) Par.?
evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa / (121.1) Par.?
duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ / (121.2) Par.?
samprādravanta samare nirjitāḥ savyasācinā // (121.3) Par.?
pūrvāhṇe tu tathā rājan parājitya mahārathān / (122.1) Par.?
prajajvāla raṇe pārtho vidhūma iva pāvakaḥ // (122.2) Par.?
tathaiva śaravarṣeṇa bhāskaro raśmivān iva / (123.1) Par.?
anyān api mahārāja pātayāmāsa pārthivān // (123.2) Par.?
parāṅmukhīkṛtya tadā śaravarṣair mahārathān / (124.1) Par.?
prāvartayata saṃgrāme śoṇitodāṃ mahānadīm / (124.2) Par.?
madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata // (124.3) Par.?
gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ / (125.1) Par.?
rathāśca nihatā nāgair nāgā hayapadātibhiḥ // (125.2) Par.?
antarā chidyamānāni śarīrāṇi śirāṃsi ca / (126.1) Par.?
nipetur dikṣu sarvāsu gajāśvarathayodhinām // (126.2) Par.?
channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ / (127.1) Par.?
patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ // (127.2) Par.?
rathaneminikṛttāśca gajaiścaivāvapothitāḥ / (128.1) Par.?
pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ // (128.2) Par.?
gajāśvarathasaṃghāśca paripetuḥ samantataḥ / (129.1) Par.?
viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ // (129.2) Par.?
tad gajāśvarathaughānāṃ rudhireṇa samukṣitam / (130.1) Par.?
channam āyodhanaṃ reje raktābhram iva śāradam // (130.2) Par.?
śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha / (131.1) Par.?
praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ // (131.2) Par.?
vavur bahuvidhāścaiva dikṣu sarvāsu mārutāḥ / (132.1) Par.?
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca // (132.2) Par.?
kāñcanāni ca dāmāni patākāśca mahādhanāḥ / (133.1) Par.?
dhūmāyamānā dṛśyante sahasā māruteritāḥ // (133.2) Par.?
śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ / (134.1) Par.?
vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ / (134.2) Par.?
sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ // (134.3) Par.?
kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ / (135.1) Par.?
samantato vyadṛśyanta patitā dharaṇītale // (135.2) Par.?
tato bhīṣmo mahārāja divyam astram udīrayan / (136.1) Par.?
abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām // (136.2) Par.?
taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ / (137.1) Par.?
saṃjahāra tato bhīṣmastad astraṃ pāvakopamam // (137.2) Par.?
etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ / (138.1) Par.?
nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham // (138.2) Par.?
Duration=0.72272300720215 secs.